Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXVI

śrīvasiṣṭha uvāca |
dinānte sa samādhātuṃ punareva mano muniḥ |
viveśa kāṃcidvitatāṃ vijñātāṃ vindhyakandarām || 1 ||
[Analyze grammar]

tadevātmānusaṃdhānamatyajansamamindriyaiḥ |
cetasā kalayāmāsa dṛṣṭalokaparāvaraḥ || 2 ||
[Analyze grammar]

pūrvamevendriyagaṇo mayā parihṛtaḥ sphuṭam |
idānīṃ cintayā nārthaḥ punarvitatayā mama || 3 ||
[Analyze grammar]

astināstītikalanāṃ bhaṅktvā mṛdvīṃ latāmiva |
śeṣaṃ tu baddhasaṃsthānastiṣṭhāmyacalaśrṛṅgavat || 4 ||
[Analyze grammar]

udito'staṃ gata iva svastaṃ gata ivoditaḥ |
samaḥ samarasābhāsastiṣṭhāmi svacchatāṃ gataḥ || 5 ||
[Analyze grammar]

prabuddho'pi suṣuptasthaḥ suṣuptasthaḥ prabuddhavat |
turyamālambya kāyāntastiṣṭhāmi stambhitasthitiḥ || 6 ||
[Analyze grammar]

sthitaḥ sthāṇurivaikānte svāntānte sarvataḥ sthite |
sattvasāmānyasāmye hi tiṣṭhāmyapagatāmayaḥ || 7 ||
[Analyze grammar]

iti saṃcintya sa dhyāne punastasthau dināni ṣaṭ |
tataḥ prabodhamāpannaḥ kṣaṇasupta ivādhvagaḥ || 8 ||
[Analyze grammar]

tataḥ siddhaḥ sa bhagavānvītahavyo mahātapāḥ |
vijahāra ciraṃ kālaṃ jīvanmuktatayā tadā || 9 ||
[Analyze grammar]

vastu nābhinanandāsau nininda na kadācana |
na jagāma tathodvegaṃ na ca harṣamavāpa saḥ || 10 ||
[Analyze grammar]

gacchatastiṣṭhataścaiva tasyaivamabhavaddhṛdi |
vinodāya vicittasya kathā svamanasā saha || 12 ||
[Analyze grammar]

avyayendriyavargeśa manaḥ śamavatā tvayā |
paśyānandasukhaṃ kīdṛgvidhamāsāditaṃ tatam || 12 ||
[Analyze grammar]

eṣaivāvirataṃ tasmānnīrāgaiva daśā tvayā |
avalambyā parityājyaṃ cāpalaṃ calatāṃ vara || 13 ||
[Analyze grammar]

bho bho indriyacaurā he hatāśā hatanāmakāḥ |
yuṣmākaṃ nāyamātmāsti na bhavantastathātmanaḥ || 14 ||
[Analyze grammar]

vrajatāṃ vo vināśāṃśamāśā vo viphalīkṛtāḥ |
na samarthāḥ samākrāntau bhavanto bhaṅgurāśrayāḥ || 15 ||
[Analyze grammar]

vayamātmeti yaiṣā vo babhūva kila vāsanā |
tattvavismṛtijātā hi dṛṣṭarajjubhujaṅgavat || 16 ||
[Analyze grammar]

anātmanyātmatā saiṣā saiṣā vastunyavastutā |
avicāreṇa vai jātā vicāreṇa kṣayaṃ gatā || 17 ||
[Analyze grammar]

bhavanto'nye vayaṃ cānye brahmānyatkartṛtāparā |
anyo bhoktānya ādatte ko doṣaḥ kasya kīdṛśaḥ || 18 ||
[Analyze grammar]

vanebhyo dāru saṃjātaṃ rajjavo veṇucarmaṇaḥ |
vāsī cāyaḥphalānyeva takṣā grāsārthamudyataḥ || 19 ||
[Analyze grammar]

itthaṃ yatheha sāmagryā svaśaktisthapadārthayā |
saṃpannā kākatālīyā dṛḍhā varagṛhākṛtiḥ || 20 ||
[Analyze grammar]

saṃpannāḥ kākatālīyātsvaśaktiniyatendriyāḥ |
tathaiva kalikā lolaṃ keva kasyātra khaṇḍanā || 21 ||
[Analyze grammar]

vismṛtirvismṛtā dūraṃ smṛtiḥ sphuṭamanusmṛtā |
satsajjātamasaccāsatkṣataṃ kṣīṇaṃ sthitaṃ sthitam || 22 ||
[Analyze grammar]

evaṃvidhena bhagavānvicāreṇa mahātapāḥ |
so'tiṣṭhanmuniśārdūlo bahūnvarṣagaṇāniha || 23 ||
[Analyze grammar]

apunarbhavanāyaiva yatra cintāntamāgatā |
mūḍhatā ca sudūrasthā tatrāsāvavasatsadā || 24 ||
[Analyze grammar]

yathābhūtapadārthaughadarśanotthamanarthakam |
dhyānāśvāsanamālambya so'vasatsukhagaḥ sadā || 25 ||
[Analyze grammar]

heyādeyasamāsaṅgatyāgādānadṛśoḥ kṣaye |
vītahavyamunerāsīdicchānicchātigaṃ manaḥ || 26 ||
[Analyze grammar]

videhakevalībhāve sīmante janmakarmaṇām |
saṃsārasaṅgasaṃtyāgarasāsavanavecchayā || 27 ||
[Analyze grammar]

viveśa sa tathaivānte sahyādrau hemakandaram |
apunaḥsaṅgamāyāśu jagajjālamavekṣya saḥ || 28 ||
[Analyze grammar]

baddhapadmāsanaḥ sthitvā tatrovācātmanātmani |
rāga nīrāgatāṃ gaccha dveṣa nirdveṣatāṃ vraja || 29 ||
[Analyze grammar]

bhavadbhyāṃ suciraṃ kālamiha prakrīḍitaṃ mayā |
bhogā namostu yuṣmabhyaṃ janma koṭiśatānyaham || 30 ||
[Analyze grammar]

bhavadbhirlālito loke lālakairiva bālakaḥ |
imāmapi parāṃ puṇyāṃ nirvāṇapadavīmaham || 31 ||
[Analyze grammar]

yena vismāritastasmai sukhāyāstu namo namaḥ |
tvaduttaptena he duḥkha mayātmānviṣṭa ādarāt || 32 ||
[Analyze grammar]

tasmāttvadupadiṣṭo'yaṃ mārgo mama namo'stu te |
tvatprasādena labdheyaṃ śītalā padavī mayā || 33 ||
[Analyze grammar]

duḥkhanāmne duḥkhatattva sukhadātmannamostu te |
kalyāṇamastu te mitra saṃsārāsārajīvita || 34 ||
[Analyze grammar]

deha sthitiriyaṃ yāmo vayamātmīyamāspadam |
prayojanānāṃ jantūnāmaho nu viṣamā gatiḥ || 35 ||
[Analyze grammar]

dehenāpi viyujye'haṃ bhūtvā janmaśatānyapi |
mitrakāya mayā yattvaṃ tyajyase cirabāndhavaḥ || 36 ||
[Analyze grammar]

tvayaivātmanyupānītā sātmajñānavaśātkṣatiḥ |
adhigamyātmavijñānamātmanāśaḥ kṛtastvayā || 37 ||
[Analyze grammar]

deha nānyena bhagno'si tvayaivaitadupāsitam |
ekākinyāpi śuṣyantyā praśānte mayi dīnayā || 38 ||
[Analyze grammar]

tvayā duḥkhaṃ na kartavyaṃ mātastṛṣṇe vrajāmyaham |
kṣantavyāḥ kāma bhagavanviparītāparādhajāḥ || 39 ||
[Analyze grammar]

doṣā upaśamaikāntaṃ vrajāmyādiśa maṅgalam |
cirāccirāya cedānīmamba tṛṣṇe kilāvayoḥ || 40 ||
[Analyze grammar]

viyogo yogadoṣeṇa praṇāmo'yaṃ sa paścimaḥ |
namaḥ sukṛtadevāya bhavate'stu tvayā purā || 41 ||
[Analyze grammar]

narakebhyaḥ samuttārya svarge'hamabhiyojitaḥ |
kukāryakṣetrarūḍhāya narakaskandhavāhine || 42 ||
[Analyze grammar]

śāsanāpuṣpabhārāya namo duṣkṛtaśākhine |
yena sārdhaṃ ciraṃ bahvyo bhuktāḥ prākṛtayonayaḥ || 43 ||
[Analyze grammar]

adyaprabhṛtyadṛśyāya tasmai mohātmane namaḥ |
pradhvanadvaṃśamadhuravacase patravāsase || 44 ||
[Analyze grammar]

namo guhātapasvinyai vayasyāyai samādhiṣu |
saṃsārādhvani khinnasya tvaṃ mamāśvāsakāraṇam || 45 ||
[Analyze grammar]

āsīrvayasyā susnigdhā sarvalobhāpahāriṇī |
sarvasaṃkaṭakhinnena doṣebhyo dravatā mayā || 46 ||
[Analyze grammar]

tvamekā śokanāśārthamāśritā paramā sakhī |
saṃkaṭāvaṭakuñjeṣu hastālambanadāyine || 47 ||
[Analyze grammar]

vārdhakaikāntasuhṛde daṇḍakāṣṭhāya te namaḥ |
asthipañjaramātmīyaṃ tathā raktāntratantukam || 48 ||
[Analyze grammar]

etāvanmātrasāraikaṃ gṛhītvā gaccha dehaka |
payaḥkṣobhaprakārebhyaḥ snānebhyo'pi namostu te || 49 ||
[Analyze grammar]

namostu vyavahārebhyaḥ saṃsṛtibhyo namostu te |
ete bhavantaḥ sahajāḥ prāktanāḥ suhṛdo mayā || 50 ||
[Analyze grammar]

krameṇādyotkṛtāḥ prāṇāḥ svasti vo'stu vrajāmyaham |
bhavadbhiḥ saha citrāsu mayā bahvīṣu yoniṣu || 51 ||
[Analyze grammar]

viśrāntaṃ girikuñjeṣu śrāntaṃ lokāntareṣu ca |
krīḍitaṃ purapīṭhāntaruṣitaṃ parvateṣu ca || 52 ||
[Analyze grammar]

sthitaṃ kāryavilāseṣu prasthitaṃ vividhādhvasu |
na tadasti jagatkośe bhavadbhiḥ saha yanmayā || 53 ||
[Analyze grammar]

na kṛtaṃ na hṛtaṃ yātaṃ na dattaṃ nāvalambitam |
idānīṃ svāṃ diśaṃ yāntu bhavanto yāmyahaṃ priyāḥ || 54 ||
[Analyze grammar]

sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ |
saṃyogā viprayogāntāḥ sarve saṃsāravartmani || 55 ||
[Analyze grammar]

ayaṃ cākṣuṣa āloko viśatvādityamaṇḍalam |
viśantu vanapuṣpāṇi saugandhyānandasaṃvidaḥ || 56 ||
[Analyze grammar]

prāṇānilastathā spandaṃ viśatvadya prabhañjanam |
viśantvākāśakuharaṃ śabdaśravaṇaśaktayaḥ || 57 ||
[Analyze grammar]

indumaṇḍalamāyāntu rasanārasaśaktayaḥ |
nirmandara ivāmbhodhirgatārka iva vāsaraḥ || 58 ||
[Analyze grammar]

śaradīva ghanaḥ svairaṃ prāptaḥ kalpāntasargavat |
oṃkārānte svamananaṃ praśāmyāmyātmanātmani |
dagdhendhana ivārciṣmānniḥsneha iva dīpakaḥ || 59 ||
[Analyze grammar]

vyapagatākhilakāryaparamparaḥ sakaladṛśyadaśātigatasthitiḥ |
praṇavaśāntyanusaṃsṛtiśāntadhīrvigatamohamalo'yamahaṃ sthitaḥ || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: