Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXII

śrīvālmīkiruvāca |
vadatyevaṃ manomohavinivṛttikaraṃ vacaḥ |
rāme rājīvapatrākṣe tasminrājakumārake || 1 ||
[Analyze grammar]

sarve babhūvustatrasthā vismayotphullalocanāḥ |
bhinnāmbarā deharuhairgiraḥ śrotumivoddhuraiḥ || 2 ||
[Analyze grammar]

virāgavāsanāpāstasamastabhavavāsanāḥ |
muhūrtamamṛtāmbhodhivīcīvilulitā iva || 3 ||
[Analyze grammar]

tā giro rāmabhadrasya tasya citrārpitairiva |
saṃśrutāḥ śrṛṇukairantarānandapadapīvaraiḥ || 4 ||
[Analyze grammar]

vasiṣṭhaviśvāmitrādyairmunibhiḥ saṃsadi sthitaiḥ |
jayantadhṛṣṭipramukhairmantribhirmantrakovidaiḥ || 5 ||
[Analyze grammar]

nṛpairdaśarathaprakhyaiḥ pauraiḥ pāraśavādibhiḥ |
sāmantai rājaputraiśca brāhmaṇairbrahmavādibhiḥ || 6 ||
[Analyze grammar]

tathā bhṛtyai'ramātyaiśca pañjarasthaiśca pakṣibhiḥ |
krīḍāmṛgairgataspandaisturaṃgaistyaktacarvaṇaiḥ || 7 ||
[Analyze grammar]

kausalyāpramukhaiścaiva nijavātāyanasthitaiḥ |
saṃśāntabhūṣaṇārāvairaspandairvanitāgaṇaiḥ || 8 ||
[Analyze grammar]

udyānavallīnilayairviṭaṅkanilayairapi |
akṣubdhapakṣatatibhirvihaṅgairviratāravaiḥ || 9 ||
[Analyze grammar]

siddhairnabhaścaraiścaiva tathā gandharvakinnaraiḥ |
nāradavyāsapulahapramukhairmunipuṅgavaiḥ || 10 ||
[Analyze grammar]

anyaiśca devadeveśavidyādharamahoragaiḥ |
rāmasya tā vicitrārthā mahodārā giraḥ śrutāḥ || 11 ||
[Analyze grammar]

atha tūṣṇīṃ sthitavati rāme rājīvalocane |
tasminraghukulākāśaśaśāṅke śaśisundare || 12 ||
[Analyze grammar]

sādhuvādagirā sārdhaṃ siddhasārthasamīritā |
vitānakasamā vyomnaḥ pauṣpī vṛṣṭiḥ papāta ha || 13 ||
[Analyze grammar]

mandārakośaviśrāntabhramaradvandvanādinī |
madhurāmodasaundaryamuditonmadamānavā || 14 ||
[Analyze grammar]

vyomavātavinunneva tārakāṇāṃ paramparā |
patiteva dharāpīṭhe svargastrīhasitacchaṭā || 15 ||
[Analyze grammar]

vṛṣyamūkakacanmeghalavāvaliriva cyutā |
haiyaṃgavīnapiṇḍānāmīriteva paramparā || 16 ||
[Analyze grammar]

himavṛṣṭirivodārā muktāhāracayopamā |
aindavī raśmimāleva kṣīrormīṇāmivātatiḥ || 17 ||
[Analyze grammar]

kiñjalkāmbhojavalitā bhramadbhṛṅgakadambakā |
sītkāragāyadāmodimadhurānilalolitā || 18 ||
[Analyze grammar]

prabhramatketakīvyūhā prasphuratkairavotkarā |
prapatatkundavalayā calatkuvalayālayā || 19 ||
[Analyze grammar]

āpūritāṅgaṇarasā gṛhācchādanacatvarā |
udgrīvapuravāstavyanaranārīvilokitā || 20 ||
[Analyze grammar]

nirabhrotpalasaṃkāśavyomavṛṣṭiranākulā |
adṛṣṭapūrvā sarvasya janasya janitasmayā || 21 ||
[Analyze grammar]

adṛśyāmbarasiddhaughakarotkarasamīritā |
sā muhūrtacaturbhāgaṃ puṣpavṛṣṭiḥ papāta ha || 22 ||
[Analyze grammar]

āpūritasabhāloke śānte kusumavarṣaṇe |
imaṃ siddhagaṇālāpaṃ śuśruvuste sabhāgatāḥ || 23 ||
[Analyze grammar]

ākalpaṃ siddhasenāsu bhramadbhirabhitodivam |
apūrvamidamasmābhiḥ śrutaṃ śrutirasāyanam || 24 ||
[Analyze grammar]

yadanena kilodāramuktaṃ raghukulendunā |
vītarāgatayā taddhi vākpaterapyagocaram || 25 ||
[Analyze grammar]

aho bata mahatpuṇyamadyāsmābhiridaṃ śrutam |
vaco rāmamukhodbhūtaṃ mahāhlādakaraṃ dhiyaḥ || 26 ||
[Analyze grammar]

upaśamāmṛtasundaramādarā dadhigatottamatāpadameṣa yat |
kathitavānucitaṃ raghunandanaḥ sapadi tena vayaṃ pratibodhitāḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: