Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXII

śrīvasiṣṭha uvāca |
sūcī sā saṃbhavadvāṇī cintayitvetyakampanam |
punastaddehalābhāya bhavāmyāśu tapasvinī || 1 ||
[Analyze grammar]

iti saṃcintya cittasthaṃ saṃhṛtya janamāraṇam |
tadeva himavacchṛṅgaṃ jagāma tapase sthitam || 2 ||
[Analyze grammar]

apaśyadeva sūcitvaṃ sā tanmānasamātmani |
prāṇavātātmikā prāṇaiḥ praviśya hṛtamānasam || 3 ||
[Analyze grammar]

athātmanyeva sūcitvaṃ paśyatyeva manomayam |
prāṇavātaśarīrāsau jagāma himavacchiraḥ || 4 ||
[Analyze grammar]

dṛḍhadāvānale tatra sarvabhūtavivarjite |
mahāmahāśilābhābhārūkṣe pāṃsuvidhūsare || 5 ||
[Analyze grammar]

tasthāvabhyuditevāsau nistṛṇe vipule sthale |
marāvakasmātsaṃjātaśuṣkā tṛṇaśikhā yathā || 6 ||
[Analyze grammar]

susūkṣmasyaikapādasya sārdhenaivāśritorvarā |
svasaṃvidekapādātma tapaḥ kartuṃ pracakrame || 7 ||
[Analyze grammar]

sūkṣmapādatalenaiṣā vasudhāreṇusaṃkaṭī |
nivārya tripadīṃ kṛtsnādyatnenordhvamukhī sthitā || 8 ||
[Analyze grammar]

kṛṣṇatvahiṃsratātaikṣṇyavyāptāsyapavanāśanaiḥ |
yatnātpadaṃ nibadhnantī reṇvaṇūpalasaṃkaṭe || 9 ||
[Analyze grammar]

araṇye kṣubhitā saṃpaddūrālokārthamutthitām |
pucchākoṭisthitāṃ vātālolāmanucakāra sā || 10 ||
[Analyze grammar]

mukharandhraviniṣkrāntā tasyā bhāskaradīdhitiḥ |
sakhī babhūva sūcyābhā paścādbhāgaikarakṣiṇī || 11 ||
[Analyze grammar]

kṣudre'pi svajane bhūte'pyeti vatsalatāṃ janaḥ |
dīdhityāpi sakhīvṛttaṃ sūcyāṃ śucitayā bhṛtam || 12 ||
[Analyze grammar]

babhūva tasyāḥ svacchāyā dvitīyā tāpasī sakhī |
evaṃ sūcīva malinā tayā paścātkṛteva sā || 13 ||
[Analyze grammar]

sūcyā tayā sunirgatya supātākṣyā sma kūṇitaiḥ |
paścātsakhyābhayā sādhuranyonyācārakevalam || 14 ||
[Analyze grammar]

sūcyābhiprekṣite yātā matiṃ drumalatādayaḥ |
mahātapasvinīṃ sūcīṃ dṛṣṭvā notkaṇṭhayanti ke || 15 ||
[Analyze grammar]

sthirabaddhapadāmenāṃ svamanovṛttimutthitām |
anilaṃ bhojayāṃcakrurmukhanirgatabhāṃkṛtaiḥ || 16 ||
[Analyze grammar]

prasūtāni bhaviṣyāṇi gīrvāṇānyāni vā ciram |
kausumāni rajāṃsyasyā ityāsyaṃ paryapūrayan || 17 ||
[Analyze grammar]

tato mahendraprahitaṃ vātanunnāmiṣaṃ rajaḥ |
tayā tvabhratvavyājena na nigīrṇaṃ mukhe viśat || 18 ||
[Analyze grammar]

na nigīrṇavatī tāni rajāṃsi dṛḍhaniścayāt |
antaḥsāratayā kāryaṃ laghavo'pyāpnuvanti hi || 19 ||
[Analyze grammar]

na pibatyāsyasaṃsthāni tathā puṣparajāṃsyapi |
vismayaṃ pavanaḥ prāpa sumerūnmūlanādhikam || 20 ||
[Analyze grammar]

āśiraḥ pihitā paṅkaiḥ pūritāpi mahājalaiḥ |
vidhūtāpi bṛhadvātairdagdhāpi vanavahnibhiḥ || 21 ||
[Analyze grammar]

bhinnāpi karakāpāterbhrāmitāpi taḍidbhramaiḥ |
udvejitāpi jaladaiḥ kṣobhitāpyatigarjitaiḥ || 22 ||
[Analyze grammar]

api varṣasahasraiḥ sā cittasthadṛḍhaniścayā |
pādāgraṃ tu kusupteva nākampata tapasvinī || 23 ||
[Analyze grammar]

nivṛttāyā bahiḥspandāddeśakāle bahau gate |
vicārayantyāstasyāḥ svamātmā satyaṃ sucetanam || 24 ||
[Analyze grammar]

jñānālokaḥ samudabhūtsā parāvaradarśinī |
babhūva nirmalā sūcirviṣūcī pāvanaṃ param || 25 ||
[Analyze grammar]

jātā viditavedyā sā svayameva tayā dhiyā |
tapasā duṣkṛte kṣīṇe sūcī svasukhasūcinī || 26 ||
[Analyze grammar]

iti varṣasahasrāṇi sākaroddāruṇaṃ tapaḥ |
saptasaptamahālokasaṃtāpakaramunmukhī || 27 ||
[Analyze grammar]

tasyāḥ kalpāgnibhīmena tapasā hi mahāgiriḥ |
babhūva tena jvalito jajvāleva tato jagat || 28 ||
[Analyze grammar]

kasyedaṃ tapasākrāntaṃ jagadityatha vāsavaḥ |
nāradaṃ paripapraccha sa tasyākathayacca tat || 29 ||
[Analyze grammar]

saptavarṣasahasrāṇi sūcī dīrghatapasvinī |
mahāvijñānadehāsau tenedaṃ jvalitaṃ jagat || 30 ||
[Analyze grammar]

nāgāḥ śvasanti vicalanti nagāḥ patanti vaimānikā jaladhivāridharāḥ prayānti |
śoṣaṃ diśo'rkasahitā malinībhavanti sūcyāḥ surendra tapasā kṣayamāyayeva || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: