Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter VII

śrīvasiṣṭha uvāca |
iti śukraḥ puraṃ prāpya vaibudhaṃ svena tejasā |
visasmāra nijaṃ bhāvaṃ prāktanaṃ vyasanaṃ vinā || 1 ||
[Analyze grammar]

muhūrtamiva viśramya tasya pārśve śacīpateḥ |
svargaṃ vihartumuttasthau svargābhiparimoditaḥ || 2 ||
[Analyze grammar]

svaḥśriyaṃ sa samālokya lolalocanavāñchitām |
straiṇaṃ draṣṭuṃ jagāmāsau nalinīmiva sārasaḥ || 3 ||
[Analyze grammar]

tatra tāṃ mṛgaśāvākṣīṃ kāntāmadhyagatāmasau |
dadarśa vipināntasthāṃ bhṛguścūtalatāmiva || 4 ||
[Analyze grammar]

sāpi taṃ bhārgavaṃ rāma dṛṣṭvā paravaśābhavat |
tāmālokya lasallolavilāsavalitākṛtim || 5 ||
[Analyze grammar]

āsīdvilīyamānāṅgo jyotsnāmindumaṇiryathā |
vilīyamānasarvāṅgastāmavaikṣata kāminīm || 6 ||
[Analyze grammar]

candrakānta iva jyotsnāṃ śītalāṃ khe vilāsinīm |
tenāvalokitā sāpi tatparāyaṇatāṃ gatā || 7 ||
[Analyze grammar]

niśānte cakravākena kānteva parikūjitā |
rasādvikasitā nūnamanyonyamanuraktayoḥ || 8 ||
[Analyze grammar]

prātararkanalinyoryā śobhā saiva tayorabhūt |
saṃkalpitārthadāyitvāddeśasyābhūcca tena sā || 9 ||
[Analyze grammar]

sarvāṅgaṃ vivaśīkṛtya kāmāyaiva samarpitā |
petuḥ smaraśarāstasyā mṛduṣvaṅgeṣu bhūriśaḥ || 10 ||
[Analyze grammar]

palāśeṣviva padminyā dhārā iva payomucaḥ |
sā babhūvasmarodbhūtā lolālivalayākulā || 11 ||
[Analyze grammar]

mandavātābhinunnāyā mañjaryāḥ sahadharmiṇī |
nīlanīrajanetrāntāṃ haṃsasārasagāminīm || 12 ||
[Analyze grammar]

madanaḥ kṣobhayāmāsa gajaḥ kamalinīmiva |
atha tāṃ tādṛśīṃ dṛṣṭvā śukraḥ saṃkalpitārthabhāk || 13 ||
[Analyze grammar]

tamaḥ saṃkalpayāmāsa saṃhāra iva bhūtabhuk |
triviṣṭapasya deśo'sau babhūva timirākulaḥ || 14 ||
[Analyze grammar]

bhūlokasyāndhatamasā lokālokataṭo yathā |
lajjāndhakāratīkṣṇāṃśau tasmiṃstimiramaṇḍale || 15 ||
[Analyze grammar]

pratiṣṭhāmāgate tasya mithunasyeva maṇḍale |
teṣu sarveṣu bhūteṣu gateṣvabhimatāṃ diśam || 16 ||
[Analyze grammar]

tasmātpradeśādbhūloke dinānte vihageṣviva |
sā dīrghacañcalāpāṅgī pravṛddhamadanavyathā || 17 ||
[Analyze grammar]

ājagāma bhṛgoḥ putraṃ mayūrī vāridaṃ yathā |
dhavalāgāramadhyasthe paryaṅke parikalpite || 18 ||
[Analyze grammar]

viveśa bhārgavastatra kṣīroda iva mādhavaḥ |
sā karāvavalambyāsya viveśāvanatānanā || 19 ||
[Analyze grammar]

rarāja ca surebhasya hṛdi lagneva padminī |
uvāca cedaṃ madhuraṃ rasasnehāktayā girā || 20 ||
[Analyze grammar]

vaco madhuramānandavilāsavalitākṣaram |
paśyāmalenduvadanamaṇḍalīkṛtakārmukaḥ || 21 ||
[Analyze grammar]

abalāmanubadhnāti māmeṣa kila nāṅgakaḥ |
pāhi māmabalāṃ nātha dīnāṃ tvaccharaṇāmiha || 22 ||
[Analyze grammar]

kṛpaṇāśvāsanaṃ sādho viddhi saccaritavratam |
snehadṛṣṭimajānadbhirmūḍhaireva mahāmate || 23 ||
[Analyze grammar]

praṇayā avagaṇyante na rasajñaiḥ kadācana |
aśaṅkitopasaṃpannaḥ praṇayo'nyonyaraktayoḥ || 24 ||
[Analyze grammar]

adhaḥkaroti niṣyandaṃ candramāhlādanaṃ priya |
na tathā sukhayatyeṣā cetastribhuvaneśitā || 25 ||
[Analyze grammar]

yathā parasparānandaḥ snehaḥ prathamaraktayoḥ |
tvatpādasparśaneneyaṃ samāśvastāsmi mānada || 26 ||
[Analyze grammar]

candrapādaparāmṛṣṭā yathā niśi kumudvatī |
saṃsparśāmṛtapānena tava jīvāmi sundara || 27 ||
[Analyze grammar]

candrāṃśurasapānena cakorī capalā yathā |
māmimāṃ caraṇālīnāṃ bhramarīṃ karapallavaiḥ || 28 ||
[Analyze grammar]

āliṅgyāmṛtasaṃpūrṇe svapadmahṛdaye kuru |
ityuktvā puṣpamṛdvaṅgī sā tasya patitorasi |
vyāghūrṇitālinayanā sutaroriva mañjarī || 29 ||
[Analyze grammar]

tau dampatī tatra vilāsakāntī viveśatustāsu vanasthalīṣu |
kiñjalkagaurānilaghūrṇitāsu raktau dvirephāviva padminīṣu || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter VII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: