Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXVI

śrīvasiṣṭha uvāca |
athābhavadasau sūcī karkaṭīrākṣasī punaḥ |
sūkṣmaiva sthaulyamāyātā meghalekheva vārṣikī || 1 ||
[Analyze grammar]

nijamākāśamāsādya kiṃcitpramuditā satī |
vṛhadrākṣasabhāvaṃ tadbodhātkañcukavajjahau || 2 ||
[Analyze grammar]

tatraiva dhyāyatī tasthau baddhapadmāsanasthitiḥ |
vyālambya saṃvidaṃ śuddhāṃ saṃsthitā girikūṭavat || 3 ||
[Analyze grammar]

atha sā māsaṣaṭkena dhyānādbodhamupāgatā |
mahājaladanādena prāvṛṣīva śikhaṇḍinī || 4 ||
[Analyze grammar]

prabuddhā sā bahirvṛttirbabhūva kṣutparāyaṇā |
yāvaddehaṃ svabhāvo'sya dehasya na nivartate || 5 ||
[Analyze grammar]

atha sā kiṃ grasa iti cintayāmāsa cintayā |
bhoktavyaḥ parajīvaśca nyāyena na vinā mayā || 1 ||
[Analyze grammar]

yadāryagarhitaṃ yadvā nyāyena na samarjitam |
tasmādgrāsādvaraṃ manye maraṇaṃ dehināmidam || 7 ||
[Analyze grammar]

yadi dehaṃ tyajāmīdaṃ tannyāyopārjitaṃ vinā |
na kiṃcidasti nirnyāyaṃ bhukto'rtho hi garāyate || 8 ||
[Analyze grammar]

yatra lokakramaprāptaṃ tena bhuktena kiṃ bhavet |
na jīvitena no mṛtyā kiṃcitkāraṇamasti me || 9 ||
[Analyze grammar]

manomātramahaṃ hyāsaṃ dehādibhramabhūṣaṇam |
tacchāntaṃ svāvabodhena dehādehadṛśau kutaḥ || 10 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
evaṃ sthitā maunavatī śuśrāva gaganādgiram |
rakṣaḥsvarūpasaṃtyāgatuṣṭenoktāṃ nabhasvatā || 11 ||
[Analyze grammar]

gaccha karkaṭi mūḍhāṃstvaṃ jñānenāśvavabodhaya |
mūḍhottāraṇameveha svabhāvo mahatāmiti || 12 ||
[Analyze grammar]

bodhyamāno bhavatyāpi yo na bodhamupaiṣyati |
svanāśāyaiva jāto'sau nyāyyo grāso bhavettava || 13 ||
[Analyze grammar]

śrutvetyanugṛ'hītāsmi tvayetyuktavatī śanaiḥ |
uttasthau śailaśikharātkramādavaruroha ca || 14 ||
[Analyze grammar]

adhityakāmatītyāśu gatvā copatyakātaṭān |
viveśa śailapādasthaṃ kirātajanamaṇḍalam || 15 ||
[Analyze grammar]

bahvannapaśulokaughadravyaśaṣpauṣadhāmiṣam |
anantamūlapānānnamṛgakīṭakhagādikam || 16 ||
[Analyze grammar]

pracalitavalitāñjanācalābhā himagiripādaniveśitaṃ sudeśam |
tadanugatavatī niśācarī sā niśi sughanāndhatamisramārgabhūmau || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: