Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXII

śrīvasiṣṭha uvāca |
atra rāghava vakṣye'hamitihāsamimaṃ śrṛṇu |
yadvṛttaṃ kasyacidbhikṣoḥ kiṃcinmananaśālinaḥ || 1 ||
[Analyze grammar]

āsītkaścinmahābhikṣuḥ samādhyabhyāsatatparaḥ |
nityaṃ svavyavahāreṇa kṣapayatyakhilaṃ dinam || 2 ||
[Analyze grammar]

samādhyabhyāsaśuddhaṃ tattasya cittaṃ kṣaṇena yat |
cintayatyāśu tadbhāvaṃ gacchatyambviva vīcitām || 3 ||
[Analyze grammar]

kadācitsa samādhānavirato'tiṣṭhadekadhīḥ |
kiṃcitsaṃcintayāmāsa svāsanasthaḥ kriyākramam || 4 ||
[Analyze grammar]

tasya cintayato jātā pratibheyamiti svataḥ |
bhāvayāmyāśu līlārthaṃ sāmānyajanavṛttitām || 5 ||
[Analyze grammar]

iti saṃcintya ceto'sya sthitaṃ kiṃcinnarāntaram |
spandasaṃsthānasaṃtyāgamātreṇāvartane'mbviva || 6 ||
[Analyze grammar]

tena cittanareṇātha kṛtaṃ nāmātmavāñchayā |
jīvaṭo'smīti sahasā kākatālīyavatsthitam || 7 ||
[Analyze grammar]

jīvaṭo vijahārātha sa svapnapuruṣaściram |
svapnanirmāṇanagare kasmiṃścitpuravīthiṣu || 8 ||
[Analyze grammar]

tatra pānaṃ papau matto bhṛṅgaḥ padmarasaṃ yathā |
līlayaiva dṛḍhaṃ hṛṣṭaḥ suṣvāpa ghananidrayā || 9 ||
[Analyze grammar]

svapne dadarśa vipratvaṃ pāṭhānuṣṭhānatuṣṭimat |
pratibhāmātrasaṃpannāṃ citte deśāntarāptivat || 10 ||
[Analyze grammar]

kadācitsa dvijaśreṣṭhastvaharvyāpāraniṣṭhayā |
suṣvāpāntarvyavahṛtirbījatāyāmiva drumaḥ || 11 ||
[Analyze grammar]

dvijo'paśyatsvayaṃ svapne sāmantatvamathātmani |
sa sāmantaḥ kṛtāhāraḥ kadāciddhananidrayā || 12 ||
[Analyze grammar]

apaśyadrājatāṃ svapne kakubvalayapālinīm |
lālitāṃ bhogapūgena puṣpaugheṇa latāmiva || 13 ||
[Analyze grammar]

sa kadācinnṛpaḥ svasthaḥ suṣvāpāstamitehitaḥ |
purobhāvinijācāraḥ svakāryamiva kāraṇe || 14 ||
[Analyze grammar]

apaśyatsvātmani svapne surastrītvamaninditam |
vṛkṣakośarasollāse mañjarītvamivoditam || 13 ||
[Analyze grammar]

sā surastrī ratiśrāntā nidrāṃ gāḍhāmupāgatā |
mṛgītvamātmani svairamāvartatvamivāmbutā || 16 ||
[Analyze grammar]

sā mṛgī lolanayanā kadācinnidrayā hṛtā |
svapne dadarśa vallītvaṃ svābhyāsāddṛḍhamātmani || 17 ||
[Analyze grammar]

tiryañco'pi prapaśyanti svapnaṃ cittasvabhāvataḥ |
dṛṣṭānāṃ ca śrutānāṃ ca cetaḥsmaraṇamakṣatam || 18 ||
[Analyze grammar]

sā babhūva latāpuṣpaphalapallavaśālinī |
vanadevī vanodyānalatāgṛhavilāsinī || 19 ||
[Analyze grammar]

bījāntasthāṅkurākārarūpayehādhirūḍhayā |
sāpaśyadantaḥsaṃvittyā sphuṭaṃ lavanamātmanaḥ || 20 ||
[Analyze grammar]

kaṃcitkālaṃ suṣuptasthaṃ kalayā jaḍatāṃ ghanām |
anubhūya dadarśātha svātmānaṃ bhramaraṃ sthiram || 21 ||
[Analyze grammar]

ṣaṭpado vijahārātha vane vanalatāsvasau |
padminīṣu ca phullāsu taruṇīṣviva vallabhaḥ || 22 ||
[Analyze grammar]

priyābimbādharasvādurasavatkausumaṃ madhu |
bhramatkusumasaṃghāsu muktāvallīvilāsiṣu || 23 ||
[Analyze grammar]

sa babhūva sarojinyāṃ vyasanī visanālagaḥ |
kvacideva ratiṃ hyeti ceto jaḍamaterapi || 24 ||
[Analyze grammar]

tāmājagāma nalinīṃ parilolayituṃ gajaḥ |
ramyavastukṣayāyaiva mūḍhānāṃ jṛmbhate padam || 25 ||
[Analyze grammar]

nalinī marditā saiva samaṃ tena sa ṣaṭpadaḥ |
gato dantāntaraṃ vrīhiriva cūrṇatvamāyayau || 26 ||
[Analyze grammar]

bhramaro vāraṇālokādvāraṇālokabhāvanāt |
dadarśātmānamāmodamattahastitayoditam || 27 ||
[Analyze grammar]

śuṣkasāgaragambhīre gajaḥ khāte papāta ha |
tamoghanaghane śūnye saṃsāra iva jīvakaḥ || 28 ||
[Analyze grammar]

babhūva vallabho rājño mahāparabalāntakaḥ |
sadā madabalakṣībo ghūrṇotīva niśācaraḥ || 29 ||
[Analyze grammar]

kadācidasinistriṃśacchinnaḥ so'stamupāyayau |
vivekānilanirlūnarūpo jīva ivātmani || 30 ||
[Analyze grammar]

paśyangajaghaṭākumbhasthalāgroccalitānalīn |
gaṇḍasthabhramarābhyāsādgajo bhūyo'pyabhūdaliḥ || 31 ||
[Analyze grammar]

sevamāno vanalatāṃ punarāyātsa padminīm |
dustyajo hi durabhyāso vāsanānāmabodhinaḥ || 32 ||
[Analyze grammar]

tatra hastikhurākrāntaḥ punaḥ saṃcūrṇatāṃ yayau |
pārśvasthahaṃsasaṃvittyā babhūva kalahaṃsakaḥ || 33 ||
[Analyze grammar]

kalahaṃsaścirataraṃ yoniṣvanyāsu saṃlluṭhan |
kadācidbahubhirhaṃsaiḥ saṃgato vijahāra ha || 34 ||
[Analyze grammar]

brāhmahaṃsātmikā saṃvitsaśabdārthavatī manāk |
tatra puṣṭāsya tasyāntaḥ prāgaṇḍarasabarhivat || 35 ||
[Analyze grammar]

sa taccintāṃ caranmṛto dṛḍhaṃ vyādhighuṇāhataḥ |
tatsaṃvittyanusaṃdhānājjātaḥ padmajasārasaḥ || 36 ||
[Analyze grammar]

tatrātisatatavivekavato vilāsaiḥ saṃbodhito vigatalaukikavastudṛṣṭiḥ |
muktaḥ sthito nanu yugāntavidhau videhamuktena tena kimu bhāvi vibhāvyametat || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: