Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter L

śrīvasiṣṭha uvāca |
tasmiṃstadā vartamāne ghore samaravibhrame |
sarvārisainyanāśārthamekaṃ svabalaśāntaye || 1 ||
[Analyze grammar]

sasmāra smṛtimānanto mahodārādhidhairyabhṛt |
astramastreśvaraṃ śrīmadvaiṣṇavaṃ śaṃkaropamam || 2 ||
[Analyze grammar]

atha yo'sau śarastena vaiṣṇavāstrābhimantritaḥ |
muktastasya phalaprāntādulmukā divi niryayau || 3 ||
[Analyze grammar]

paṅktayaḥ sphāracakrāṇāṃ śatārkīkṛtadiktaṭāḥ |
gadānāmabhiyāntīnāṃ śatavaṃśīkṛtāmbarāḥ || 4 ||
[Analyze grammar]

vajrāṇāṃ śatadhārāṇāṃ tṛṇarājīkṛtāmbarāḥ |
paṭṭiśānāṃ sapadmānāṃ dīnavṛkṣīkṛtāmbarāḥ || 5 ||
[Analyze grammar]

śarāṇāṃ śitadhārāṇāṃ puṣpajālīkṛtāmbarāḥ |
khaṅgānāṃ śyāmalāṅgānāṃ patrarāśīkṛtāmbarāḥ || 6 ||
[Analyze grammar]

atha rājā dvitīyo'pi vaiṣṇavāstrasya śāntaye |
dadau vaiṣṇavamevāstraṃ śatruniṣṭhāvapūrakam || 7 ||
[Analyze grammar]

tato'pi niryayurnadyo hetīnāṃ hatahetayaḥ |
śaraśaktigadāprāsapaṭṭiśādipayomayāḥ || 8 ||
[Analyze grammar]

śastrāstrasaritāṃ tāsāṃ vyomni yuddhamavartata |
rodorandhrakṣayakaraṃ kulaśailendradāraṇam || 9 ||
[Analyze grammar]

śarapātitaśūlāsikhaḍgakuṭṭitapaṭṭiśam |
musalapratanāprāsaśūlaśātitaśaktikam || 10 ||
[Analyze grammar]

śarāmburāśimathanamattamudgaramandaram |
gadāvadanato yuktaṃ durvārāstrinibhāsini || 11 ||
[Analyze grammar]

riṣṭāriṣṭapraśamanabhramatkuntendumaṇḍalam |
prāsaprasarasaṃrabdhaprodyatāntakṛtāntakam || 12 ||
[Analyze grammar]

cakrāvakuṇṭhitordhvāstraṃ sarvāyudhakṣayaṃkaram |
śabdasphuṭadviriñcāṇḍaṃ ghātabhagnakulācalam || 13 ||
[Analyze grammar]

dhārānikṛttaśastraughamastrayoryudhyamānayoḥ |
madastravāraṇeneva vajrāvijaraparvatam || 14 ||
[Analyze grammar]

śaṅkuśaṅkitasūtkārakāśiśūlaśilāśatam |
bhuśuṇḍīnirjitoddaṇḍabhindipālogramaṇḍalam || 15 ||
[Analyze grammar]

paraśūlakarābhaikaparaśūlaikalampitam |
vahaducchinnacañcūracāraṇaṃ śatruvāraṇam || 16 ||
[Analyze grammar]

sphuṭaccaṭacaṭāsphoṭaruddhattripathagārayam |
hetyastrīcūrṇasaṃbhāramahādhūmavitānakam || 17 ||
[Analyze grammar]

anyonyaśastrasaṃghaṭṭādbhramajjālollasattaḍit |
śabdasphuṭadviriñcāṇḍaṃ dhātamagnakulācalam || 18 ||
[Analyze grammar]

dhārānikṛttaśastraughamastrayoryudhyamānayoḥ |
madastravāraṇenaiva kālopāyo'calātmanaḥ || 19 ||
[Analyze grammar]

ayaṃ kiyadbala iti sindhau tiṣṭhati helayā |
vidūratho'stramāgneyaṃ tatyājāśaniśabdavat || 20 ||
[Analyze grammar]

jvālayāmāsa sa rathaṃ sindhoḥ kakṣamivārasam |
etasminnantare vyomni hetinirvivarodare || 21 ||
[Analyze grammar]

sasannāha iva prāvṛṭpayodataṭinīva yaḥ |
astre rājñoḥ kṣaṇaṃ kṛtvā yuddhaṃ paramadāruṇam || 22 ||
[Analyze grammar]

anyonyaṃ śamamāyāte savīrye subhaṭāviva |
etasminnantare so'gnī rathaṃ kṛtvā tu bhasmasāt || 23 ||
[Analyze grammar]

prāpa dagdhvā vanaṃ sindhuṃ mṛgendramiva kandarāt |
sindhurabhyāsato'gnyastraṃ vāruṇāstreṇa śāmayan || 24 ||
[Analyze grammar]

rathaṃ tyaktvāvaniṃ prāpya khaḍgāsphoṭakavānabhūt |
akṣṇornimeṣamātreṇa rathāśvānāṃ ripoḥ khurān || 25 ||
[Analyze grammar]

lulāva karavālena mṛṇālānīva lāghavāt |
vidūratho'pi viratho babhūvāsphoṭakāsimān || 26 ||
[Analyze grammar]

samāyudhau samotsāhau ceraturmaṇḍalāni tau |
khaḍgau krakacatāṃ yātau mithaḥ praharatostayoḥ || 27 ||
[Analyze grammar]

dantamāleyamasyeva bale carvayataḥ prajāḥ |
śaktimādāya cikṣepa khaṅgaṃ tyaktvā vidūrathaḥ || 28 ||
[Analyze grammar]

sindhvambughargharārāvo mahotpāta ivāśaniḥ |
avicchinnā samāyātā patitā sāsya vakṣasi || 29 ||
[Analyze grammar]

apriyasya yathā bharturanicchantī svakāminī |
tena śaktiprahāreṇa nāsau maraṇamāptavān || 30 ||
[Analyze grammar]

kevalaṃ rudhiravrātaṃ nāgo jalamivātyajat |
taddeśalīlā taṃ dṛṣṭvā bhagnaṃ tama ivendunā || 31 ||
[Analyze grammar]

savikāsaghanānandā pūrvalīlāmuvāca ha |
devi paśya nṛsiṃhena hato bhartrāyamāvayoḥ || 32 ||
[Analyze grammar]

śaktikoṭinakhairdaityaḥ sindhurudghurakandharaḥ |
saraḥsthalasthanāgendrakaraphūtkṛtavārivat || 33 ||
[Analyze grammar]

piṣṭo raso'sya niryāti raktaṃ culaculāravaiḥ |
hā kaṣṭaṃ rathamānītaṃ sindhurāroḍhumudyataḥ || 34 ||
[Analyze grammar]

sauvarṇaṃ mairavaṃ śṛṅgaṃ puṣkarāvartako yathā |
paśya devi ratho'syāsau mudgareṇa vicūrṇitaḥ || 35 ||
[Analyze grammar]

bhramatpārthanipātena sauvarṇaṃ nagaraṃ yathā |
pravṛtto rathamāroḍhumānītaṃ patireṣa me || 36 ||
[Analyze grammar]

kaṣṭaṃ vajramivendreṇa musalaṃ sindhunekṣitam |
javātpatiḥ prayāto me saindhavaṃ musalāyudham || 37 ||
[Analyze grammar]

vañcayitvā vilāsena rathamāruhya lāghavāt |
hā dhikkaṣṭamasau sindhurāryaputrarathaṃ rayāt || 38 ||
[Analyze grammar]

hariśvabhramivārūḍhaṃ plavenordhvamiva drumam |
krīḍitvā pīḍayāmāsa śaravarṣairvidūratham || 39 ||
[Analyze grammar]

chinnadhvajaṃ chinnarathaṃ chinnāśvaṃ chinnasārathim |
chinnakārmukavarmāṇaṃ bhinnasarvāṅgamākulam || 40 ||
[Analyze grammar]

hṛdi sphoṭaśilāpaṭṭadṛḍhe pīvaramūrdhani |
bhittvā vajrasamairbāṇaiḥ pātayatyeva bhūtale || 41 ||
[Analyze grammar]

athānyaṃ rathamānītaṃ kṛcchreṇa prāpya cetanām |
khaṅgenārohato'syāṃsaṃ chinnaṃ bharturvilokaya || 42 ||
[Analyze grammar]

padmarāgagiridyotamivarddhāsṛgvimuñcati |
hā hā dhikkaṣṭametena sindhunā khaḍgadhārayā || 43 ||
[Analyze grammar]

jaṅghayorme patiśchinnaḥ krakaceneva pādapaḥ |
hā hā hatāsmi dagdhāsmi mṛtāsmyupahatāsmi ca || 44 ||
[Analyze grammar]

mṛṇāle iva patyurme lūne dve api jānunī |
ityuktvā sā tadālokya bharturbhāvabhayāturā || 45 ||
[Analyze grammar]

latā paraśukṛtteva mūrcchitā bhuvi sāpatat |
vidūratho'pi nirjānuḥ praharanneva vidviṣi || 46 ||
[Analyze grammar]

papāta syandanasyādhaśchinnamūla iva drumaḥ |
patannevaiṣa sūtena rathenaivāpavāhitaḥ || 47 ||
[Analyze grammar]

yadā tadāhatiṃ tasya kaṇṭhe'dātsindhuruddhataḥ |
ardhavicchinnakaṇṭho'sāvanuyāto'tha sindhunā || 48 ||
[Analyze grammar]

syandanenāviśatsadma padmaṃ ravikaro yathā |
sarasvatyāḥ prabhāvāḍhyaṃ tatpraveṣṭumasau gṛham |
nāśakanmaśako matto mahājvālodaraṃ yathā || 49 ||
[Analyze grammar]

khaṅgāvakṛttagalagartagalatsavātaraktacchaṭāchuritavastratanutragātram |
tatyāja taṃ bhagavatīmabhito gṛhāntaḥ sūtaḥ praveśya mṛtitalpatale gato'riḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter L

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: