Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLVII

śrīvasiṣṭha uvāca |
muhūrtadvitayenātha gādhirādhibhavabhramāt |
praśaśāsākulībhāvo velāvarta ivāmbudheḥ || 1 ||
[Analyze grammar]

manonirmāṇasaṃmohāttasmātsa virarāma ha |
kalpāntasamaye brahmā jagadviracanādiva || 2 ||
[Analyze grammar]

bodhamāpa śanaiḥ śāntaḥ svamevonnidradhīriva |
kṣībatāyāṃ praśāntāyāṃ yathā pariṇatāśayaḥ || 3 ||
[Analyze grammar]

ayaṃ so'hamidaṃ kāryamidaṃ neti dadarśa ha |
niśāvyapagame loko yathā kṣīṇe tamaḥpaṭe || 4 ||
[Analyze grammar]

smṛtasvarūpo'tha padamuddadhre sa jalāntarāt |
śiśirānte pravṛttāsyaṃ sarojamiva mādhavaḥ || 5 ||
[Analyze grammar]

etadvārikakubūvyomavatīṃ vasumatīmimām |
anyāmiva punaḥ paśyanvismayaṃ paramaṃ yayau || 6 ||
[Analyze grammar]

ko'haṃ kimiva paśyāmi kimakārṣamahaṃ kila |
evaṃ vicārayaṃścitraṃ sabhrūbhaṅgamabhūtkṣaṇam || 7 ||
[Analyze grammar]

śrāntastatkṣaṇamātreṇa saṃbhramaṃ dṛṣṭavānaham |
iti vijñāya salilādudasthādudayārkavat || 8 ||
[Analyze grammar]

cintayāmāsa ca taṭe kva sā mātā kva sā priyā |
yadāhaṃ mṛtimāyāto madhye mātṛmahelayoḥ || 9 ||
[Analyze grammar]

bālasya mātāpitarau naṣṭau kila mamāmateḥ |
vātanītasya patrasya vallīvṛkṣamivāsinā || 10 ||
[Analyze grammar]

avivāho'smi jānāmi na svarūpamapi striyaḥ |
duṣṭāyāḥ kṣobhakāriṇyā madirāyā iva dvijaḥ || 11 ||
[Analyze grammar]

atidūratarībhūtāḥ svadeśasya svabāndhavāḥ |
ke nāma mama yeṣāṃ te madhye jīvaṃ tyajāmyaham || 12 ||
[Analyze grammar]

tasmādetatsamudbhūtamahaṃ kiṃ nāma dṛṣṭavān |
vividhārambhasaṃrambhaṃ gandharvanagaraṃ yathā || 13 ||
[Analyze grammar]

tadāstāmetadeṣā hi bandhumadhye mṛtasthitiḥ |
māyāmohe manāgasminna satyamupalabhyate || 14 ||
[Analyze grammar]

nityamevamanantāsu bhrāntidṛṣṭiṣu dehinām |
ceto bhramati śārdūlo vanarājiṣvivonmadaḥ || 15 ||
[Analyze grammar]

avadhāryeti taṃ citte mohaṃ gādhirnināya saḥ |
dināni katicittasminsvaka evāśrame tadā || 16 ||
[Analyze grammar]

ekadā gādhimagamatkaścittatra priyo'tithiḥ |
brahmāṇamiva durvāsāḥ sa viśaśrāma saśramaḥ || 17 ||
[Analyze grammar]

paramāṃ tuṣṭimānītaḥ phalapuṣparasāśanaiḥ |
so'tithirgādhinā tena vasanteneva pādapaḥ || 18 ||
[Analyze grammar]

mitho vanditasaṃdhyau tau kṛtajāpyāvubhāvapi |
kramācchayanamāsādya tasthaturmṛdupallavam || 19 ||
[Analyze grammar]

tataḥ prāvartate śāntā tayostāpasayoḥ kathā |
svavyāpārocitā puṣpaśrīrivartutvamāśayoḥ || 20 ||
[Analyze grammar]

taṃ papracchātithiṃ gādhiḥ prasaṅgapatitaṃ vacaḥ |
kiṃ brahmansukṛśāṅgastvaṃ kimiti śramavānasi || 21 ||
[Analyze grammar]

atithiruvāca |
mamātikārśyaśramayorbhagavan śrṛṇu kāraṇam |
kathayāmi tathābhūtaṃ vayaṃ nāsatyavādinaḥ || 22 ||
[Analyze grammar]

astyasminvasudhāpīṭhe uttarāśānikuñjake |
kīro nāmātivikhyātaḥ śrīmāñjanapado mahān || 23 ||
[Analyze grammar]

tatrāhamavasaṃ māsaṃ pūjyamānaḥ pure janaiḥ |
nānātmasvādalolātmā cittavetālamohitaḥ || 24 ||
[Analyze grammar]

ekadaikena tatroktaṃ kathāprastāvataḥ kvacit |
ihābhūcchvapaco rājā varṣāṇyaṣṭau dvijeti me || 25 ||
[Analyze grammar]

tato grāmeṣu tatpṛṣṭaiḥ proktaṃ sakalajantubhiḥ |
rājā babhūva śvapaco varṣāṇyaṣṭāviheti taiḥ || 26 ||
[Analyze grammar]

so'yamante parijñātaḥ praviṣṭo jvalanaṃ javāt |
tato dvijaśatānīha praviṣṭāni hutāśanam || 27 ||
[Analyze grammar]

iti teṣāṃ mukhācchrutvā tasmānnirgatya maṇḍalāt |
prayāge'karavaṃ śuddhyai prāyaścittamahaṃ dvija || 28 ||
[Analyze grammar]

kṛtvā cāndrāyaṇasyānte tṛtīyasyādya pāraṇam |
ihāhamāgatastena śrāntosmyatikṛśosmi ca || 29 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
iti śrutavatā tena gādhinā sa tadā dvijaḥ |
bhūyaḥ pṛṣṭo'pyetadeva kathayāmāsa nānyathā || 30 ||
[Analyze grammar]

atha vismayavāngādhistāṃ nītvā tatra śarvarīm |
jagadgehamahādīpe ravāvudayamāgate || 31 ||
[Analyze grammar]

kṛtaprātaḥsnānavidhāvāpṛcchaya svātithau gate |
idaṃ saṃcintayāmāsa vismayoddhurayā dhiyā || 32 ||
[Analyze grammar]

yanmayā saṃbhrame dṛṣṭaṃ satyabhūtaṃ dvijena tat |
uktaṃ mameti kiṃ nāma syānmāyāśambarakramaḥ || 33 ||
[Analyze grammar]

yadbandhumadhye maraṇaṃ mayā taddṛṣṭamātmanaḥ |
sā māyaiva na saṃdehaḥ śeṣaṃ paśyāmi tasya tam || 34 ||
[Analyze grammar]

tadātmaśvapacodantaṃ draṣṭuṃ tāvadakhinnadhīḥ |
bhūtamaṇḍalaparyantagrāmaṃ gacchāmi satvaram || 35 ||
[Analyze grammar]

iti saṃcintayangantuṃ maṇḍalāntaramādarāt |
uttasthau bhāskaraḥ pārśvaṃ merordraṣṭumivodyataḥ || 36 ||
[Analyze grammar]

manorājyamapi prājñā labhante vyavasāyinaḥ |
gādhinā svapnasaṃdṛṣṭaṃ gatvā labdhamakhaṇḍitam || 37 ||
[Analyze grammar]

sarvamadhyavasāyena duṣprāpamapi labhyate |
paśyangādhirjaganmāyāṃ prameyīkartumudyataḥ || 38 ||
[Analyze grammar]

vinirgatyābhavanmārge prāvṛḍoghajavena saḥ |
deśānullaṃghayāmāsa bahūnvātaturaṅgavat || 39 ||
[Analyze grammar]

taccedṛśanijācāraṃ bhūtamaṇḍalamāgataḥ |
karabhaḥ kaṇṭakārthyekaḥ kārañjamiva kānanam || 40 ||
[Analyze grammar]

tatra saṃvitsthitenaiva saṃniveśena vai punaḥ |
apaśyadbhrāmakaṃ kaṃcidgandharva iva pattanam || 41 ||
[Analyze grammar]

dadarśa tasya paryante tameva śvapacālayam |
adhastādbhūvanasyeva pātāle narakavrajam || 42 ||
[Analyze grammar]

cittacintitavistāraṃ tanniveśamayaṃ param |
gandharvavadasāvātmaśvapacatvaṃ ca dṛṣṭavān || 43 ||
[Analyze grammar]

tenaiva saṃniveśena prāgdṛṣṭaṃ śvapacāspadam |
tasya kāmapi vairāgyapadavīmanayanmanaḥ || 44 ||
[Analyze grammar]

prāvṛḍāsāraluṭhitaṃ bhittijātayavāṅkuram |
paryastacchādanārdhāṅkaṃ kiṃcidādṛṣṭatalpakam || 45 ||
[Analyze grammar]

dāridryaṃ taddṛḍhamiva daurbhāgyamiva kuḍyamat |
bhraṣṭāṅgamiva daurātmyaṃ dauḥsthityamiva khaṇḍitam || 46 ||
[Analyze grammar]

gādhirdantāvadalitairgavāśvamahiṣāsthibhiḥ |
dhavalairvyāptaparyantaṃ sākṣyaṃ kartumiva sthitaiḥ || 47 ||
[Analyze grammar]

bhuktaṃ pītaṃ purā tena yeṣu kharparakeṣu vai |
tairaspandābhrasalilaiḥ pānapūrṇairivāvṛtam || 48 ||
[Analyze grammar]

tābhirevāntratantrībhiḥ saṃśuṣkābhilatāvṛtaiḥ |
tṛṣṇābhiriva dīrghābhiḥ paritaḥ pariveṣṭitam || 49 ||
[Analyze grammar]

ciramālokayāmāsa sa tadātmagṛhaṃ javāt |
prāktanaṃ śuṣkaśavatāṃ yātaṃ dehamivātmavān || 50 ||
[Analyze grammar]

ativismayamātasthau grāmakaṃ samupāyayau |
ullaṃghya mlecchanagaramāryadeśamivādhvagaḥ || 51 ||
[Analyze grammar]

tatrāpṛcchajjanaṃ sādho kaccitsmarati bho bhavān |
prāgvṛttamasya grāmasya paryante śvapacakramam || 52 ||
[Analyze grammar]

sarva eva hi dhīmantaściravṛttamapi sphuṭam |
karasthamiva paśyanti mayeti sujanācchrutam || 53 ||
[Analyze grammar]

atra śvapacamekānte vāsinaṃ vṛddhamuttamam |
smarasyenaṃ kimuta bho duḥkhānāmiva dehakam || 54 ||
[Analyze grammar]

yadi jānāsi bhoḥ sādho tanme kathaya tattvataḥ |
pāntha saṃśayavicchede mahatpuṇyaphalaṃ smṛtam || 55 ||
[Analyze grammar]

bhūyo bhūya iti grāmyāḥ pṛṣṭā gādhidvijanmanā |
analpasmayasaṃrambhamārteneva cikitsakāḥ || 56 ||
[Analyze grammar]

grāmyā ūcuḥ |
yathā kathayasi brahmaṃstattathā na tadanyathā |
kaṭaṃjanāmā śvapaca ihābhūddāruṇākṛtiḥ || 57 ||
[Analyze grammar]

putrapautrasuhṛdbhṛtyabandhusvajanapeṭakam |
yasyātivistīrṇamabhūtpatravṛndaṃ taroriva || 58 ||
[Analyze grammar]

yasya vṛddhasya tatsarvaṃ kalatraṃ mṛtyurācchinat |
adreḥ puṣpaphalopetaṃ dāvo vanamivānalaḥ || 59 ||
[Analyze grammar]

yastato deśamutsṛjya yayau kīrapurāntaram |
varṣāṇyaṣṭāvanudvegaṃ tatra rājā babhūva saḥ || 60 ||
[Analyze grammar]

yastatrārthaṃ parijñāya janairdūre nirākṛtaḥ |
yathā rāśiranarthasya yathā grāme viṣadrumaḥ || 61 ||
[Analyze grammar]

tato jane'gniṃ praviśatyātmanā yo hutāśanam |
āryatāmāryasaṃsargādāgataḥ praviveśa ha || 62 ||
[Analyze grammar]

kiṃ tvameva prayatnena śvapacaṃ pṛcchasi prabho |
kiṃ te bandhurasau kaccidabhavastvaṃ svato'thavā || 63 ||
[Analyze grammar]

evaṃ kathayato grāmyāngādhiḥ pṛcchanpunaḥpunaḥ |
sarveṣu tatra prānteṣu māsamekamuvāsa saḥ || 64 ||
[Analyze grammar]

yathā tenānubhūtaṃ tacchavāpacaṃ tattathaiva taiḥ |
grāmīṇaistasya kathitaṃ sarvairevāvakhaṇḍitam || 65 ||
[Analyze grammar]

avyāhataṃ sakalabhūtamukhādathaitadākarṇya samyagavalokya yathānubhūtam |
gādhiḥ śaśāṅkamalavadhṛdaye'dhirūḍhaṃ gūḍhākṛtiḥ paramavismayamājagāma || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: