Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXX

śrīvasiṣṭha uvāca |
athemaṃ paramaṃ rāma vijñānābhigame kramam |
śrṛṇu daityeśvaraḥ siddhaḥ prahrādaḥ svātmanā yathā || 1 ||
[Analyze grammar]

āsītpātālakuhare vidrāvitasurāsuraḥ |
hiraṇyakaśipurnāma nārāyaṇaparākramaḥ || 2 ||
[Analyze grammar]

ākrāntabhuvanābhogaḥ sa jahāra harerjagat |
ṣaṭpadasya bṛhatpatraṃ rājahaṃsa ivāmbujam || 3 ||
[Analyze grammar]

cakāra jagatāṃ rājyaṃ samākrāntasurāsaraḥ |
dantī nirastahaṃsaugho nalinyāmalināmiva || 4 ||
[Analyze grammar]

athāsāvasurādhīśaḥ kurvaṃstribhuvaneśatām |
kālena suṣuve putrānaṅkurāniva mādhavaḥ || 5 ||
[Analyze grammar]

te'vardhantācireṇaiva tejasyūrjitabālakāḥ |
daśārkāṃśuśatānīva vyomākrāntivilāsinaḥ || 5 ||
[Analyze grammar]

prahrādanāmā balavānpradhānātmā babhūva ha |
teṣāṃ madhye mahārhāṇāṃ maṇīnāmiva kaustubhaḥ || 7 ||
[Analyze grammar]

tenārājata putreṇa hiraṇyakaśipurbhṛśam |
sarvasaundaryayuktena vasanteneva vatsaraḥ || 8 ||
[Analyze grammar]

atha putrasahāyo'sau balakośasamanvitaḥ |
ājagāma madaṃ daityastrigaṇḍagalitebhavat || 9 ||
[Analyze grammar]

tattāpākrāntitāpena trijaganti vikāsinā |
kalpāntasūryagaṇavannavayaiva karaśriyā || 10 ||
[Analyze grammar]

akhidyantāsya tenātha sūryendupramukhāḥ surāḥ |
durvilāsavilolasya bālasyeva svabandhavaḥ || 11 ||
[Analyze grammar]

prārthayāṃcakrire'thājaṃ daityendrebhapatervadhe |
na kṣamante mahāntopi paunaḥpunyena duṣkriyām || 12 ||
[Analyze grammar]

tataḥ pralayaparyastajagaddhargharajṛmbhitam |
digdantidaśanaprakhyanakhavajrādijṛmbhitam || 13 ||
[Analyze grammar]

sthiravidyullatājālabhāsuradvijamaṇḍalam |
daśadikkoṭarodbhāntajvalajjvalanakuṇḍalam || 14 ||
[Analyze grammar]

samastakulaśailendrapiṇḍapīṭhodbhaṭodaram |
dordrumādhūtanirdhūtasphuradbrahmāṇḍakharparam || 15 ||
[Analyze grammar]

vadanodaraniṣkrāntavātotsāritaparvatam |
trijagaddahanodyuktakopakalpāgnigarvitam || 16 ||
[Analyze grammar]

saṭāvikaṭapīnāṃsaspandapreritabhāskaram |
romakūpalasadvahnipuñjāpiñjaraparvatam || 17 ||
[Analyze grammar]

kulācalamahākuḍyaghaṭanodbhaṭadiktaṭam |
sarvāvayavaniṣkrāntapaṭṭiśaprāsatomaram || 18 ||
[Analyze grammar]

nārasiṃhaṃ vapuḥ kṛtvā mādhavo'hanmahāsuram |
lasatkaṭakaṭārāvaṃ turaṅgamamiva dvipaḥ || 19 ||
[Analyze grammar]

pauramāsuramudvāntaidadāhekṣaṇavahnibhiḥ |
sa sarvabhūtakalpānte jagajjālamivānalaḥ || 20 ||
[Analyze grammar]

nṛsiṃhamārute tasminbhṛśaṃ kṣobhamupāgate |
visphūrjitaghanāsphoṭairekārṇava ivākule || 21 ||
[Analyze grammar]

dudruvurdānavaughāste digjvalanmaśakā iva |
upāyayuradṛśyatvaṃ dīpā iva gatatviṣaḥ || 22 ||
[Analyze grammar]

atha vidrutadaityendraṃ dagdhāntaḥpuramaṇḍalam |
babhūva pātālatalaṃ kalpakṣuṇṇajagatsamam || 23 ||
[Analyze grammar]

akālakalpāntavidhau hatvā daityaṃ śanairvibhau |
kvāpi yāte samāśvastasurasaṃrambhapūjite || 24 ||
[Analyze grammar]

mṛtaśiṣṭā danusutāḥ prahrādaparipālitāḥ |
dagdhaṃ taṃ deśamājagmuḥ saraḥ śuṣkamivāṇḍajāḥ || 25 ||
[Analyze grammar]

tatra kālocitāṃ kṛtvā svanāśaparidevanām |
aurdhvadehikasatkāraṃ cakruḥ preteṣu bandhuṣu || 26 ||
[Analyze grammar]

hatabandhujanaṃ pluṣṭabandhubāndhavamaṇḍalam |
śanairāśvāsayāmāsurmṛtaśiṣṭaṃ svakaṃ janam || 27 ||
[Analyze grammar]

citrārpitopamadurākṛtayo nirīhā dīnāśayā hi mahatāmburuhopamānāḥ |
śokopataptamanaso'suranāyakāste dagdhadrumā iva nirastavikāramāsan || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: