Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXI

śrīvasiṣṭha uvāca |
evaṃ prabodhitastena tadā puṇyena pāvanaḥ |
prabodhamāpa prākāśyaṃ prabhāta iva bhūtalam || 1 ||
[Analyze grammar]

ubhāvapi tataḥ siddhau jñānavijñānapāragau |
viceraturvane tasminyāvadicchamaninditau || 2 ||
[Analyze grammar]

tataḥ kadācitkālena nirvāṇapadamāgatau |
tau videhau gatasnehau dīpāviva śamaṃ gatau || 3 ||
[Analyze grammar]

evaṃ prāgbhuktadehānāmanantā janabandhutā |
āḥ kaiḥ kiṃ gṛhyate tābhyaḥ kiṃ vā saṃtyajyate'nagha || 4 ||
[Analyze grammar]

tasmādāsāmanantānāṃ tṛṣṇānāṃ raghunandana |
upāyastyāga evaiko na nāma paripālanam || 5 ||
[Analyze grammar]

cintanenaidhate cintā tvindhaneneva pāvakaḥ |
naśyatyacintatenaiva vinendhanamivānalaḥ || 6 ||
[Analyze grammar]

dhyeyatyāgarathārūḍhaḥ karuṇodārayā dṛśā |
lokamālokayandīnamātiṣṭhottiṣṭha rāghava || 7 ||
[Analyze grammar]

eṣā brāhmī sthitiḥ svacchā niṣkāmā vigatāmayā |
enāṃ prāpya mahābāho vimūḍho'pi na muhyati || 8 ||
[Analyze grammar]

ekaṃ vivekaṃ suhṛdamekāṃ prauḍhasakhīṃ dhiyam |
ādāya viharanneva saṃkaṭeṣu na muhyati || 9 ||
[Analyze grammar]

vinivāritasarvārthādapahastitabāndhavāt |
na svadhairyādṛte kaścidabhyuddharati saṃkaṭāt || 10 ||
[Analyze grammar]

vairāgyeṇātha śāstreṇa mahattvādiguṇairapi |
yatnenāpadvighātārthaṃ svayamevonnayenmanaḥ || 11 ||
[Analyze grammar]

na tattribhuvanaiśvaryānna kośādratnadhāriṇaḥ |
phalamāsādyate cittādyanmahattvopabṛṃhitāt || 12 ||
[Analyze grammar]

tadetasmiñjagatkukṣau pātotpātanadolanaiḥ |
patanti puruṣā ye vai manasteṣāṃ gatajvaram || 13 ||
[Analyze grammar]

pūrṇe manasi saṃpūrṇaṃ jagatsarvaṃ sudhādravaiḥ |
upānadrūḍhapādasya nanu carmāstṛtaiva bhūḥ || 14 ||
[Analyze grammar]

vairāgyātpūrṇatāmeti mano nāśāvaśānugam |
āśayā riktatāmeti śaradeva saromalam || 15 ||
[Analyze grammar]

hṛdayaṃ śūnyatāmeti prakaṭīkṛtakoṭaram |
agastipītārṇavavadāśāvivaśacetasām || 16 ||
[Analyze grammar]

yasya cittatarau sphāre tṛṣṇācapalamarkaṭī |
na valgati mahattasya rājate hṛdvanaṃ tatam || 17 ||
[Analyze grammar]

padmākṣakośaṃ trijagadgoṣpadaṃ yojanavrajam |
nimeṣārdhaṃ mahākalpaḥ spṛhārahitacetasām || 18 ||
[Analyze grammar]

śītatā sā na śītāṃśorna himācalakandare |
na rambhācandanāvalyāṃ niḥspṛheṣu manaḥsu yā || 19 ||
[Analyze grammar]

na tathā bhāti pūrṇendurna pūrṇaḥ kṣīrasāgaraḥ |
na lakṣmīvadanaṃ kāntaṃ spṛhāhīnaṃ yathā manaḥ || 20 ||
[Analyze grammar]

yathābdalekhā śaśinaṃ sudhālepaṃ maṣī yathā |
dūṣayatyevamevāntarnaramāśāpiśācikā || 21 ||
[Analyze grammar]

āśākhyāścittavṛkṣasya śākhāḥ sthagitadiktaṭāḥ |
tāsu cchinnāsvarūpatvaṃ yāti cittamahādrumaḥ || 22 ||
[Analyze grammar]

chinnatṛṣṇāmahāśākhe cittasthāṇau sthitiṃ gate |
ekarūpatayā dhairyaṃ prayāti śataśākhatām || 23 ||
[Analyze grammar]

anastamitadhairyeṇa tena citte kṣayaṃ gate |
tatpadaṃ prāpyate rāma yatra nāśo na vidyate || 24 ||
[Analyze grammar]

etāsāṃ cittavṛttīnāmāśānāmuttamāśayaḥ |
na dadāsi prarohaṃ cettadbhayaṃ nāsti rāghava || 25 ||
[Analyze grammar]

cittaṃ vṛttivihīnaṃ te yadā yātamacittatām |
tadā mokṣamayīmantaḥ sattāmāpnoṣi tāṃ tatām || 26 ||
[Analyze grammar]

cittakauśikapakṣiṇyā tṛṣṇayā kṣubdhayāntare |
amaṅgalāni vistāramalamāyānti rāghava || 27 ||
[Analyze grammar]

cintanaṃ vṛttirityuktaṃ vartate cittamāśayā |
cittavṛttimato hyāśāṃ tyaktvā niścittatāṃ vraja || 28 ||
[Analyze grammar]

yo yayā vartate vṛttyā sa tayaiva vinā kṣayī |
ataścittopaśāntyarthaṃ tadvṛttiṃ prakṣayaṃ naya || 29 ||
[Analyze grammar]

praśamitasakalaiṣaṇo mahātmanbhava bhavabandhamapāsya muktacittaḥ |
manasi nigaḍarajjavaḥ kadāśāḥ parigalitāsu ca tāsu ko na muktaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: