Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XIII

śrīvasiṣṭha uvāca |
evaṃ janakavadrāma vicāryātmānamātmanā |
padaṃ viditavedyānāmavighnenādhigacchasi || 1 ||
[Analyze grammar]

ye hi pāścātyajanmānaḥ prājñā rājasasāttvikāḥ |
prāpnuvanti svayaṃ prāpyaṃ te janā janakā iva || 2 ||
[Analyze grammar]

tāvattāvadvijityārīnindriyākhyānpunaḥpunaḥ |
yāvadātmātmanaivāyamātmanyeva prasīdati || 3 ||
[Analyze grammar]

prasanne sarvage deve deveśe paramātmani |
svayamālokite sarvāḥ kṣīyante duḥkhadṛṣṭayaḥ || 4 ||
[Analyze grammar]

muṣṭayo mohabījānāṃ vṛṣṭayo vividhāpadām |
kudṛṣṭayaḥ kṣayaṃ yānti dṛṣṭe tasminparāvare || 5 ||
[Analyze grammar]

sadā janakavadrāma sarvārambhavadātmanā |
prajñayātmānamālakṣya lakṣmīvānuttamo bhava || 6 ||
[Analyze grammar]

nityamantarvicārasya paśyataścañcalaṃ jagat |
janakasyeva kālena svayamātmā prasīdati || 7 ||
[Analyze grammar]

na daivaṃ naca karmāṇi na dhanāni na bāndhavāḥ |
śaraṇaṃ bhavabhītānāṃ svaprayatnādṛte nṛṇām || 8 ||
[Analyze grammar]

ye daivaniṣṭhāḥ kṛtyādau kuvikalpaparāyaṇāḥ |
teṣāṃ mandā matistāta nānugamyā vināśanī || 9 ||
[Analyze grammar]

vivekaṃ paramāśritya vilokyātmānamātmanā |
dhiyā virāgoddhurayā saṃsārajaladhiṃ taret || 10 ||
[Analyze grammar]

eṣā sā kathitā rāma nabhaḥphalanipātavat |
sukhadā jñānasaṃprāptirajñānataruśātanī || 11 ||
[Analyze grammar]

janakasyeva sadbuddheḥ svayameva vilokinaḥ |
vikāsametyayaṃ dehī devaḥ prātarivāmbujam || 12 ||
[Analyze grammar]

saṃsāramananaṃ citraṃ vicāreṇa vilīyate |
galadvaśīkṛtasparśamātapena himaṃ yathā || 13 ||
[Analyze grammar]

ayamevāhamityasyā niśāyā udite kṣaye |
svayaṃ sarvagataḥ sphāraḥ svālokaḥ saṃpravartate || 14 ||
[Analyze grammar]

ayamevāhamityasminsaṃkoce vilayaṃ gate |
anantabhuvanavyāpī vistāra upajāyate || 15 ||
[Analyze grammar]

janakena parityaktā yathāhaṃkāravāsanā |
tathā tvamapi sadbuddhe vicāryāntaḥ parityaja || 16 ||
[Analyze grammar]

ahaṃkārāmbude kṣīṇe cidvyomni vimale tate |
nūnaṃ saṃprauḍhatāmeti svāloko bhāskaraḥ paraḥ || 17 ||
[Analyze grammar]

etāvadevātitamo yadahaṃbhāvabhāvanam |
tasmiṃśca śamamānīte prakāśa upajāyate || 18 ||
[Analyze grammar]

nāhamasti na cānyosti naca nāstīti bhāvitam |
manaḥ praśāntimāyātaṃ nopādeyeṣu majjati || 19 ||
[Analyze grammar]

upādeyānupatanaṃ heyaikāntavivarjanam |
yadetanmanaso rāma tadbandhaṃ viddhi netarat || 20 ||
[Analyze grammar]

mā khedaṃ bhaja heyeṣu nopādeyaparo bhava |
heyādeyadṛśau tyaktvā śeṣasthaḥ svacchatāṃ vraja || 21 ||
[Analyze grammar]

yeṣāmidamupādeyamidaṃ heyamiti sthitiḥ |
vilīnā te na vāñchanti ta tyajantīha kiṃcana || 22 ||
[Analyze grammar]

heyopādeyakalane kṣīṇe yāvanna cetasaḥ |
na tāvatsamatā bhātisābhre vyomnīvacandrikā || 23 ||
[Analyze grammar]

avastvidamidaṃ vastu yasyeti lulitaṃ manaḥ |
tasminnodeti samatā śākhoṭa iva mañjarī || 24 ||
[Analyze grammar]

yuktāyuktaiṣaṇā yatra lābhālābhavilāsinī |
samatā svacchatā tatra kuto vairāgyabhāsinī || 25 ||
[Analyze grammar]

ekasminbrahmatattve'sminvidyamāne nirāmaye |
nānā'nānātayā nityaṃ kimayuktaṃ kva yuktatā || 26 ||
[Analyze grammar]

īpsitānīpsitāśaṅke markaṭyau cittapādape |
cañcale sphurato yasminkutastasyeha saumyatā || 27 ||
[Analyze grammar]

nirāśatā nirbhayatā nityatā samatā jñatā |
nirīhatā niṣkriyatā saumyatā nirvikalpatā || 28 ||
[Analyze grammar]

dhṛtirmaitrī matistuṣṭirmṛdutā mṛdubhāṣitā |
heyopādeyanirmukte jñe tiṣṭhantyapavāsanam || 29 ||
[Analyze grammar]

dhāvamānamadhobhāge cittaṃ pratyāharedbalāt |
pratyāhāreṇa patitamadho vārīva setunā || 30 ||
[Analyze grammar]

bāhyānarthānimāṃstyaktvā tiṣṭhangacchansvapanśvasan |
sarvathā sarvadā sarvānāntarāṃśca vicāraya || 31 ||
[Analyze grammar]

gṛhītatṛṣṇāśaphari vāsanājālamāvilam |
saṃsāravāriprasṛtaṃ cintātantubhirātatam || 32 ||
[Analyze grammar]

anayā tīkṣṇayā tāta cchindhi buddhiśalākayā |
vātyayevāmbudaṃ kāle vahantyā vitate pade || 33 ||
[Analyze grammar]

asya saṃsāravṛkṣasya mūlaṃ doṣāṅkurāspadam |
bhavyadhīreṇa dhairyeṇa proddharoddhurayā dhiyā || 34 ||
[Analyze grammar]

manasaiva manaśchittvā kuṭhāreṇeva pādapam |
padaṃ pāvanamāsādya sadya eva sthiro bhava || 35 ||
[Analyze grammar]

manasaiva manacchittvā vismṛtyā caramaṃ manaḥ |
vartamānamapi cchittvā cchinnasaṃsāratāṃ vraja || 36 ||
[Analyze grammar]

moho vismṛtya saṃsāraṃ na bhūyaḥ parirohati |
cittaṃ vismṛtya saṃsāro na bhūyaḥ parirohati || 37 ||
[Analyze grammar]

tiṣṭhangacchansvapañjāgrannivasannutpatanpatan |
asadevedamityantarniścityāsthāṃ parityaja || 38 ||
[Analyze grammar]

samatāmalamāśritya saṃprāptaṃ kāryamāharan |
acintayaṃstathā'prāptaṃ vihareha hi rāghava || 39 ||
[Analyze grammar]

yathā śarvo'pi liṅgāni na bibharti bibharti ca |
tvamevamiha kāryāṇi kuru mā kuru cānagha || 40 ||
[Analyze grammar]

tvameva vettā tvamajastvamātmā tvaṃ maheśvaraḥ |
ātmano'vyatiriktaḥ saṃstvayetthamidamātatam || 41 ||
[Analyze grammar]

yenātmadṛśyasadbhāvādabhito bhāvanojjhitā |
sa na saṃgṛhyate doṣairharṣāmarṣaviṣādajaiḥ || 42 ||
[Analyze grammar]

rāgadveṣavinirmuktaḥ samaloṣṭāśmakāñcanaḥ |
yukta ityucyate yogī tyaktasaṃsāravāsanaḥ || 45 ||
[Analyze grammar]

sa yatkaroti yadbhuṅkte yaddadāti nihanti yat |
tatra muktadhiyastasya samatā sukhaduḥkhayoḥ || 44 ||
[Analyze grammar]

prāptaṃ kartavyameveti tyakteṣṭāniṣṭabhāvanaḥ |
pravartate yaḥ kāryeṣu na sa majjati kutracit || 45 ||
[Analyze grammar]

citsattāmātramevedamiti niścayavanmanaḥ |
tyaktabhogābhimananaṃ śamameti mahāmate || 46 ||
[Analyze grammar]

manaḥ prakṛtyaiva jaḍaṃ cittattvamanudhāvati |
māṃsagardhena mārjāro vane mṛgapatiṃ yathā || 47 ||
[Analyze grammar]

siṃhavīryavaśāllabdhaṃ māṃsaṃ bhuṅkte'nugo hareḥ |
cidvīryavaśataḥ prāptaṃ dṛśyamāśrayate manaḥ || 48 ||
[Analyze grammar]

mana evamasatkalpaṃ citprasādena jīvati |
bhāvayanviśvamevaikaṃ cintāmetya cidapyuta || 49 ||
[Analyze grammar]

jaḍaṃ yatkila nirhīnaṃ citā dīpikayaujasā |
tanmanaḥ śavasaṃkāśamaciduttiṣṭhate katham || 50 ||
[Analyze grammar]

citsvabhāvaparāmṛṣṭā spandaśaktirasanmayī |
kalpanā cittamityuktyā kathyate śāstradṛṣṭibhiḥ || 51 ||
[Analyze grammar]

yaścittaphaṇikūtkāraḥ saiveyaṃ kalanocyate |
cidevāhamiti jñātvā sā cittāmeva gacchati || 52 ||
[Analyze grammar]

cetyena rahitā yaiṣā cittadbrahma sanātanam |
cetyena sahitā yaiṣā citseyaṃ kalanocyate || 53 ||
[Analyze grammar]

kiṃcidāmṛṣṭarūpaṃ yadbrahma tacca sthiraṃ manaḥ |
kalpanā satsadaivaitatsadivopasthitā hṛdi || 54 ||
[Analyze grammar]

cittamityeva rūḍheyaṃ yadaiva kalanoditā |
tadaiva cittvaṃ vismṛtya sā jaḍeva vyavasthitā || 55 ||
[Analyze grammar]

saṃpannā kalanānāmnī saṃkalpānuvidhāyinī |
avacchedavatī vāgrā heyopādeyadharmiṇī || 56 ||
[Analyze grammar]

saiṣā cideva jagatāmāgateva svaśaktitaḥ |
na saṃprabodhitā yāvadrūpaṃ tāvanna budhyate || 57 ||
[Analyze grammar]

ataḥ śāstravicāreṇa vairāgyeṇa pareṇa ca |
nigraheṇendriyāṇāṃ ca bodhayetkalanāṃ svayam || 58 ||
[Analyze grammar]

kalanā sarvajantūnāṃ vijñānena śamena ca |
prabuddhā brahmatāmeti bhramatītarathā jagat || 59 ||
[Analyze grammar]

vyāmohamadirāmattāṃ luṭhitāṃ viṣayāvaṭe |
ātmāvedanasaṃsuptāṃ kalanāmeva bodhayet || 60 ||
[Analyze grammar]

aprabuddhā yadā hyeṣā na kiṃcidavabudhyate |
saṃkalpakalanevāntardṛśyamānāpyasanmayī || 61 ||
[Analyze grammar]

tayā paramayā dṛṣṭyā kalanaiṣāntarasthayā |
mañjarī gandhaśaktyeva padārtheṣu virājate || 62 ||
[Analyze grammar]

tanuḥ saṃkalpitā yaiṣā kalaneti jagattraye |
sā hi kiṃcidvijānāti nityaṃ jñānaikadharmiṇī || 63 ||
[Analyze grammar]

cetanena jaḍā rāma kalanopalarūpiṇī |
padminīvātapenāsau pareṇaiva prabodhyate || 64 ||
[Analyze grammar]

yathā śilāmayī kanyā coditāpi na nṛtyati |
tatheyaṃ kalanā dehe na kiṃcidavabudhyate || 65 ||
[Analyze grammar]

lipikarmanṛpairyuddhaṃ kva kṛtaṃ ghargharāravam |
kvacinna candrakiraṇairoṣadhyaḥ pratibodhitāḥ || 66 ||
[Analyze grammar]

asṛgāliptagātraiśca śavaiḥ kva parivalgitam |
kva gītaṃ madhuradhvānaṃ vanapāṣāṇakhaṇḍakaiḥ || 67 ||
[Analyze grammar]

kva puṃsā vihitairarkaiḥ kṣapitaṃ yāminītamaḥ |
kva saṃkalpamayaiśchāyā kriyate vyomakānanaiḥ || 68 ||
[Analyze grammar]

kva jaḍairupalākārairmithyābhramabharotthitaiḥ |
mṛgatṛṣṇāmayairebhirmanobhiḥ kriyate kriyā || 69 ||
[Analyze grammar]

yathātape kṣate sphāre mṛgatṛṣṇātaraṅgiṇī |
kalanā tadvadeveyaṃ sphuratyātmani satyalam || 70 ||
[Analyze grammar]

yadetatspanditaṃ nāma tanmano'dhigataṃ śaṭhaiḥ |
marutāṃ viddhi tāṃ śaktimantaḥ prāṇaśarīriṇīm || 71 ||
[Analyze grammar]

yeṣāṃ saṃvidanākrāntā saṃkalpalavaniścayaiḥ |
anākṣiptarasākārā prabhaiṣā pāramātmikī || 72 ||
[Analyze grammar]

ayaṃ so'hamidaṃ tanma iti yā kalanāvilā |
prāṇātmatattvayostasyāḥ saṃjñā jīveti kathyate || 73 ||
[Analyze grammar]

dhīścittaṃ jīva ityetāḥ saṃkalpasyāsato matāḥ |
saṃjñāḥ saṃkalpitāstajjñairna rāma paramārthataḥ || 74 ||
[Analyze grammar]

mano no na matirnāpi dhīreṣā na śarīrakam |
astīha paramārthena svātmaivehāsti sarvadā || 75 ||
[Analyze grammar]

ātmaivedaṃ jagatsarvamātmā kālakramastathā |
sa cākāśādacchataro nāstīvāstyeva cāmalaḥ || 76 ||
[Analyze grammar]

acchatvādasadābhāsaḥ saṃvidrūpatayā tu sat |
ātmā sarvapadātītaḥ svānubhūtyānubhūyate || 77 ||
[Analyze grammar]

manastatra parikṣīṇaṃ yatra saṃvitparātmanaḥ |
andhakārakṣayastatra yatrālokaḥ pravartate || 78 ||
[Analyze grammar]

yatrātmasaṃvido'cchāyāḥ saṃkalpotthatayā matāḥ |
tatrātmano vismaraṇaṃ smaraṇaṃ cittajanmanaḥ || 79 ||
[Analyze grammar]

parasya puṃsaḥ saṃkalpamayatvaṃ cittamucyate |
acittatvamasaṃkalpānmokṣastenābhijāyate || 80 ||
[Analyze grammar]

etāvaccetaso janma bījaṃ saṃsārabhūtaye |
saṃkalponmukhatāṃ yātaḥ saṃvido vā kilātmanaḥ || 81 ||
[Analyze grammar]

nirvikalpāccitaḥ sattā saṃkalpāṅkakalaṅkitā |
kalanetyucyate tena puṃstvavadbuddhyate manaḥ || 82 ||
[Analyze grammar]

prāṇaśaktau niruddhāyāṃ mano rāma vilīyate |
dravyacchāyānu taddravyaṃ prāṇarūpaṃ hi mānasam || 83 ||
[Analyze grammar]

deśāntarānubhavanaṃ prāṇo vetti hṛdi sthitam |
spandavedanato yattanmana ityabhidhīyate || 84 ||
[Analyze grammar]

vairāgyātkāraṇābhyāsādyuktito vyasanakṣayāt |
paramārthāvabodhācca rodhyante prāṇavāyavaḥ || 85 ||
[Analyze grammar]

dṛṣado vidyate śaktiḥ kadāciccalanaidhasām |
na punarmanasāmasti śaktiḥ spandāvabodhane || 86 ||
[Analyze grammar]

spandaḥ prāṇamarucchaktiścaladrūpaiva sā jaḍā |
cicchaktiḥ svātmanaḥ svacchā sarvadā sarvagaiva sā || 87 ||
[Analyze grammar]

cicchakteḥ spandaśakteśca saṃbandhaḥ kalpyate manaḥ |
mithyaiva tatsamutpannaṃ mithyā jñānaṃ taducyate || 88 ||
[Analyze grammar]

eṣā hyavidyā kathitā māyaiṣā sā nigadyate |
parametattadajñānaṃ saṃsārādiviṣapradam || 89 ||
[Analyze grammar]

cicchakteḥ spandaśakteśca saṅge saṃkalpakalpanam |
na kṛtaṃ cetparikṣīṇāstadimā bhavabhītayaḥ || 90 ||
[Analyze grammar]

vāyutaḥ spandaśaktiryā sā citā cetyate yadā |
sacetyā cittadaivāntaḥ saṃkalpādyāti cittatām || 91 ||
[Analyze grammar]

cittataiṣā cito mithyā kalpitā bālayakṣavat |
akhaṇḍamaṇḍalākāraspandarūpā cideva yat || 92 ||
[Analyze grammar]

saiṣā cittā tadanyena kena saṃbādhyate kila |
akhaṇḍaśakterindrasya kena syātsaha saṃgaraḥ || 93 ||
[Analyze grammar]

ataḥ saṃbandhino'bhāvātsaṃbandho'tra na vidyate |
saṃbandhena vinā kasya siddhaṃ tatkīdṛśaṃ manaḥ || 94 ||
[Analyze grammar]

citspandayorekatāyāṃ kiṃ nāma mana ucyate |
kā senā hayamātaṅgasaṅgasaṃghaṭṭanaṃ vinā || 95 ||
[Analyze grammar]

tasmānnāstyeva duṣṭātma cittaṃ rāma jagattraye |
saiṣā samyakparijñānāccetaso jāyate kṣatiḥ || 96 ||
[Analyze grammar]

mudhā maivamanarthāya manaḥ saṃkalpayānagha |
mano mithyāsamuditaṃ nāstyatra paramārthataḥ || 97 ||
[Analyze grammar]

mā tvamantaḥ kvacitkiṃcitsaṃkalpaya mahāmate |
manaḥ saṃkalpakaṃ rāma yasmānnāstīha kutracit || 98 ||
[Analyze grammar]

asamyagjñānasaṃbhūtā kalpanā mṛgatṛṣṇikā |
hṛnmarau tava saṃśāntā samyagālokanānmune || 99 ||
[Analyze grammar]

jaḍatvānniḥsvarūpatvātsarvadaiva mṛtaṃ manaḥ |
mṛtena māryate lokaścitreyaṃ maurkhyacakrikā || 100 ||
[Analyze grammar]

yasya nātmā na deho'sti nādhāro nāpi cākṛtiḥ |
tenedaṃ bhakṣyate sarvaṃ citreyaṃ maurkhyavāgurā || 101 ||
[Analyze grammar]

sarvasāmagryahīnena hanyate manasāpi yaḥ |
nīlotpaladalāghātairmanye dalitamastakam || 102 ||
[Analyze grammar]

jaḍena mūkenāndhena nihato manasāpi yaḥ |
manye sa dahyate mūḍhaḥ pūrṇacandramarīcibhiḥ || 103 ||
[Analyze grammar]

vidyamāno'pi yaḥ śūro lokastenābhibhūyate |
avidyamānamevedaṃ hanyate mugdhatoditā || 104 ||
[Analyze grammar]

mithyāsaṃkalpakalitaṃ mithyāvasthitimāgatam |
anviṣṭamapi no dṛṣṭaṃ kā tasya kila śaktatā || 105 ||
[Analyze grammar]

aho nu khalu citreyaṃ māyāmayavidhāyinī |
cetasāpyatilolena loko'yamabhibhūyate || 106 ||
[Analyze grammar]

maurkhyaṃ yadāpadānviṣṭaḥ kā hi nāpadajānataḥ |
paśya maurkhyādiyaṃ sṛṣṭirajñānenaiva janyate || 107 ||
[Analyze grammar]

hā kaṣṭamapi durbuddheḥ sṛṣṭirmaurkhyavaśaṃ gatā |
asataiva yadetena jīvenāpyupapādyate || 108 ||
[Analyze grammar]

manye maurkhyamayī sṛṣṭiriyamatyantapelavā |
vāstaraṅgapravāheṇa kaṇaśaḥ pariśīryate || 109 ||
[Analyze grammar]

nīlāñjanālavālena yantreṇaiva vicūrṇyate |
indorābhogapūrṇasya karasparśena muhyati || 110 ||
[Analyze grammar]

ripubhirnayanonmuktairdṛṣṭaḥ sūtrairnibadhyate |
saṃkalpakṛtayā śūrasenayā paribhūyate || 111 ||
[Analyze grammar]

tasmātkileyaṃ manasā na sthitenaiva kutracit |
kalpitena mudhānyena kṛpaṇena nihanyate || 112 ||
[Analyze grammar]

mūrkhalokamayī sṛṣṭirmana evāsadutthitam |
yaḥ śakto na vaśīkartuṃ nāsau rāmopadiśyate || 113 ||
[Analyze grammar]

abhijātā'svarūpaiṣā prajñā kṣodeṣu na kṣamā |
nopadeśagirāṃ yogyā paripūrṇeva saṃsthitā || 114 ||
[Analyze grammar]

vibhetyeṣāpi vīṇāyāstantrīguṇatanudhvaneḥ |
bandhorapi sanidrasya vibheti vadanadyuteḥ || 115 ||
[Analyze grammar]

asato'pi janāduccairgītādbhītā palāyate |
svenaiva manasāpyajñā kilaiṣā vivaśīkṛtā || 116 ||
[Analyze grammar]

sukhalavavivaśā dviṣeva taptā hṛdayagatena nijena cetasaiva |
vidhuritadhiṣaṇā na vetti satyaṃ tadapi kathaṃ parimohito mudhaiva || 117 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: