Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXIV

śrīvasiṣṭha uvāca |
suraghuḥ parighaścaiva vicāryeti jagadbhramam |
mithaḥ prapūjitau tuṣṭau svavyāpāraparau gatau || 1 ||
[Analyze grammar]

tadeva rāghava śrutvā paramaṃ bodhakāraṇam |
anenaiva vibodhena bhava labdhāspadaḥ sphuṭam || 2 ||
[Analyze grammar]

parayā prajñayā dhīravicāragatatīkṣṇayā |
galatyalamahaṃkārakālameghe hṛdambare || 3 ||
[Analyze grammar]

samastalokānumate saphale hlādakāriṇi |
nirmale vitate cetaḥ śaratkāla upasthite || 4 ||
[Analyze grammar]

dhyeye śaraṇye sugame sakalānandasaṃpadi |
suprasanne cidākāśe sthīyate paramātmani || 5 ||
[Analyze grammar]

yo nityamadhyātmamayo nityamantarmukhaḥ sukhī |
nityaṃ cidanusaṃdhāno manaḥśokairna bādhyate || 6 ||
[Analyze grammar]

vyavahāraparo'tyuccai rāgadveṣamayo'pi san |
nāntaḥkalaṅkamāyāti padmo jalagato yathā || 7 ||
[Analyze grammar]

samyagvijñānavānśuddho yo'ntaḥśāntamanā muniḥ |
na bādhyate sa manasā kariṇeva mṛgādhipaḥ || 8 ||
[Analyze grammar]

bhogaikaśaraṇaṃ dīnaṃ na cittaṃ jñasya vidyate |
nandane durdruma iva jñacittaṃ hi mahāvapuḥ || 9 ||
[Analyze grammar]

virakto janmamaraṇe yathā duḥkhī na mānavaḥ |
parijñātākhilāvidyaṃ tathā cittaṃ na duḥkhitam || 10 ||
[Analyze grammar]

parijñātamanomoho jagadbhāvodbhavātmanā |
spṛśyate nainasā sādho rajaseva nabhastalam || 11 ||
[Analyze grammar]

avidyāsaṃparijñātamidameva mahauṣadham |
avidyāvitatavyādhestimirasyeva dīpakam || 12 ||
[Analyze grammar]

avidyā saṃparijñātā yadaiva hi tadaiva hi |
sā parikṣīyate bhūyaḥ svapneneva hi bhogabhūḥ || 13 ||
[Analyze grammar]

vyavahāraparo'pyantarasaktamatirekadhīḥ |
spṛśyate nainasā sādhurmatsyekṣaṇamivāmbhasā || 14 ||
[Analyze grammar]

prāpte cidbhāsurāloke prakṣīṇā'jñānayāminī |
śemuṣī paramānandamāgatā jñasya rājate || 15 ||
[Analyze grammar]

ajñānanidropaśame jano jñānārkabodhitaḥ |
tatprabodhamavāpnoti punaryena na muhyati || 16 ||
[Analyze grammar]

dināni jīvyate tāni sānandāste kriyākramāḥ |
ātmacandroditā yeṣu cijjyotsnā hṛdayāmbare || 17 ||
[Analyze grammar]

naro mohasamuttīrṇaḥ satataṃ svātmacintayā |
antaḥśītalatāmeti svāmṛteneva candramāḥ || 18 ||
[Analyze grammar]

tāni mitrāṇi śāstrāṇi tāni tāni dināni ca |
virāgollāsavānyebhya ātmacittodayaḥ sphuṭam || 19 ||
[Analyze grammar]

ciraṃ śocanti te dīnā janmajaṅgalavīrudhaḥ |
ātmāvalokane helā yeṣāmavigatainasām || 20 ||
[Analyze grammar]

āśāpāśaśatairbaddhaṃ bhogolapasulālasam |
jarājarjaritākāraṃ śokocchvāsakadarthitam || 21 ||
[Analyze grammar]

vyūḍhaduḥkhamahābhāraṃ janmajaṅgalajīvitam |
kukarmakardamāliptaṃ mohapalvalaśāyinam || 22 ||
[Analyze grammar]

rāgadaṃśāvalīdaṣṭaṃ kṛṣṭaṃ tṛṣṇāvaratrayā |
manovaṇiṅaniketasthaṃ bandhubandhananiścalam || 23 ||
[Analyze grammar]

putradārajarājīrṇe magnonmagnaṃ kukardame |
śrāntaṃ vigataviśrāmaṃ bhagnamādīrghavartmani || 24 ||
[Analyze grammar]

gamāgamaparikṣīṇaṃ saṃsārāraṇyacāriṇam |
alabdhaśītalacchāyaṃ tīvratāpopatāpitam || 25 ||
[Analyze grammar]

ākārabhāsuraṃ dīnaṃ bāhyairākrāntamindriyaiḥ |
karmaghaṇṭāravākrāntaṃ krāntaṃ duṣkṛtatāḍanaiḥ || 26 ||
[Analyze grammar]

āvirbhāvatirobhāvacakrāvartadhurodvaham |
ajñānavikaṭāṭavyāṃ luṭhitaṃ sannagātrakam || 27 ||
[Analyze grammar]

nijānarthasadāmagnaṃ sīdamānamakiṃcanam |
sannāṅgaṃ karmabhāreṇa karuṇākrandakāriṇam || 28 ||
[Analyze grammar]

rāma jīvabalīvardamimaṃ saṃsārapalvalāt |
paramaṃ yatnamāsthāya ciramuttārayedvalāt || 29 ||
[Analyze grammar]

tattvāvalokanātkṣīṇe citte no jāyate punaḥ |
jīvaḥ kadācana tadā bhavettīrṇabhavārṇavaḥ || 30 ||
[Analyze grammar]

mahānubhāvasaṃparkātsaṃsārārṇavalaṅghane |
yuktiḥ saṃprāpyate rāma sphuṭā nauriva nāvikāt || 31 ||
[Analyze grammar]

yasmindeśamarau tajjño nāsti sajjanapādapaḥ |
saphalaḥ śītalacchāyo na tatra nivasedbudhaḥ || 32 ||
[Analyze grammar]

snigdhaśītavacaḥpatre sacchāye smitapuṣpake |
kṣaṇādviśramyate rāma bhṛśaṃ sujanacampake || 33 ||
[Analyze grammar]

tadabhāve mahāmohatāpasaṃpattidāyini |
kiṃcijjātavivekena svaptavyaṃ neha dhīmatā || 34 ||
[Analyze grammar]

ātmaiva hyātmano bandhurātmanātmaivamuddharet |
nātmānamavalepena janmapaṅkārṇave kṣipet || 35 ||
[Analyze grammar]

kimidaṃ kathamāyātaṃ kiṃmūlamiti kiṃkṣayam |
dehaduḥkhamiti prājñaiḥ prekṣaṇīyaṃ prayatnataḥ || 36 ||
[Analyze grammar]

na dhanāni na mitrāṇi na śāstrāṇi na bāndhavāḥ |
narāṇāmupakurvanti magnasvātmasamuddhṛtau || 37 ||
[Analyze grammar]

manomātreṇa suhṛdā sadaiva sahavāsinā |
saha kiṃcitparāmṛśya bhavatyātmā samṛddhṛtaḥ || 38 ||
[Analyze grammar]

vairāgyābhyāsayatnābhyāṃ svaparāmarśajanmanā |
tattvālokanapotena tīryate bhavasāgaraḥ || 39 ||
[Analyze grammar]

śocyamānaṃ janairnityaṃ dahyamānaṃ durāśayā |
nātmānamavamanyeta proddharedenamādarāt || 40 ||
[Analyze grammar]

ahaṃkāramahālānaṃ tṛṣṇārajjuṃ manomadam |
janmajambālanirmagnaṃ jīvadantinamuddharet || 41 ||
[Analyze grammar]

ayametāvataivātmā trāto bhavati rāghava |
yadapāsya vimūḍhatvamahaṃkāraḥ pramārjyate || 42 ||
[Analyze grammar]

etāvataiva sanmārge yāti prakaṭatāmalam |
yadapāsya manojālamahaṃbhāvo vilūyate || 43 ||
[Analyze grammar]

etāvataiva deveśaḥ paramātmāvagamyate |
kāṣṭhaloṣṭasamatvena deho yadavalokyate || 44 ||
[Analyze grammar]

ahaṃkārāmbude kṣīṇe dṛśyate ciddivākaraḥ |
tatastatpariṇāmena tatpadaṃ samavāpyate || 45 ||
[Analyze grammar]

yathā dhvāntasamucchede svayamālokavedanam |
tathāhaṃkāravicchede svayamātmāvalokanam || 46 ||
[Analyze grammar]

ahaṃkāre parikṣīṇe yāvasthā sukhamodajā |
sāvasthā bharitākārā sā sevyā saṃprayatnataḥ || 47 ||
[Analyze grammar]

paripūrṇārṇavaprakhyā na vā gocarameti naḥ |
nopamānamupādatte nānudhāvati rañjanam || 48 ||
[Analyze grammar]

kevalaṃ citprakāśāṃśakalikā sthiratāṃ gatā |
turyā cetprāpyate dṛṣṭistattayā sopamīyate || 49 ||
[Analyze grammar]

adūragatasādṛśyātsuṣuptasyopalakṣyate |
sāvasthā bharitākārā gaganaśrīrivātatā || 50 ||
[Analyze grammar]

manohaṃkāravilaye sarvabhāvāntarasthitā |
samudeti parānandā yā tanuḥ pārameśvarī || 51 ||
[Analyze grammar]

sā svayaṃ yogasaṃsiddhā suṣuptādūrabhāvinī |
na gamyā vacasāṃ rāma hṛdyevehānubhūyate || 52 ||
[Analyze grammar]

anubhūtiṃ vinā tattvaṃ khaṇḍādernānubhūyate |
anubhūtiṃ vinā rūpaṃ nātmanaścānubhūyate || 53 ||
[Analyze grammar]

akhilamidamanantamātmatattvaṃ dṛḍhapariṇāmini cetasi sthite'ntaḥ |
bahirupaśamite carācarātmā svayamanubhūyata eva devadevaḥ || 54 ||
[Analyze grammar]

tadanu viṣayavāsanāvināśastadanu śubhaḥ paramaḥ sphuṭaprakāśaḥ |
tadanu ca samatāvaśātsvarūpe pariṇamanaṃ mahatāmacintyarūpam || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: