Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XII

śrīvasiṣṭha uvāca etasmātparamācchāntātpadātparamapāvanāt |
yathedamutthitaṃ viśvaṃ tacchṛṇūttamayā dhiyā || 1 ||
[Analyze grammar]

suṣuptaṃ svapnavadbhāti bhāti brahmaiva sargavat |
sarvātmakaṃ ca tatsthānaṃ tatra tāvatkramaṃ śrṛṇu || 2 ||
[Analyze grammar]

tasyānantaprakāśātmarūpasyānantacinmaṇeḥ |
sattāmātrātmakaṃ viśvaṃ yadajasraṃ svabhāvataḥ || 3 ||
[Analyze grammar]

tadātmani svayaṃ kiṃciccetyatāmiva gacchati |
agṛhītātmakaṃ saṃvidahaṃmarśanapūrvakam || 4 ||
[Analyze grammar]

bhāvināmārthakalanaiḥ kiṃcidūhitarūpakam |
ākāśādaṇu śuddhaṃ ca sarvasminbhāti bodhanam || 5 ||
[Analyze grammar]

tataḥ sā paramā sattā sacetaścetanonmukhī |
cinnāmayogyā bhavati kiṃcillabhyatayā tathā || 6 ||
[Analyze grammar]

ghanasaṃvedanā paścādbhāvijīvādināmikā |
saṃbhavatyāttakalanā yadojjhati paraṃ padam || 7 ||
[Analyze grammar]

sattaiva bhāvanāmātrasārā saṃsaraṇonmukhī |
tadā vastusvabhāvena tvanuttiṣṭhati tāmimām || 8 ||
[Analyze grammar]

samanantaramevāsyāḥ svasattodeti śūnyatā |
śabdādiguṇabījaṃ sā bhaviṣyadabhidhārthadā || 9 ||
[Analyze grammar]

ahaṃtodeti tadanu saha vai kālasattayā |
bhaviṣyadabhidhārthena bījaṃ mukhyajagatsthiteḥ || 10 ||
[Analyze grammar]

tasyāḥ śakteḥ parāyāstu svasaṃvedanamātrakam |
etajjālamasadrūpaṃ sadivodeti visphurat || 11 ||
[Analyze grammar]

evaṃprāyātmikā saṃvidbījaṃ saṃkalpaśākhinaḥ |
bhavatyahaṃkārakaṇastataḥ spandatayā marut || 12 ||
[Analyze grammar]

cidahaṃ tāvatī vyomaśabdatanmātrabhāvanāt |
svato ghanībhūya śanaiḥ svatanmātraṃ bhavatyalam || 13 ||
[Analyze grammar]

bhāvināmārtharūpaṃ tadbījaṃ śabdaughaśākhinaḥ |
padavākyapramāṇākhyaṃ vedavṛndaṃ vikāsitam || 14 ||
[Analyze grammar]

tasmādudeṣyatyakhilā jagacchrīḥ paramātmanaḥ |
śabdaughanirmitārthaughapariṇāmavisāriṇaḥ || 15 ||
[Analyze grammar]

cidevaṃparivārā sā jīvaśabdena kathyate |
bhāviśabdārthajālena bījaṃ rūpaughaśākhinaḥ || 16 ||
[Analyze grammar]

caturdaśavidhaṃ bhūtajālamāvalitāntaram |
jagajjaṭharagartaughaṃ prasariṣyati vai tataḥ || 17 ||
[Analyze grammar]

asaṃprāptābhidhācārā cijjavātprasphuradvapuḥ |
sā caiva sparśatanmātraṃ bhāvanādbhavati kṣaṇāt || 18 ||
[Analyze grammar]

pavanaskandhavistāraṃ bījaṃ sparśaughaśākhinaḥ |
sarvabhūtakriyāspandastasmātsaṃprasariṣyati || 19 ||
[Analyze grammar]

tatraiva cidvilāsena prakāśo'nubhavādbhavet |
tejastanmātrakaṃ tattu bhaviṣyadabhidhārthakam || 20 ||
[Analyze grammar]

tatsūryāgnivijṛmbhādibījamālokaśākhinaḥ |
tasmādrūpavibhedena saṃsāraḥ prasariṣyati || 21 ||
[Analyze grammar]

bhāvayaṃstanutāmeva rasaskandha ivāmbhasaḥ |
svadanaṃ tasya saṅghasya rasatanmātramucyate || 22 ||
[Analyze grammar]

bhāvivārivilāsātmā tadbījaṃ rasaśākhinaḥ |
anyonyasvadane tasmātsaṃsāraḥ prasariṣyati || 23 ||
[Analyze grammar]

bhaviṣyadrūpasaṃkalpanāmāsau kalpanātmakaḥ |
saṃkalpātmaguṇairgandhatanmātratvaṃ prapaśyati || 24 ||
[Analyze grammar]

bhāvibhūgolakatvena bījamākṛtiśākhinaḥ |
sarvādhārātmanastasmātsaṃsāraḥ prasariṣyati || 25 ||
[Analyze grammar]

citā vibhāvyamānāni tanmātrāṇi parasparam |
svayaṃ pariṇatānyantarambunīva nirantaram || 26 ||
[Analyze grammar]

tathaitāni vimiśrāṇi viviktāni punaryathā |
na śuddhānyupalabhyante sarvanāśāntameva hi || 27 ||
[Analyze grammar]

saṃvittimātrarūpāṇi sthitāni gaganodare |
bhavanti vaṭajālāni yathā bījakaṇāntare || 28 ||
[Analyze grammar]

prasavaṃ paripaśyanti śataśākhaṃ sphuranti ca |
paramāṇvantare bhānti kṣaṇātkalpībhavanti ca || 29 ||
[Analyze grammar]

vivartameva dhāvanti nirvivartāni santi ca |
cidvedhitāni sarvāṇi kṣaṇātpiṇḍībhavanti ca || 30 ||
[Analyze grammar]

tanmātragaṇametatsyātsā saṃkalpātmikā citiḥ |
vedanātrasareṇvābhamanākāraiva paśyati || 31 ||
[Analyze grammar]

bījaṃ jagatsu nanu pañcakamātrameva bījaṃ parāvyavahitasthitiśaktirādyā |
bījaṃ tadeva bhavatīti sadānubhūtaṃ cinmātramevamajamādyamato jagacchīḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: