Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXV

śrīvasiṣṭha uvāca |
īṣaddṛṣṭo yathā tena bhikṣuṇā cetasi bhramaḥ |
bhūtaṃ prayatnamevaiṣa pṛthakkṛtvā supaśyati || 1 ||
[Analyze grammar]

sarvasyābhāsajīvasya mṛtijanmamayī sthitiḥ |
bhavatyeva cidākāśarūpiṇyevākṛtiṃ gatā || 2 ||
[Analyze grammar]

pṛthakkṛtyaikyamabhyeti svātmā saṃsārakhaṇḍakam |
sarva eva mṛto jantuḥ pṛthaksvapnanibhātmakam || 3 ||
[Analyze grammar]

evaṃtatasvarūpo'pi dehī cāmokṣamākulaḥ |
jīvayūthaṃ mayā tubhyaṃ kathitaṃ kathayā'nayā || 4 ||
[Analyze grammar]

parātpraspanditātmeti na bhikṣū rāma kevalam |
mohānmohāntaraṃ yāti jīvo'harahareva naḥ || 5 ||
[Analyze grammar]

parvatāgraparibhraṣṭo hyadhodha upalo yathā |
paramātmaparibhraṣṭo jīvaḥ svapnamimaṃ dṛḍham || 6 ||
[Analyze grammar]

paśyatyasmādapi svapnādyāti svapnāntaraṃ punaḥ |
svapnātsvapne vinipatanmṛṣaivedaṃ dṛḍhaṃ kila || 7 ||
[Analyze grammar]

paripaśyati jīvo'ntarmāyayā jarjarīkṛtaḥ |
kvacitkenacideveha kadācidapi vā svayam || 8 ||
[Analyze grammar]

dehanāmno'hamityanto mucyate svaṃ prapadyate |
śrīrāma uvāca |
aho nu viṣamo moho jīvasyāsyopajāyate || 9 ||
[Analyze grammar]

yathā suptasya stokena nānākāravikārayā |
mithyājñānograyāminyā māyayā nipatatyalam || 10 ||
[Analyze grammar]

aho nu khalu vaiṣamyaṃ bhīmaṃ nijavaducyate |
bhagavansarvadā sarvaṃ sarvadaiva jagatsthitau || 11 ||
[Analyze grammar]

tvayā saṃbhavatītyuktaṃ yathā taccānubhūyate |
evaṃguṇaviśiṣṭātmā tanmohātmā sa bhikṣukaḥ || 12 ||
[Analyze grammar]

kvacidasti na vāstyantarālokya kathayāśu me |
śrīvasiṣṭha uvāca |
adya rātrau samādhisthastrilokīmaṭhikāmimām || 13 ||
[Analyze grammar]

bhikṣureko'stināstīti prekṣya prātarvadāmyaham |
vālmīkiruvāca |
munau caivaṃ kathayati bahirmadhyāhnaḍiṇḍimaḥ || 14 ||
[Analyze grammar]

udabhūtpralayakṣubdhaghanagarjitamāṃsalaḥ |
tatyajuḥ pādayostasya puṣpāñjaliparamparāḥ || 15 ||
[Analyze grammar]

mṛṣāḥ paurā viṭapinaḥ puṣpaṃ vātadhutā iva |
pūjayitvā muniśreṣṭhānudatiṣṭhansvaviṣṭarāt || 16 ||
[Analyze grammar]

sabhā tadanu sottasthau sapraṇāmaparamparā |
krameṇa hyastanenaiva jagmuḥ khecarabhūcarāḥ || 17 ||
[Analyze grammar]

svāspadeṣu yathāśāstramaharvyāpāramādṛtāḥ |
sarve saṃpādayāmāsurnijadharmaṃ kramocitam || 18 ||
[Analyze grammar]

cintayanto muniproktaṃ mahīcaranabhaścarāḥ |
jñānaṃ kṣapāṃ kṣaṇamiva ninyuḥ kalpamivāpi ca || 19 ||
[Analyze grammar]

prātaḥ punaḥ prasṛtakāryaparampare'smiñjāte jane khacarabhūcarabhūtasaṅghaḥ |
ākhyānalokaracanena tathaiva tasthāvanyonyasaṃvadanapūjitapūjyalokaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: