Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter VIII

śrīvasiṣṭha uvāca |
nākṛtirna ca karmāṇi na spando na parākramaḥ |
tanmithyājñānavadrūḍhaṃ daivaṃ nāma kimucyate || 1 ||
[Analyze grammar]

svakarmaphalasaṃprāptāvidamitthamitīti yāḥ |
girastā daivanāmnaitāḥ prasiddhiṃ samupāgatāḥ || 2 ||
[Analyze grammar]

tatraiva mūḍhamatibhirdaivamastīti niścayaḥ |
ātto duravabodhena rajjvāmiva bhujaṃgamaḥ || 3 ||
[Analyze grammar]

hyastanī duṣkriyābhyeti śobhāṃ satkriyayā yathā |
adyaivaṃ prāktanī tasmādyatnātsatkāryavānbhavet || 4 ||
[Analyze grammar]

mūḍhānumānasaṃsiddhaṃ daivaṃ yasyāsti durmateḥ |
daivāddāho'sti naiveti gantavyaṃ tena pāvake || 5 ||
[Analyze grammar]

daivameveha cetkartuṃ puṃsaḥ kimiva ceṣṭayā |
snānadānāsanoccārāndaivameva kariṣyati || 5 ||
[Analyze grammar]

kiṃvā śāstropadeśena mūko'yaṃ puruṣaḥ kila |
saṃcāryate tu daivena kiṃ kasyehopadiśyate || 7 ||
[Analyze grammar]

na ca nispandatā loke dṛṣṭeha śavatāṃ vinā |
spandācca phalasaṃprāptistasmāddaivaṃ nirarthakam || 8 ||
[Analyze grammar]

na cāmūrtena daivena mūrtasya sahakartṛtā |
puṃsaḥ saṃdṛśyate kācittasmāddaivaṃ nirarthakam || 9 ||
[Analyze grammar]

mitho'ṅgāni samāsādya dvayorekaikakartṛtā |
hastādīnāṃ hatatve ha na daivena kvacitkṛtam || 10 ||
[Analyze grammar]

manobuddhivadapyetaddaivaṃ nehānubhūyate |
āgopālaṃ kṛtaprajñaistena daivamasatsadā || 11 ||
[Analyze grammar]

pṛthakcedbuddhiranyo'rthaḥ saiva cetkānyatā tayoḥ |
kalpanāyāṃ pramāṇaṃ cetpauruṣaṃ kiṃ na kalpyate || 12 ||
[Analyze grammar]

nāmūrtestena saṅgo'sti nabhaseva vapuṣmataḥ |
mūrtaṃ ca dṛśyate lagnaṃ tasmāddaivaṃ na vidyate || 13 ||
[Analyze grammar]

viniyokratha bhūtānāmastyanyaccejjagattraye |
śerate bhūtavṛndāni daivaṃ sarvaṃ kariṣyati || 14 ||
[Analyze grammar]

daivena tvabhiyukto'haṃ tatkaromīdṛśaṃ sthitam |
samāśvāsanavāgeṣā na daivaṃ paramārthataḥ || 15 ||
[Analyze grammar]

mūḍhaiḥ prakalpitaṃ daivaṃ tatparāste kṣayaṃ gatāḥ |
prājñāstu pauruṣārthena padamuttamatāṃ gatāḥ || 16 ||
[Analyze grammar]

ye śūrā ye ca vikrāntā ye prājñā ye ca paṇḍitāḥ |
taistaiḥ kimiva loke'sminvada daivaṃ pratīkṣyate || 17 ||
[Analyze grammar]

kālavidbhirvinirṇītā yasyāticirajīvitā |
sa cejjīvati saṃchinnaśirāstaddaivamuttamam || 18 ||
[Analyze grammar]

kālavidbhirvinirṇītaṃ pāṇḍityaṃ yasya rāghava |
anadhyāpita evāsau tajjñaśceddaivamuttamam || 19 ||
[Analyze grammar]

viśvāmitreṇa muninā daivamutsṛjya dūrataḥ |
pauruṣeṇaiva saṃprāptaṃ brāhmaṇyaṃ rāma nānyathā || 20 ||
[Analyze grammar]

asmābhiraparai rāma puruṣairmunitāṃ gataiḥ |
pauruṣeṇaiva saṃprāptā ciraṃ gaganagāmitā || 21 ||
[Analyze grammar]

utsādya devasaṃghātaṃ cakrustribhuvanodare |
pauruṣeṇaiva yatnena sāmrājyaṃ dānaveśvarāḥ || 22 ||
[Analyze grammar]

ālūnaśīrṇamābhogi jagadājahrurojasā |
pauruṣeṇaiva yatnena dānavebhyaḥ sureśvarāḥ || 23 ||
[Analyze grammar]

rāma pauruṣayuktyā ca salilaṃ dhāryate'nayā |
ciraṃ karaṇḍake cāru na daivaṃ tatra kāraṇam || 24 ||
[Analyze grammar]

bharaṇādānasaṃrambhavibhramaśramabhūmiṣu |
śaktatā dṛśyate rāma na daivasyauṣadheriva || 25 ||
[Analyze grammar]

sakalakāraṇakāryavivarjitaṃ nijavikalpavaśādupakalpitam |
tvamanapekṣya hi daivamasanmayaṃ śraya śubhāśaya pauruṣamuttamam || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter VIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: