Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXIII

śrīvasiṣṭha uvāca |
aṇimādiguṇaiśvaryayuktā sā nṛpabhāminī |
evaṃ babhūva cūḍālā ghanābhyāsavatī satī || 1 ||
[Analyze grammar]

jagāmākāśamārgeṇa viveśāmbudhikoṭaram |
cacāra vasudhāpīṭhaṃ gaṅgevāmalaśītalā || 2 ||
[Analyze grammar]

kṣaṇamapyagatā bharturvakṣasaścetasastathā |
sarveṣūvāsa rājyeṣu lakṣmīriva jagatsu ca || 3 ||
[Analyze grammar]

ākāśagāminī śyāmā vidyutprārambhabhūṣaṇā |
babhrāma meghamāleva girimālā mahītale || 4 ||
[Analyze grammar]

kāṣṭhaṃ tṛṇopalaṃ bhūtaṃ khaṃ vātamanalaṃ jalam |
nirvighnamaviśatsarvaṃ tanturmuktāphalaṃ yathā || 5 ||
[Analyze grammar]

merorupari śrṛṅgāṇi lokapālapurāṇi ca |
digvyomodararandhrāṇi vijahāra yathāsukham || 6 ||
[Analyze grammar]

tiryagbhūtapiśācādyaiḥ sahanāgāmarāsuraiḥ |
vidyādharāpsaraḥsiddhairvyavahāraṃ cakāra sā || 7 ||
[Analyze grammar]

yatnena taṃ ca bhartāramātmajñānāmṛtaṃ prati |
bahuśo bodhayāmāsa cūḍālā na viveda saḥ || 8 ||
[Analyze grammar]

kalāvidagdhā mugdhā ca bāleyaṃ gṛhiṇī mama |
ityevaṃ kevalaṃ rājā sa cūḍālāṃ viveda tām || 9 ||
[Analyze grammar]

etāvatāpi kālena tāmevaṃguṇaśālinīm |
bālo vidyāmiva nṛpaścūḍālāṃ na viveda saḥ || 10 ||
[Analyze grammar]

sāpyalabdhātmaviśrāntestāṃ siddhiśriyamātmanaḥ |
darśayāmāsa no rājñaḥ śūdrasyeva makhakriyām || 11 ||
[Analyze grammar]

śrīrāma uvāca |
mahatyāḥ siddhayoginyāstasyā api śikhidhvajaḥ |
yatnena prāpa no bodhaṃ budhyate'nyaḥ kathaṃ prabho || 12 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
upadeśakramo rāma vyavasthāmātrapālanam |
jñaptestu kāraṇaṃ śuddhā śiṣyaprajñaiva rāghava || 13 ||
[Analyze grammar]

na śrutena na puṇyena jñāyate jñeyamātmanaḥ |
jānātyātmānamātmaiva sarpaḥ sarpapadāni va || 14 ||
[Analyze grammar]

śrīrāma uvāca |
evaṃsthite vātha mune kathametajjagatsthitau |
kramo gurūpadeśākhyaḥ svātmajñānasya kāraṇam || 15 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
atyantakṛpaṇaḥ kaścitkirāṭo dhanadhānyavān |
asti vindhyāṭavīkakṣe kuṭumbī brāhmaṇo yathā || 16 ||
[Analyze grammar]

tasyaikadā nipatitā gacchato vindhyajaṅgale |
ekā varāṭikā rāma tṛṇajālakasaṃvṛte || 17 ||
[Analyze grammar]

kārpaṇyātsa prayatnena sarvaṃ tṛṇatuṣādikam |
kapardakārthamabhito dudhāva divasatrayam || 18 ||
[Analyze grammar]

kapardakāḥ syurbhavatā catvāro'ṣṭau ca kālataḥ |
tataḥ śataṃ sahasraṃ ca sahasre ceti cetasā || 19 ||
[Analyze grammar]

kalayañjaṅgale dīno rātriṃdivamatandritaḥ |
janahāsasahasrāṇi bubudhe na paraṃ tu saḥ || 20 ||
[Analyze grammar]

tato dinatrayasyānte tena tasmācca jaṅgalāt |
pūrṇendubimbapratimo labdhaścintāmaṇirmahān || 21 ||
[Analyze grammar]

taṃ prāpya tuṣṭahṛdayaḥ samāgamya gṛhaṃ sukham |
prāptākhilajagadbhūtiḥ śāntasarvatayā sthitaḥ || 22 ||
[Analyze grammar]

evaṃ yathā kirāṭena kapardānveṣaṇena tat |
ratnaṃ labdhaṃ jaganmūlyamahorātramakhedinā || 23 ||
[Analyze grammar]

tathā śrutopadeśena svātmajñānamavāpyate |
anyadanviṣyate cānyallabhyate hi gurukramāt || 24 ||
[Analyze grammar]

brahma sarvendriyātītaṃ śrutādīndriyasaṃvidaḥ |
tenopadeśādanagha nātmatattvamavāpyate || 25 ||
[Analyze grammar]

gurūpadeśaṃ ca vinā nātmatattvāgamo bhavet |
kena cintāmaṇirlabdhaḥ kapardānveṣaṇaṃ vinā || 26 ||
[Analyze grammar]

tattvasyāsya mahārthasya gurūpakathanaṃ gatam |
akāraṇaṃ kāraṇatāṃ maṇeriva kapardakaḥ || 27 ||
[Analyze grammar]

paśya rāghava māyeyaṃ mohinī mahatāmapi |
anyadanviṣyate yatnādanyadāsādyate phalam || 28 ||
[Analyze grammar]

anyatkaroti puruṣaḥ phalamanyadeva prāpnoti yatrtriṣu jagatsvavalokyate ca |
tasmādanantarabhavasya jagadbhramasya śreyo'tivāhanamasaṅgamanicchayaiva || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: