Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCVIII

śrīvasiṣṭha uvāca |
yataḥkutaścidutpannaṃ cittaṃ yatkiṃcideva hi |
nityamātmavimokṣāya yojayedyatnato'nagha || 1 ||
[Analyze grammar]

saṃyojitaṃ pare cittaṃ śuddhaṃ nirvāsanaṃ bhavet |
tatastu kalpanāśūnyamātmatāṃ yāti rāghava || 2 ||
[Analyze grammar]

cittāyattamidaṃ sarvaṃ jagatsthiracarātmakam |
cittādhīnavato rāma bandhamokṣāvapi sphuṭam || 3 ||
[Analyze grammar]

atrārthe kathyamānaṃ me cittākhyānamanuttamam |
brahmaṇā yatpurā proktaṃ śrṛṇu rāmātiyatnataḥ || 4 ||
[Analyze grammar]

asti rāmāṭavī sphārā śūnyāśāntātibhīṣaṇā |
yojanānāṃ śataṃ yasyāṃ lakṣyate kaṇamātrakam || 5 ||
[Analyze grammar]

tasyāmeko hi puruṣaḥ sahasrakaralocanaḥ |
paryākulamatirbhīmaḥ saṃsthito vitatākṛtiḥ || 6 ||
[Analyze grammar]

sa sahasreṇa bāhūnāmādāya parighānbahūn |
praharatyātmanaḥ pṛṣṭhe svātmanaiva palāyate || 7 ||
[Analyze grammar]

dṛḍhaprahāraiḥ praharansvayamevātmanātmani |
pravidravati bhītātmā sa yojanaśatānyapi || 8 ||
[Analyze grammar]

krandanpalāyamāno'sau gatvā dūramitastataḥ |
śramavānvivaśākāro viśīrṇacaraṇāṅgakaḥ || 9 ||
[Analyze grammar]

patito'vaśa evāśu mahatyandho'ndhakūpake |
kṛṣṇarātritamobhīme nabhogambhīrakoṭare || 10 ||
[Analyze grammar]

tataḥ kālena bahunā so'ndhakūpātsamutthitaḥ |
punaḥ prahāraiḥ praharanvidravatyātmanātmanaḥ || 11 ||
[Analyze grammar]

punardūrataraṃ gatvā karañjavanagulmakam |
praviṣṭaḥ kaṇṭakavyāptaṃ śalabhaḥ pāvakaṃ yathā || 12 ||
[Analyze grammar]

tasmātkarañjagahanādviniḥsṛtya kṣaṇādiva |
punaḥ prahāraiḥ praharanvidravatyātmanātmanaḥ || 13 ||
[Analyze grammar]

punardūrataraṃ gatvā śaśāṅkakaraśītalam |
kadalīkānanaṃ kāntaṃ saṃpraviṣṭo hasanniva || 14 ||
[Analyze grammar]

kadalīkhaṇḍakāttasmādviniḥsṛtya kṣaṇātpunaḥ |
svayaṃ prahāraiḥ praharanvidravatyātmanātmani || 15 ||
[Analyze grammar]

punardūrataraṃ gatvā tamevāndho'ndhakūpakam |
sa saṃpraviṣṭastvarayā viśīrṇāvayavākṛtiḥ || 16 ||
[Analyze grammar]

andhakūpātsamutthāya praviṣṭaḥ kadalīvanam |
kadalīkānanācchvabhraṃ karañjavanagulmakam || 17 ||
[Analyze grammar]

karañjakānanātkūpaṃ kūpādrambhāvanāntaram |
praviśanpraharaṃścaiva svayamātmani saṃsthitaḥ || 18 ||
[Analyze grammar]

evaṃrūpanijācāraḥ so'valokya ciraṃ mayā |
avaṣṭabhya balādeva muhūrtaṃ rodhitaḥ pathi || 19 ||
[Analyze grammar]

pṛṣṭaḥ sa kastvaṃ kimidaṃ kenārthena karoṣi vā |
kiṃ nāmābhimataṃ te'tra kiṃ mudhā parimuhyasi || 20 ||
[Analyze grammar]

iti pṛṣṭena kathitaṃ tena me raghunandana |
nāhaṃ kaścinna caivedaṃ mune kiṃcitkaromyaham || 21 ||
[Analyze grammar]

tvayāhamavabhagno'smi tvaṃ me śatruraho vata |
tvayā dṛṣṭo'smi naṣṭo'smi duḥkhāya ca sukhāya ca || 22 ||
[Analyze grammar]

ityuktvā viklavānyaṅgānyālokya svānyatuṣṭimān |
rurodātiravaṃ dīno megho varṣannivāṭavīm || 23 ||
[Analyze grammar]

kṣaṇamātreṇa tatrāsāvupasaṃhṛtya rodanam |
svānyaṅgāni samālokya jahāsa ca nanāda ca || 24 ||
[Analyze grammar]

athāṭṭahāsaparyante sa pumānpurato mama |
krameṇa tāni tatyāja svānyaṅgāni samaṃtataḥ || 25 ||
[Analyze grammar]

prathamaṃ patitaṃ tasya śiraḥ paramadāruṇam |
tataste bāhavaḥ paścādvakṣastadanu codaram || 26 ||
[Analyze grammar]

atha kṣaṇena sa pumāṃstānyaṅgāni yathākramam |
saṃtyajya niyateḥ śaktyā kvāpi gantumupasthitaḥ || 27 ||
[Analyze grammar]

dṛṣṭavānahamekānte punaranyaṃ tathā naram |
so'pi prahārānparitaḥ prayacchansvayamātmani || 28 ||
[Analyze grammar]

bāhubhiḥ pīvarākāraiḥ svayameva palāyate |
kūpe patati kūpāttu samutthāyābhidhāvati || 29 ||
[Analyze grammar]

punaḥ patati kuṇḍe'ntaḥ punarārtaḥ palāyate |
punaḥ praviśati śvabhraṃ kṣaṇaṃ śiśirakānanam || 30 ||
[Analyze grammar]

kaṣṭaṃ punaḥpunastuṣṭaḥ punaḥ praharati svayam |
evaṃprāyanijācāraściramālokya sasmayam || 31 ||
[Analyze grammar]

sa mayā samavaṣṭabhya paripṛṣṭastathaiva hi |
tenaivāsau krameṇādya ruditvā saṃprahasya ca || 32 ||
[Analyze grammar]

aṅgairviśīrṇatāmetya yayāvalamalakṣyatām |
vicārya niyateḥ śaktiṃ tato gantumupasthitaḥ || 33 ||
[Analyze grammar]

dṛṣṭavānahamekānte punaranyaṃ tathā naram |
praharaṃstadvadevāsau svayameva palāyate || 34 ||
[Analyze grammar]

palāyamānaḥ patito mahatyandhe'ndhakūpake |
tatrāhaṃ suciraṃ kālamavasaṃ tatpratīkṣakaḥ || 35 ||
[Analyze grammar]

yāvatsa sucireṇāpi kūpānnābhyuditaḥ śaṭhaḥ |
athāhamutthito gantuṃ dṛṣṭavānpuruṣaṃ punaḥ || 36 ||
[Analyze grammar]

tādṛśaṃ tādṛśākāraṃ prapatantaṃ tathaiva ca |
avaṣṭabhya tathaivāśu tasya proktaṃ punarmayā || 37 ||
[Analyze grammar]

tathaivotpalapatrākṣa nāsau tadavabuddhavān |
kevalaṃ māmasau mūḍho naiva jānāsi kiṃcana || 38 ||
[Analyze grammar]

āḥ pāpa durdvijetyuktvā svavyāpāraparo yayau |
atha tasminmahāraṇye tathā viharatā mayā || 39 ||
[Analyze grammar]

bahavastādṛśā dṛṣṭāḥ puruṣā doṣakāriṇaḥ |
matpṛṣṭāḥ kecidāyānti svapnasaṃbhramavacchamam || 40 ||
[Analyze grammar]

maduktaṃ nābhinandanti kecicchavatanuṃ yathā |
vinipatyāndhakūpebhyaḥ kecittatprotthitāḥ punaḥ || 41 ||
[Analyze grammar]

kadalīkhaṇḍakātkeciccireṇāpi na nirgatāḥ |
kecidantarhitāḥ sphāre karañjavanagulmake || 42 ||
[Analyze grammar]

na kvacitsthitimāyānti keciddharmaparāyaṇāḥ |
evaṃvidhā sā vitatā raghūdvaha mahāṭavī || 43 ||
[Analyze grammar]

adyāpi vidyate yasyāmitthaṃ te puruṣāḥ sthitāḥ |
sā ca dṛṣṭā tvayā rāma tvayeha vyavahāriṇī |
bālyāttu buddhitattvasya na tāṃ smarasi rāghava || 44 ||
[Analyze grammar]

sā bhīṣaṇā vividhakaṇṭakasaṅkaṭāṅgī ghorāṭavī ghanatamogahanāpi loke |
āgatya nirvṛtimalabdhaparāvabodhairāsevyate kusumagulmakavāṭikeva || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: