Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLV

śrīvasiṣṭha uvāca |
jagatsaṃpannamevedaṃ saṃpannaṃ kiṃcideva na |
śūnyameva ca bhāmātraṃ manovilasitaṃ sthitam || 1 ||
[Analyze grammar]

na deśakālāvetena brahmāṇḍenāvṛtau sthitau |
manāgapi mahārūpavatāpyākāśarūpiṇā || 2 ||
[Analyze grammar]

etatsaṃkalpamātrātma svapnadṛṣṭapuropamam |
yatraiva tatra tacchūnyaṃ kevalaṃ vyoma saṃsthitam || 3 ||
[Analyze grammar]

abhittirāgaracanamapi dṛṣṭamasanmayam |
akṛtaṃ kṛtamevaitadvyomni citraṃ vicitrakam || 4 ||
[Analyze grammar]

manasā kalpitaṃ sarvaṃ dehādibhuvanatrayam |
saṃsmṛtau kāraṇaṃ caitaccakṣurālokane yathā || 5 ||
[Analyze grammar]

ābhāsamātraṃ hi jagaddhaṭāvaṭapaṭabhramaiḥ |
āvartate na sadrūpātpṛthakkuḍyādayaḥ sthitāḥ || 6 ||
[Analyze grammar]

manasedaṃ śarīraṃ hi vāsanārthaṃ prakalpitam |
kṛmikośaprakāreṇa svātmakośa iva svayam || 7 ||
[Analyze grammar]

na tadasti ca yannāma cetaḥsaṃkalpamambaram |
na karoti na cāpnotidurgamapyatiduṣkaram || 8 ||
[Analyze grammar]

sarvaśaktidhare deve kā nāma nanu śaktayaḥ |
na saṃbhavantyāśriyante yābhirantarmanoguhāḥ || 9 ||
[Analyze grammar]

sattāsatte padārthānāṃ sarveṣāṃ sarvadaiva hi |
mahābāho saṃbhavataḥ sarvaśaktau vibhau sati || 10 ||
[Analyze grammar]

paśya bhāvanayā prāptaṃ manasaivātmajaṃ vapuḥ |
tasmāttatkalanāṃ rāma sarvaśaktiyutāṃ viduḥ || 11 ||
[Analyze grammar]

svasaṃkalpakṛtāḥ sarve devāsuranarādayaḥ |
svasaṃkalpopaśamane śāmyantyasnehadīpavat || 12 ||
[Analyze grammar]

ākāśasadṛśaṃ sarvaṃ kalanāmātrajṛmbhitam jagatpaśya mahābuddhe sudīrghaṃ svapnamutthitam || 13 ||
[Analyze grammar]

na jāyate na mriyate iha kiṃcitkadācana |
paramārthena sumate mithyā sarvaṃ tu vidyate || 14 ||
[Analyze grammar]

na vṛddhimeti no hrāsaṃ yanna kiṃcitkadācana |
kiṃ vā tanu bhavettatra kasya kā nāma khaṇḍanā || 15 ||
[Analyze grammar]

bhūmabhūtaṃ svakāyotthamapaśyannipuṇaṃ dṛśā |
rāghavā'mahatā svāntaḥ kimajña iva muhyasi || 16 ||
[Analyze grammar]

mṛgatṛṣṇā yathā tāpānmanaso niścayāttathā |
asanta iva dṛśyante sarve brahmādayo'pyamī || 17 ||
[Analyze grammar]

dvicandravibhramaprakhyā manorathavadutthitāḥ |
mithyājñānaghanāḥ sarve jagatyākārarāśayaḥ || 18 ||
[Analyze grammar]

yathā nauyāyino mithyā sthāṇuspandamatistathā |
asatyaivotthitā nityamākārāṇāṃ paramparā || 19 ||
[Analyze grammar]

indrajālamidaṃ viddhi māyāracitapañjaram |
manomanananirmāṇaṃ na sannāsadiva sthitam || 20 ||
[Analyze grammar]

brahmaivedaṃ jagatsarvamanyatāyāstataḥ kutaḥ |
prasaṅgaḥ kīdṛśaḥ ko'sau kva vā sāparitiṣṭhati || 21 ||
[Analyze grammar]

ayaṃ girirayaṃ sthāṇurityāḍambaravibhramaḥ |
manaso bhāvanādārḍhyādasansanniva lakṣyate || 22 ||
[Analyze grammar]

prapañcapatanārambhaṃ pramattasya idaṃ jagat |
sakāmatṛṣṇāmananaṃ tyaktvānyadrāma bhāvaya || 23 ||
[Analyze grammar]

yathā svapno mahārambho bhrāntireva na vastutaḥ |
dīrghasvapnaṃ tathaivedaṃ viddhi cittopapāditam || 24 ||
[Analyze grammar]

dṛśyamānamahābhogaṃ gṛhyamāṇamavastukam |
kośamāśābhujaṅgānāṃ saṃsārāḍambaraṃ tyaja || 25 ||
[Analyze grammar]

asadetaditi jñātvā mā'tra bhāvaṃ niveśaya |
anudhāvati na prājño vijñāya mṛgatṛṣṇikām || 26 ||
[Analyze grammar]

svasaṃkalpātsvarūpāḍhyāṃ manorathamayīṃ śriyam |
yo'nugacchati mūḍhātmā duḥkhasyaiva sa bhājanam || 27 ||
[Analyze grammar]

vastunyasati loko'yaṃ yātu kāmamavastuni |
yastu vastu parityajya yātyavastu sa naśyati || 28 ||
[Analyze grammar]

manovyāmoha evedaṃ rajjvāmahibhayaṃ yathā |
bhāvanāmātravaicitryācciramāvartate jagat || 29 ||
[Analyze grammar]

asadabhyuditairbhāvairjalāntaścandravaccalaiḥ |
vañcyate bāla eveha na tattvajño bhavādṛśaḥ || 30 ||
[Analyze grammar]

ya imaṃ guṇasaṃghātaṃ bhāvayansukhamīhate |
pramārṣṭi sa jaḍo jāḍyaṃ vahnibhāvanayā svayā || 31 ||
[Analyze grammar]

asadevedamābhogi dṛśyate jalapañjaram |
manomanananirmāṇahṛdaye nagaraṃ yathā || 32 ||
[Analyze grammar]

idaṃ cittecchayodeti līyate tadanicchayā |
mithyaivaṃ dṛśyate sphītaṃ gandharvanagaraṃ yathā || 33 ||
[Analyze grammar]

rāma naṣṭe jagatyasminna kiṃcidapi naśyati |
yukte'pi ca jagatyasminna kiṃcidapi yujyate || 34 ||
[Analyze grammar]

manaḥprakalpite bhagne hṛdi vistīrṇapattane |
vṛddhiṃ copagate brūhi kiṃ vṛddhaṃ kasya kiṃ kṣatam || 35 ||
[Analyze grammar]

krīḍārthena yathodeti bālānāṃ hṛdi vartanam |
manasā tadvadevedamudetyavirataṃ jagat || 36 ||
[Analyze grammar]

na kiṃcitkasyacinnaṣṭamindrajālajale yathā |
bhraṣṭe naṣṭe tathaivāsminsaṃsāre vitathotthite || 37 ||
[Analyze grammar]

yadasattadasatsyāccenna kiṃ kasya kila kṣatam |
tato harṣaviṣādānāṃ saṃsāre nāma nāspadam || 38 ||
[Analyze grammar]

asadeva yadatyantaṃ tasmātkiṃ nāma naśyati |
nāśābhāve hi duḥkhasya kaḥ prasaṅgo mahāmate || 39 ||
[Analyze grammar]

sadeva vā yadatyantaṃ tasya kiṃ nāma naśyati |
brahmaivedaṃ jagatsarvaṃ sukhaduḥkhe kimutthite || 40 ||
[Analyze grammar]

asadvāpi yadatyantaṃ vṛddhiḥ syāttasya kīdṛśī |
vṛddherabhāve harṣasya kaḥ prasaṅgo mahāmate || 41 ||
[Analyze grammar]

sarvatrāsatyabhūte'sminprapañcaikāntakāriṇi |
saṃsāre kimupādeyaṃ prājño yadabhivāñchatu || 42 ||
[Analyze grammar]

sarvatra satyabhūte'sminbrahmatattvamaye'pi ca |
kiṃ syātrtribhuvane heyaṃ prājñāḥ pariharantu yat || 43 ||
[Analyze grammar]

asatsadvā jagadyasya tenāsau sukhaduḥkhayoḥ |
agamya eva mūrkhastu tadvināśena duḥkhitaḥ || 44 ||
[Analyze grammar]

ādāvante ca yannāsti vartamāne'pi tattathā |
yo'bhivāñchatyasadrāma tasyāsattaiva dṛśyate || 45 ||
[Analyze grammar]

ādāvante ca yatsatyaṃ vartamāne sadeva tat |
yasya sarvaṃ sadeva syāttasya sattaiva dṛśyate || 46 ||
[Analyze grammar]

asatyabhūtaṃ toyāntaścandravyomatalādikam |
bālā evābhivāñchanti manomohāya nottamāḥ || 47 ||
[Analyze grammar]

bālo hi vitatākārairvasturiktaiḥ prayojanaiḥ |
saṃtoṣametyanantāya duḥkhāya na sukhāya tu || 48 ||
[Analyze grammar]

tasmānmā tvaṃ bhavo bālo rāma rājīvalocana |
avināśamihālokya nityamāśraya susthiram || 49 ||
[Analyze grammar]

asadidamakhilaṃ mayā sametaṃ tviti vigaṇayya viṣāditāstu mā te |
sadiha hi sakalaṃ mayā sametaṃ tviti ca vilokya viṣāditāstu mā te || 50 ||
[Analyze grammar]

śrīvālmīkiruvāca |
ityuktavatyatha munau divaso jagāma sāyaṃtanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: