Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXII

bhuśuṇḍa uvāca |
tato jagati jāteṣu bhagavanyuṣmadādiṣu |
bharadvājapulastyātrināradendramarīciṣu || 1 ||
[Analyze grammar]

pulahoddālakādyeṣu kratubhṛgvaṅgirassu ca |
sanatkumārabhṛṅgīśaskandebhavadanādiṣu || 2 ||
[Analyze grammar]

gaurīsarasvatīlakṣmīgāyatryādyāsu bhūriṣu |
merumandarakailāsahimavaddardurādiṣu || 3 ||
[Analyze grammar]

hayagrīvahiraṇyākṣakālanemibalādiṣu |
hiraṇyakaśipukrāthabaliprahrādakādiṣu || 4 ||
[Analyze grammar]

śibinyaṅkupṛthūlākhyavainyanābhāgakeliṣu |
nalamāndhātṛsagaradilīpanahuṣādiṣu || 5 ||
[Analyze grammar]

ātreyavyāsavālmīkiśukavātsyāyanādiṣu |
upamanyumaṇīmaṅkībhagīrathaśukādiṣu || 6 ||
[Analyze grammar]

alpakātītakāleṣu kiṃciddūreṣu keṣucit |
tathādyatanasargeṣu smaraṇe gaṇanaiva kā || 7 ||
[Analyze grammar]

mune te brahmaputrasya janmāṣṭakamidaṃ kila |
saṃsmarāmyaṣṭame sarge tasmiṃstvaṃ mama saṃgataḥ || 8 ||
[Analyze grammar]

kadācijjāyase vyomnaḥ kadācijjāyase jalāt |
kadācidvāyutaḥ śailātkadācijjāyase'nalāt || 9 ||
[Analyze grammar]

yādṛśo yādṛśācāro yādṛksaṃsthānadiggaṇaḥ |
sargo'yaṃ tādṛśāneva trīnsargānsaṃsmarāmyaham || 10 ||
[Analyze grammar]

ekarūpākhilācārasaṃniveśadharāmarān |
samakālānsthirasthairyāndaśasargānsmarāmyaham || 11 ||
[Analyze grammar]

antardhānaṃ gatā dhātrī vārapañcakamuddhṛtā |
mune pañcasu sargeṣu kūrmeṇaiva payonidheḥ || 12 ||
[Analyze grammar]

mandarākarṣaṇāvegaparyākulasurāsuram |
smarāmi dvādaśaṃ cedamamṛtāmbhodhimanthanam || 13 ||
[Analyze grammar]

sarvauṣadhirasopetāṃ baligrāhastadā divaḥ |
vāratrayahiraṇyākṣo nītavānvasudhāmadhaḥ || 14 ||
[Analyze grammar]

reṇukātmajatāṃ gatvā ṣaṣṭhavāramimaṃ hariḥ |
bahusargāntareṇāpi cakāra kṣatriyakṣayam || 15 ||
[Analyze grammar]

śataṃ kaliyugānāṃ ca harerbuddhadaśāśatam |
śaukarājatayaivāptaṃ smarāmi munināyaka || 16 ||
[Analyze grammar]

triṃśattripuravikṣobhāndvau dakṣādhvarasaṃkṣayau |
daśaśakravighātāṃśca candramauleḥ smarāmyaham || 17 ||
[Analyze grammar]

bāṇārthamaṣṭau saṃgrāmāñjvarapramathamantrakān |
vikṣobhitasurānīkāntsmarāmi hariśarvayoḥ || 18 ||
[Analyze grammar]

yugaṃprati dhiyāṃ puṃsāṃ nyūnādhikatayā mune |
kriyāṅgapāṭhavaicitryayuktānvedāntyarāmyaham || 19 ||
[Analyze grammar]

ekārthāni samagrāṇi bahupāṭhāni me'nagha |
purāṇāni pravartante prasṛtāni yugaṃprati || 20 ||
[Analyze grammar]

punastāneva tānevamanyānapi yuge yuge |
vedādivitpraracitānitihāsānsmarāmyaham || 1 ||
[Analyze grammar]

itihāsaṃ mahāścaryamanyaṃ rāmāyaṇāmidham |
granthalakṣapramāṇaṃ ca jñānaśāstraṃ smarāmyaham || 22 ||
[Analyze grammar]

rāmavadvyavahartavyaṃ na rāvaṇavilāsavat |
iti yatra dhiyāṃ jñānaṃ haste phalamivārpitam || 23 ||
[Analyze grammar]

kṛtaṃ vālmīkinā caitadadhunā yatkariṣyati |
anyacca prakaṭaṃ loke sthitaṃ jñāsyasi kālataḥ || 28 ||
[Analyze grammar]

vālmīkināmnā jīvena tenaivānyena vā kṛtam |
etacca dvādaśaṃ vāraṃ kriyate vismṛtiṃ gatam || 25 ||
[Analyze grammar]

dvitīyametasya samaṃ bhārataṃ nāma nāmataḥ |
smarāmi prāktanavyāsakṛtaṃ jagati vismṛtam || 26 ||
[Analyze grammar]

vyāsābhidhena jīvena tenaivānyena vā kṛtam |
etattu saptamaṃ vāraṃ kriyate vismṛtiṃ gatam || 27 ||
[Analyze grammar]

ākhyānakāni śāstrāṇi nivṛttāni yugaṃprati |
vicitrasaṃniveśāni saṃsmarāmi munīśvara || 28 ||
[Analyze grammar]

bhūyastānyeva tānyeva tathānyāni yuge yuge |
sādho padārthajālāni prapaśyāmi smarāmi vai || 29 ||
[Analyze grammar]

rākṣasakṣataye viṣṇormahīmavatariṣyataḥ |
adhunaikādaśaṃ janma rāmanāmno bhaviṣyati || 30 ||
[Analyze grammar]

nārasiṃhena vapuṣā hiraṇyakaśipuṃ hariḥ |
jaghāna vāratritayaṃ mṛgendra iva vāraṇam || 31 ||
[Analyze grammar]

vasudevagṛhe viṣṇorbhuvo bhāranivṛttaye |
adhunā ṣoḍaśaṃ janma bhaviṣyati munīśvara || 32 ||
[Analyze grammar]

jaganmayī bhrāntiriyaṃ na kadācana vidyate |
vidyate tu kadācicca jalabudbudavatsthitā || 33 ||
[Analyze grammar]

dṛśyabhrāntiranityeyamantasthā saṃvidātmani |
jāyate līyate cāśu lolā vīcirivāmbhasi || 34 ||
[Analyze grammar]

samekasaṃniveśāni bahūni viṣamāṇi ca |
tathārdhasamarūpāṇi trijaganti smarāmyaham || 35 ||
[Analyze grammar]

tānyeva tādṛkkarmāṇi tathānyācaraṇāni ca |
tatkarmāṇi tathānyāni bhūtānīha smarāmyaham || 36 ||
[Analyze grammar]

pratimanvantaraṃ brahmanviparyaste jagatkrame |
saṃniveśe'nyathājāte prayāte saṃśrute jane || 37 ||
[Analyze grammar]

mamānyānyeva mitrāṇi anya eva ca bandhavaḥ |
anya eva navā bhṛtyā anya eva samāśrayāḥ || 38 ||
[Analyze grammar]

kadācidahamekānte vindhyakacchakṛtālayaḥ |
kadācitsahyanilayaḥ kadāciddardurālayaḥ || 39 ||
[Analyze grammar]

kadāciddhimavadvāsī kadācinmalayācalaḥ |
kadācitprāktanenaiva saṃniveśena bhūdharam || 40 ||
[Analyze grammar]

cūtavṛkṣe ca śākhāyāṃ prāpya nīḍaṃ karomyaham |
anādyanteṣu yāteṣu yugeṣu munināyaka || 41 ||
[Analyze grammar]

prāktanenaiva jāto'yaṃ saṃniveśena pādapaḥ |
dehaṃ tyaktvā sukhaṃ sādho nātaḥ pariṇatiṃ gataḥ || 42 ||
[Analyze grammar]

tadīyenaiva jāto'yaṃ saṃniveśena pādapaḥ |
tāte jīvati yaivābhūcchobhāsya sutarostathā || 43 ||
[Analyze grammar]

kṛtaprāksaṃniveśo'yamahaṃ sthitimihāgataḥ |
nehābhūduttarā pūrvaṃ kakubnāyaṃ ca bhūdharaḥ || 44 ||
[Analyze grammar]

diguttarābhūdanyeyaṃ pūrvameva mahīdharaḥ |
ekaikadehasaṃsthānavītabrahmaniśāgamaḥ || 45 ||
[Analyze grammar]

dhyānānte tattva evainaṃ sargamālokya vedmyaham |
arkāderṛkṣasaṃccārānmervādisthānakā diśaḥ || 46 ||
[Analyze grammar]

saṃsthānamanyathā tasminsthite yānti diśo'nyathā |
na sannāsajjaganmanye bhramayankevalaṃ dhiyaḥ || 47 ||
[Analyze grammar]

ātmaspandacamatkāravibhavo'yaṃ vijṛmbhate |
putraḥ pitṛtvamāyāti mitraṃ yātyaritāṃ tathā || 48 ||
[Analyze grammar]

strītvaṃ ca śataśo yātānpuṃsaścaiva smarāmyaham |
kalau kṛtayugācārānkṛte kaliyugasthitim || 49 ||
[Analyze grammar]

tretāyāṃ dvāpare caiva saṃsmarāmi munīśvara |
adṛṣṭavedavedārthānsvasaṃketavihāriṇaḥ || 50 ||
[Analyze grammar]

sargānnirargalācārānkvacitkāṃścitsmarāmyaham |
dhyātari brahmaṇo brahmansasurāsuramānuṣam || 51 ||
[Analyze grammar]

caturyugasahasrānte jagacchūnyaṃ smarāmyaham |
manomanananirmāṇānpārthivākāravarjitān |
vyāptānvāyumayairbhūtairdaśa sargānsmarāmyaham || 52 ||
[Analyze grammar]

vicitrasaṃsthānaviśeṣadeśānvicitrakāryākulabhūtakośān |
vicitravinyāsavilāsaveṣānsmarāmyahaṃ brahmadineṣvaśeṣām || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: