Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXVI

śrīvasiṣṭha uvāca |
athaikadā pure śreṣṭhe kasmiṃścinmaṇḍalāntare |
anapatye nṛpaṃ mṛtyurahanmatsya ivāmiṣam || 1 ||
[Analyze grammar]

tatra prakṛtayaḥ khinnā naṣṭadeśakramā nṛpam |
anviṣyanti sma saṃyuktaṃ guṇalakṣmyā viśālayā || 2 ||
[Analyze grammar]

taṃ bhagīrathamāsādya sthiraṃ bhikṣācaraṃ munim |
parijñāya samānīya sainye cakrurmahīpatim || 3 ||
[Analyze grammar]

bhagīrathaḥ kṣaṇenaiva prāvṛṣīvāmbunā saraḥ |
valitaḥ senayā gurvyā jhaṭityāśiśriye gajam || 4 ||
[Analyze grammar]

bhagīratho jagannātho jayatīti janāravaiḥ |
nīrandhratāmupājagmurgirīndrāṇāṃ mahāguhā || 5 ||
[Analyze grammar]

tatra taṃ pālayantaṃ tadrājyaṃ rājānamādṛtāḥ |
ājagmuḥ prākprakṛtayaḥ prāhuritthaṃ nṛpādhipam || 6 ||
[Analyze grammar]

prakṛtaya ūcuḥ |
rājannasmākamadhipo yastvayā sa puraskṛtaḥ |
mṛtyunā vinigīrṇo'sau matsyenevāmiṣaṃ mṛdu || 7 ||
[Analyze grammar]

tattatpālayituṃ rājyaṃ prasādaṃ kartumarhasi |
aprārthitopayātānāṃ tyāgo'rthānāṃ ca nocitaḥ || 8 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
iti saṃprārthito rājā tadaṅgīkṛtya tadvacaḥ |
saptasāgaracihnāyāḥ sa babhūva bhuvaḥ patiḥ || 9 ||
[Analyze grammar]

samaḥ śāntamanā maunī vītarāgo vimatsaraḥ |
prāptakāryaikakaraṇaḥ sa tirohitavismaya || 10 ||
[Analyze grammar]

pātālatalanaṣṭānāṃ sāgarākārakāriṇām |
pitāmahānāṃ gaṅgāmbu śuśruve tāraṇakṣamam || 11 ||
[Analyze grammar]

tadā kila svarganadī vahati sma na bhūtale |
pitṝṇāṃ bhūtavikhyo'bhūttena gaṅgājalāñjaliḥ || 12 ||
[Analyze grammar]

bhagīrathena ca mahīmavatārayituṃ divaḥ |
gaṅgāṃ gṛhīto niyamastataḥprabhṛti bhūbhṛtā || 13 ||
[Analyze grammar]

tato rājyaṃ parityajya mantriṇāṃ bhūpatiḥ śamī |
tapase kāryakāryeho jagāma vijanaṃ vanam || 14 ||
[Analyze grammar]

tatra varṣasahasraiśca samārādhya punaḥpunaḥ |
brahmāṇaṃ śaṃkaraṃ jahnuṃ bhuvi gaṅgāmayojayat || 15 ||
[Analyze grammar]

tataḥ prabhṛtyamalataraṅgabhaṅginī jagatpateḥ śaśivibhṛdaṅgasaṅginī |
nabhastalānnipatati gāṃ trimārgagā mahātmanāmiva bahupuṇyasaṃtatiḥ || 16 ||
[Analyze grammar]

sphurattaraṅgabhaṅginī svaphenapuñjahāsinī prasannapuṇyamañjarīyuteva dharmasaṃtatiḥ |
bhagīrathe mahīpatau yaśaḥpracāravīthikā tadā hi sā trimārgagā mahītale babhūva ha || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: