Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LIII

śrībhagavānuvāca |
arjuna tvaṃ na hantā tvamabhimānamalaṃ tyaja |
jarāmaraṇanirmuktaḥ svayamātmāsi śāśvataḥ || 1 ||
[Analyze grammar]

yasya nāhaṃkṛto bhāvo buddhiryasya na lipyate |
hatvāpi sa imāṃllokānna hanti na nibadhyate || 2 ||
[Analyze grammar]

yaiva saṃjāyate saṃvidantaḥ sevānubhūyate |
ayaṃ so'hamidaṃ tanma ityantaḥ saṃvidaṃ tyaja || 3 ||
[Analyze grammar]

anayaiva ca yukto'smi naṣṭo'smīti ca bhārata |
abhitaḥ sukhaduḥkhābhyāmavaśaḥ paritapyase || 4 ||
[Analyze grammar]

svātmāṃśaiḥ kriyamāṇāni guṇaiḥ karmāṇi bhāgaśaḥ |
ahaṃkāravimūḍhātmā kartāhamiti manyate || 5 ||
[Analyze grammar]

cakṣuḥ paśyatu karṇaśca śrṛṇotu tvakspṛśatvidam |
rasanā ca rasaṃ yātu kātra ko'hamiti sthitiḥ || 6 ||
[Analyze grammar]

kalanākarmaṇi rate manasyapi mahātmanaḥ |
na kaścidatrāhamiti kleśabhāge ka eva te || 7 ||
[Analyze grammar]

bahubhiḥ samavāyena yatkṛtaṃ tatra bhārata |
eko'bhimānaduḥkhena hāsyāyaiva hṛiṃ gṛhyate || 8 ||
[Analyze grammar]

kāyena manasā buddhyā kevalairindriyairapi |
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye || 9 ||
[Analyze grammar]

ahantvaviṣacūrṇena yeṣāṃ kāyo na māritaḥ |
kurvanto'pi haranto'pi na ca te nirviṣūcikāḥ || 10 ||
[Analyze grammar]

na kvacidrājate kāyo mamatāmedhyadūṣitaḥ |
prājño'pyatibahujño'pi duḥśīla iva mānavaḥ || 11 ||
[Analyze grammar]

nirmamo nirahaṃkāraḥ samaduḥkhasukhaḥ kṣamī |
yaḥ sa kāryamakāryaṃ vā kurvannapi na lipyate || 12 ||
[Analyze grammar]

idaṃ ca te pāṇḍusuta svakarma kṣātramuttamam |
api krūramatiśreyaḥ sukhāyaivodayāya ca || 13 ||
[Analyze grammar]

api kutsitamapyanyadapyadharmamayakramam |
śreṣṭhaṃ te svaṃ yathā karma tathehāmṛtavānbhava || 14 ||
[Analyze grammar]

mūrkhasyāpi svakarmaiva śreyase kimu sanmateḥ |
matirgaladahaṃkārā patitāpi na lipyate || 15 ||
[Analyze grammar]

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya |
niḥsaṅgastvaṃ yathāprāptakarmavānna nibadhyase || 16 ||
[Analyze grammar]

śāntabrahmavapurbhūtvā karma brahmamayaṃ kuru |
brahmārpaṇasamācāro brahmaiva bhavasi kṣaṇāt || 17 ||
[Analyze grammar]

īśvarārpitasarvārtha īśvarātmā nirāmayaḥ |
īśvaraḥ sarvabhūtātmā bhava bhūṣitabhūtalaḥ || 18 ||
[Analyze grammar]

saṃnyastasarvasaṃkalpaḥ samaḥ śāntamanā muniḥ |
saṃnyāsayogayuktātmā kurvanmuktamatirbhava || 19 ||
[Analyze grammar]

arjuna uvāca |
saṅgatyāgasya bhagavaṃstathā brahmārpaṇasya ca |
īśvarārpaṇarūpasya saṃnyāsasya ca sarvaśaḥ || 20 ||
[Analyze grammar]

tathā jñānasya yogasya vibhāgaḥ kīdṛśaḥ prabho |
krameṇa kathayaitanme mahāmohanivṛttaye || 21 ||
[Analyze grammar]

śrībhagavānuvāca |
sarvasaṃkalpasaṃśāntau praśāntaghanavāsanam |
na kiṃcidbhāvanākāraṃ yattadbrahma paraṃ viduḥ || 22 ||
[Analyze grammar]

tadudyogaṃ vidurjñānaṃ yogaṃ ca kṛtabuddhayaḥ |
brahma sarvaṃ jagadahaṃ ceti brahmārpaṇaṃ viduḥ || 23 ||
[Analyze grammar]

antaḥśūnyaṃ bahiḥśūnyaṃ pāṣāṇahṛdayopamam |
śāntamākāśakośācchaṃ na dṛśyaṃ na dṛśaḥ param || 24 ||
[Analyze grammar]

tata īṣadyadutthānamīṣadanyatayoditam |
sa jagatpratibhāso'yamākāśamiva śūnyatā || 25 ||
[Analyze grammar]

bhāvo'hamiti ko'pyeṣa pratyekamuditaściteḥ |
koṭikoṭyaṃśakalitaḥ ka ivainaṃ prati grahaḥ || 26 ||
[Analyze grammar]

apṛthagbhūta evaiṣa pṛthagbhūta iva sthitaḥ |
pṛthaktvaṃ hi na paryanto nāhamityavagacchati || 27 ||
[Analyze grammar]

yathehāhaṃ tathehāsti ghaṭādīhāpi markaṭaḥ |
svamīhaivaṃ tathāmbhodhiḥ kimahaṃtāṃ prati grahaḥ || 28 ||
[Analyze grammar]

vikalpabhede sphurite saṃvitsāramayātmani |
vaicitryeṇa vicitrepi kimekatve'pi no grahaḥ || 29 ||
[Analyze grammar]

iti jñātavibhāgasya buddhau tasya parikṣayaḥ |
karmaṇāṃ yaḥ phalatyāgastaṃ saṃnyāsaṃ vidurbudhāḥ || 30 ||
[Analyze grammar]

tyāgaḥ saṃkalpajālānāmasaṃsaṅgaḥ sa kathyate |
samastakalanājālasyeśvaratvaikabhāvanā || 31 ||
[Analyze grammar]

galitadvaitanirbhāsametadeveśvarārpaṇam |
abodhavaśato bhedo nāmnaivaiṣāṃ cidātmani || 32 ||
[Analyze grammar]

bodhātmā kila śabdārtho jagadekaṃ na saṃśayaḥ |
ahamāśā jagadahaṃ svamahaṃ karma cāpyaham || 33 ||
[Analyze grammar]

kālo'hamahamadvaitaṃ dvaitaṃ cāhamahaṃ jagat |
manmanā bhava madbhakto madyājī māṃ namaskuru |
māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ || 34 ||
[Analyze grammar]

arjuna uvāca |
dve rūpe tava deveśa paraṃ cāparameva ca |
kīdṛśaṃ tatkadā rūpaṃ tiṣṭhāmyāśritya siddhaye || 35 ||
[Analyze grammar]

śrībhagavānuvāca |
sāmānyaṃ paramaṃ caiva dve rūpe viddhi me'nagha |
pāṇyādiyuktaṃ sāmānyaṃ śaṅkhacakragadādharam || 36 ||
[Analyze grammar]

paraṃ rūpamanādyantaṃ yanmamaikamanāmayam |
brahmātmaparamātmādiśabdenaitadudīryate || 37 ||
[Analyze grammar]

yāvadapratibuddhastvamanātmajñatayā sthitaḥ |
tāvaccaturbhujākāradevapūjāparo bhava || 38 ||
[Analyze grammar]

tatkramātsaṃprabuddhastvaṃ tato jñāsyasi tatparam |
mama rūpamanādyantaṃ yena bhūyo na jāyate || 39 ||
[Analyze grammar]

yadi vā vedyavijñāto bhāvastadarimardana |
tanmamātmānamātmānamātmanaścāśu saṃśraya || 40 ||
[Analyze grammar]

idaṃ cāhamidaṃ cāhamiti yatpravadāmyaham |
tadetadātmatattvaṃ tu tubhyaṃ hyupadiśāmyaham || 41 ||
[Analyze grammar]

manye sādhuvibuddhosi pade viśrāntavānasi |
saṃkalpairavamukto'si satyaikātmamayo bhava || 42 ||
[Analyze grammar]

sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani |
paśya tvaṃ yogayuktātmā sarvatra samadarśanaḥ || 43 ||
[Analyze grammar]

sarvabhūtasthamātmānaṃ bhajatyekatvamātmanaḥ |
sarvathā vartamāno'pi na sa bhūyo'bhijāyate || 44 ||
[Analyze grammar]

ekatvaṃ sarvaśabdārtha ekaśabdārtha ātmanaḥ |
ātmāpi ca na sannāsadgato yasyāśu tasya tat || 4 ||
[Analyze grammar]

trailokyacetasāmantarāloko yaḥ prakāśakaḥ |
anubhūtimupārūḍhaḥ so'hamātmeti niścayaḥ || 46 ||
[Analyze grammar]

trailokyapayasāmantaryo rasānubhavaḥ sthitaḥ |
gavyānāmabdhijānāṃ ca so'yamātmeti bhārata || 47 ||
[Analyze grammar]

antaḥ sarvaśarīrāṇāṃ yaḥ sūkṣmonubhavaḥ sthitaḥ |
mukto'nubhavanīyena so'yamātmāsti sarvagaḥ || 48 ||
[Analyze grammar]

samagrapayasāmantaryathā ghṛtamiva sthitam |
tathā sarvapadārthānāṃ dehānāṃ saṃsthitaḥ paraḥ || 49 ||
[Analyze grammar]

sarvāmbhonidhiratnānāṃ sabāhyābhyantare yathā |
tejastathāsmi dehānāmasaṃsthita iva sthitaḥ || 50 ||
[Analyze grammar]

yathā kumbhasahasrāṇāṃ sabāhyābhyantare nabhaḥ |
jagattrayaśarīrāṇāṃ tathātmāhamavasthitaḥ || 51 ||
[Analyze grammar]

muktāphalaśataughānāṃ tantuḥ protavapuryathā |
tathāyaṃ dehalakṣāṇāṃ sthita ātmāstyalakṣitaḥ || 52 ||
[Analyze grammar]

brahmādau tṛṇaparyante padārthanikurambake |
sattāsāmānyametadyattamātmānamajaṃ viduḥ || 53 ||
[Analyze grammar]

tadīṣatsphuritākāraṃ brahma brahmaiva tiṣṭhati |
ahantādi jagattādi krameṇa bhramakāriṇā || 54 ||
[Analyze grammar]

ātmaivedaṃ jagadrūpaṃ hanyate hanti vātra kim |
śubhāśubhairjagadduḥkhaiḥ kimasyārjuna lipyate || 55 ||
[Analyze grammar]

pratibimbeṣvivādarśasamaṃ sākṣivadāsthitam |
naśyatsu na vinaśyantaṃ yaḥ paśyati sa paśyati || 56 ||
[Analyze grammar]

idaṃ cāhamidaṃ neti itīdaṃ kathyate mayā |
evamātmāsmi sarvātmā māmevaṃ viddhi pāṇḍava || 57 ||
[Analyze grammar]

imāḥ sarvāḥ pravartante sargapralayavikriyāḥ |
ātmanyahaṃtācittasthāḥ payaḥspandā ivāmbudhau || 58 ||
[Analyze grammar]

yathopalatvaṃ śailānāṃ dārutvaṃ ca mahīruhām |
taraṅgāṇāṃ jalatvaṃ ca padārthānāṃ tathātmatā || 59 ||
[Analyze grammar]

sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani |
yaḥ paśyati tathātmānamakartāraṃ sa paśyati || 60 ||
[Analyze grammar]

nānākāravikāreṣu taraṅgeṣu yathā payaḥ |
kaṭakādiṣu vā hema bhūteṣvātmā tathā'rjuna || 61 ||
[Analyze grammar]

nānātaraṅgavṛndāni yathā lolāni vāriṇi |
kaṭakādīni vā hemni bhūtānyevaṃ parātmani || 62 ||
[Analyze grammar]

padārthajātaṃ bhūtāni bṛhadbrahma ca bhārata |
ekamevākhilaṃ viddhi pṛthaktvaṃ na manāgapi || 63 ||
[Analyze grammar]

kiṃ tadbhāvavikārāṇāṃ gamyamasti jagattraye |
kva te vāpi jagatkiṃ vā kiṃ mudhā parimuhyasi || 64 ||
[Analyze grammar]

iti śrutvā'bhayaṃ tvantarbhāvayitvā suniścitam |
jīvanmuktāścarantīha santaḥ samarasāśayāḥ || 65 ||
[Analyze grammar]

nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ |
dvandvairvimuktāḥ sukhaduḥkhasajñairgacchantyamūḍhāḥ padamavyayaṃ tat || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: