Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

pañcaviṃśo'dhyāyaḥ |
kāśyapaḥ |
bhagavan karuṇāvāsa kaṅlārakusubhārcanam |
damanīdalapūjāṃ ca vaktumarhasi me guro || 1 ||
[Analyze grammar]

viśvāmitraḥ |
kaṅlārakusumaiḥ pūjāṃ lakṣmībharturvadāmyaham |
sāvadhānena manasayā tacchuṇu dvijapuṃgava || 2 ||
[Analyze grammar]

purāmbarīṣo nāmābhūdrājarṣirdhārmikottamaḥ |
cakrakatīṃśvaraścakre sadvīpāṃ sāgārāmbarām || 3 ||
[Analyze grammar]

vijitya sakalāmuvīṃ sa rājā dharmataḥ prajāḥ |
rañcayāmasa sakalāḥ prajā svā iva bhūpatiḥ || 4 ||
[Analyze grammar]

adarśanena kāryāṇāmanyeṣāṃ yajñapūruṣam |
toṣayāmāsa bahubhiryajñaiḥ saṃpūrṇadikṣiṇaiḥ || 5 ||
[Analyze grammar]

ekonamaśvedhānāṃ śataṃ cakre mahāmanāḥ |
kartuṃ śatatamaṃ yajñaṃ turaṃgaṃ savavisṛṣṭavān || 6 ||
[Analyze grammar]

khairaṃ carantamaśvaṃ tamātyairbahubhirvṛtam |
paśyatāṃ rakṣiṇāṃ śakro gṛḍhamūrtirjahāra ha || 7 ||
[Analyze grammar]

rakṣiṇo'nviṣya sarvatra turagādirśanenatam |
viṣaṇṇavadanā bhūtvā bhūmipālaṃ vyajijñapan || 8 ||
[Analyze grammar]

paśyatā sāvadhānena a smākaṃ te turaṃgamaḥ |
adarśanaṃ gato deva karaṇīyaṃ vada prabho || 9 ||
[Analyze grammar]

iti śutvā giraṃ teṣāmambarīṣo mahīpatiḥ |
ṛtvikpurohitācāryānāhūyedaṃ caco'bravīt || 10 ||
[Analyze grammar]

madhye turaṃgamo naṣṭaḥ kiṃ kṛtyaṃ vadata dijāḥ |
ityuktāste giraṃ cemācurdvijavarā dvija || 11 ||
[Analyze grammar]

anviṣyatāṃ dvijasutaḥ kaścit tena yajāmahe |
ityukto bhūmipālastu dvijasūnuṃ svakairdhanaiḥ || 12 ||
[Analyze grammar]

vikrayā nītavān mārge mayā nītaḥ kumārakaḥ |
mahmaṃ nivedayāmāsa yāthṛttaṃ mayāpi saḥ || 13 ||
[Analyze grammar]

pālitaḥ śiṣyatāṃ prāptaḥ śunaḥśepaḥ sa vai dvijaḥ |
rājāpi nirviṇṇamanā vasiṣṭhadimuktavān || 25. || 14 ||
[Analyze grammar]

yajñavidhrārtha mānīto mayā viprakumārakaḥ |
so'pi trāto bhagavatā viśvābhitreṇa ghīmatā || 15 ||
[Analyze grammar]

yajñaḥ saphalatāṃ prāpstathāpi mama cetasi |
vipro viśasanārthāya mayānīta iti dvija || 16 ||
[Analyze grammar]

vartate vicikitsā tu prayaścittaṃ samādiśa |
iti pṛṣṭaḥ sa bhagavān vasiṣṭho munisattamaḥ || 17 ||
[Analyze grammar]

ambarīṣaṃ mahārājamuktavān dvijasattama |
atmadvākyena nṛpate yattvayā dvijabālakaḥ || 18 ||
[Analyze grammar]

ambarīṣaṃ mahārājamuktavān dvijasattama |
asmadvākyena nṛpate yattvayā dvijabālakaḥ || 18 ||
[Analyze grammar]

ānītastava doṣo'tra na bhaviṣyati bhūmipa |
tathāpi vicikitsā te sartate yadi cetasi || 19 ||
[Analyze grammar]

brahmatyāpahaṃ rājan śruyatāṃ vratamuttamam |
dhanyaṃ yaśasyamāyuṣyamārogyajanakaṃ mahat || 20 ||
[Analyze grammar]

viṣṇoḥ prītikaraṃ sarvasaṃpadāmekakāraṇam |
viśeṣeṇa śriyo devayāḥ prīṇanaṃ tadvratottamam || 21 ||
[Analyze grammar]

sadā dhārayate devī mīha kahlārasūnakam |
dvidhābhūtā sthitā śaktirekaikaṃ madhuvidviṣaḥ || 22 ||
[Analyze grammar]

śrīmahīrūpabhedena tasmādbhūmyā kare dhṛtam |
kahlāraṃ bhagavatprītikāraṇaṃ tatsabhājaya || 23 ||
[Analyze grammar]

evamukto bhagavatā vasiṣṭhena mahīpatiḥ |
kahnārairdevadeveśamarcayitvā śriyaḥ patim || 24 ||
[Analyze grammar]

aihikān sakalān bhogān bhuktvānte vaiṣṇavaṃ padam |
gacchedataḥ pravakṣyāmi tava tejo'bhivṛddhaye || 25 ||
[Analyze grammar]

mayāpyārādhito devaḥ kahlāraiḥ puruṣottamaḥ |
brāhmaṇyaṃ tapasā kalabdhaṃ yadā kaśyapanandana || 26 ||
[Analyze grammar]

tadā māṃ brahmāṇaḥ putro vasiṣṭho bhagavān ṛṣiḥ |
brahmarṣistvamasītyuktvā tava tetobhivṛddhaye || 27 ||
[Analyze grammar]

kaṅlārairyaja taṃ devaṃ viṣṇuṃ sanātanam |
ityuktvā tadvidhiṃ bhūyaḥ kathayitvā munīśvaraḥ || 28 ||
[Analyze grammar]

jagāmādarśanaṃ bhūyastacchrutvāhamapi dvija |
jī rṇavāṃstu vratenaiva tadukttenaiva vartmanā || 29 ||
[Analyze grammar]

sakṛdetena cīrṇena vratena dvijasattama |
tacchuṇupvā vadhānena vrataṃ sarvārthasādhan || 30 ||
[Analyze grammar]

ṛturāje vasante vā tathā śaradi vā dvija |
jyeṣṭhe vā śrāvaṇe vāpi māse pauṣe'tha phālagune || 31 ||
[Analyze grammar]

pūrvapakṣe tu pañcamyāṃ dvādaśīpūrṇayorapi |
rohiṇīśravaṇādityeṣṭūttarāsu tathaiva ca || 32 ||
[Analyze grammar]

yajamānānukūleṣu māsarkṣādiṣu ca dvija |
traivarṇikeṣvekatamo yajamāno'pi kāśyapa || 33 ||
[Analyze grammar]

prārthito yajamānena deśikaḥ kārayedimam |
kahlāraṃ bhagavadyāgaṃ sāṃvatsarikamuttamam || 34 ||
[Analyze grammar]

ārādhanadinātpūrvaṃ navame paptame'pi vā |
tṛtīye vātha sadyo vā maṅgalāṅkuravāpanam || 35 ||
[Analyze grammar]

tasmādārabhya kuvīṃta viśeṣayajanaṃ hareḥ |
maṇḍapādiṣvalaṃkaravidhiḥ kāryo viśeṣataḥ || 36 ||
[Analyze grammar]

sarvāśca vṛtayo dhāgno grāmamadhyaṃ ca sarvataḥ |
toraṇaiḥ ketumālāmiḥ patākābhiśca suvrata || 37 ||
[Analyze grammar]

alaṃkuryāt prayatnena yathā divyā bhavantayamī |
saṃkalpitdināt pūrvadivase tu praketanam || 38 ||
[Analyze grammar]

samāpya sakalaṃ karma sarvamaṅgalasaṃyatam |
kārayedvāpikāṃ khātvā tasyāḥ paścimataḥ prapām || 39 ||
[Analyze grammar]

catuḥstambhayutāmaṣṭastambhairyukttāmathāpavi vā |
vidhāya savidhānāṃ taṃ samīkṛtya ca bhūtalam || 40 ||
[Analyze grammar]

vilipya gomayenāthā sudhācūrṇairvicitrya ca |
tanmadhye pañcabhāreṇa śālīnāṃ caturaśrakam || 41 ||
[Analyze grammar]

vidhāyopari vistīrya kṣaumaṃ bhāradvayaṃ punaḥ |
taṇḍulānāṃ vinikṣapya bhārayugmaṃ tadūrdhvataḥ || 42 ||
[Analyze grammar]

vastropari tilān bhārātītān nikṣipya deśikaḥ |
tatkṛte caturaśre'tha kumbhaṃ gandhāmbupūritam || 43 ||
[Analyze grammar]

tantuveṣṭhitasarvāṅgaṃ kṣaumayugmābhiṣṭitam |
nikṣipya kuśakūrcāntaṃ navaratnasusaṃyutam || 44 ||
[Analyze grammar]

tanmadhye pṛthivīṃ devīmāvāhmārdhyādinā yajet |
paritaścāṣṭakalaśānindrādīsteṣu pūjayet || 45 ||
[Analyze grammar]

sudarśanaṃ ca karake sarvavidhrapraśāntaye |
nivedayet pāyasaṃ ca manunā pārthivena tu || 46 ||
[Analyze grammar]

datvā ca kṣetrapālāya tatprācyāṃ pāyasena tu |
balidānaṃ ca paritaḥ śakrādīnāṃ tathā balim || 47 ||
[Analyze grammar]

datvā pūrvādiśārvāntaṃ bhūmirbhūgnetisūkttataḥ |
adhīyāno'pi cinuyāt puṣpāṇi suśubhānyapi || 48 ||
[Analyze grammar]

śaṅkhakāhalatūryādinṛttagītasamanvitam |
vāpi kāyā nūtanāni gṛhṇīyāt kusumānyapi || 49 ||
[Analyze grammar]

vaiṣṇavāścāpi gṛhmantu tūṇyīṃ puṣpāṇi sarvaśaḥ |
sauvarṇe pātranicaye sthāpayitvā pidhāya ca || 50 ||
[Analyze grammar]

puṣpāṇi ca samāhṛtya kumbhasya sthāpayetpuraḥ |
devayāścodvāsanaṃ kṛtvā kṣāmayitvā ca deśikaḥ || 51 ||
[Analyze grammar]

gajaskandhādhiḍhaiśca vāhayed dvijasattama |
chatracchāyāsu cānītaiḥ paṭhadibhaḥ svastisūktakam || 52 ||
[Analyze grammar]

adhīyānaiśca purato viprairvedacatuṣṭayam |
śaṅkhakāhalacihlānāṃ saṃnādasa puraḥsaram || 53 ||
[Analyze grammar]

tūryaghoṣaiśca purato balirīkṛtadiṅmukham |
patākābhirvitrābhiśchāditātapasaṃcayam || 54 ||
[Analyze grammar]

dhāma pradakṣiṇaṃ kṛtvā gītanṛttānvitaṃ puraḥ |
devāgāraṃ praviśyaiva dhruvaberapurobhuvi || 55 ||
[Analyze grammar]

sthāpayitvā ca devāya darśayet kusumānyapi |
nirgamayya bahiḥ puṣpaṃ maṇḍapaṃ saṃniveśya ca || 56 ||
[Analyze grammar]

strātaiḥ śuklāmbaradharaiḥ soṣṇīṣairvaiṣṇavairapi |
dhṛtordhvapuṇḍrairviprādyairmālākarmaṇi kovidaiḥ || 57 ||
[Analyze grammar]

kārayedvividhā mālastattadbrerapramāṇataḥ |
adhivāsastrajaṃ kuryādādyāmānāmilambitām || 58 ||
[Analyze grammar]

mūlaberasya kusumaiḥ kuryāt pañcaśatairdvija |
aṣṭottaraśataiḥ kuryāt kautukasyautsavasya ca || 59 ||
[Analyze grammar]

tadardhena strajaṃ kuryāddevyoḥ śrībhūmisaṃjñayoḥ |
karmārcāprabhṛtīnāṃ tu pañcaviṃśatibhiḥ strajam || 60 ||
[Analyze grammar]

ānāmilambitāṃ kuryādyathāhāravibhūṣaṇam |
kumbhamaṇḍalakuṇḍānāmadhivāsastrajaṃ dvija || 61 ||
[Analyze grammar]

pañcāśadibhaḥ pṛthak kuryāt kusumairdvijapuṃgava |
adhivāsastrajaḥ kuryādevaṃ dvijavarottama || 62 ||
[Analyze grammar]

taddinastravapramāṇāni procyante śṛṇu tānyapi |
berāṇāṃ tu dhruvādīnāṃ pratyekaṃ pañcamālikāḥ || 63 ||
[Analyze grammar]

uttamā madhyamā caiva tathaivādhamasaṃjñikā |
kirīṭavanamākhye pañceva syurdvijottama || 64 ||
[Analyze grammar]

uttamāṃ mūlaberasya kuryādaṣṭasahastrakaiḥ |
kusumairjānuparyantāṃ madhyamāmaṣṭabhiḥ śataiḥ || 65 ||
[Analyze grammar]

urumadhyāvalambāṃ tu śṛṇu cāpi kanīyasīm |
ṣaṅbhiḥ śataiśca puṣpāṇāṃ nābhilambāṃ prakalpayet || 66 ||
[Analyze grammar]

kirīṭamālāṃ kuvīṃta puṣpairaṣṭhottaraiḥ śataiḥ |
catuḥsahastraiḥ kuvīṃta vanāmālāṃ dvijottama || 67 ||
[Analyze grammar]

āpādalakambinīṃ ślakṣṇāṃ vṛttāgrāṃ dvijasattama |
pīṭhasya cāpi kusumairaṣṭauttaraśataiḥ strajam || 68 ||
[Analyze grammar]

kalyāṇaituke kuryāduttamāṃ pañcabhiḥśataiḥ |
catuḥśatairmadhyamāṃ ca triśatairadhamāṃ strajam || 69 ||
[Analyze grammar]

pañcāśadibhaśca kusumaiḥ kirīṭastrajamādarāt |
vidadhyādvanamālāṃ ca kusumaiḥ pañcabhiḥ śataiḥ || 70 ||
[Analyze grammar]

pīṭhasyāpi prakuvīṃta strajamaṣṭaśatairdvija |
ukte uttamamadhyākhye strajāvadhamasaṃjñitān || 71 ||
[Analyze grammar]

tridvrayekaśatasaṃkhyākaiḥ kusumaiḥ kramaśo mune |
pramāṇaṃ pūrvavatproktametāsāṃ kusumastrajām || 72 ||
[Analyze grammar]

berāṇaṃ karmapūrvāṇāṃ puṣpairaṣṭaśatairdvija |
tadardhairathavā kuryāt tadardhairapi vā mune || 73 ||
[Analyze grammar]

tisro dve vā tathaikā vā yathāsaṃbhavameva vā |
kumbhamaṇḍalakuṇḍāntarvartinaḥ puruṣasya ca || 74 ||
[Analyze grammar]

śatadvayena puṣpāṇāmuttamā syātu mālikā |
adhyardhaśatapuṣpaistu madhyamā parikīrtitā || 75 ||
[Analyze grammar]

kumbhavat karakasyāpi pramāṇaṃ parikīrtitam |
tatsthānaparivārāṇāmekaikaṃ kusumaṃ bhavet || 75 ||
[Analyze grammar]

kumbhavat karakasyāpi pramāṇaṃ parikīrtitam |
tatsthānaparivārāṇāmekaikaṃ kusumaṃ bhavet || 76 ||
[Analyze grammar]

pahmanābhyanta nemīnāṃ śritānāṃ cākramaṇḍalam |
tatpramāṇasthitaṃ kāryaṃ śataṃ dvitricaturguṇaiḥ || 77 ||
[Analyze grammar]

puṣpaiḥ kāryāḥ strajo bāhme tatpramāṇāśca mālikāḥ |
catuḥsahastraiḥ puṣpāṇāṃ mālikā dvijapuṃgava || 78 ||
[Analyze grammar]

prabhāyāḥ kautukānāṃ syurmālāstatpramāṇakāḥ |
utsavārcābhāyāstu sahastradvayasaṃkhyakaiḥ || 79 ||
[Analyze grammar]

puṣpairmālā vidhātavyā senāpakṣīśayorapi |
caṇḍādīnāṃ ca sarveṣāmindrādīnāṃ ca kārayet || 80 ||
[Analyze grammar]

pratyekaṃ mālikāḥ kāryāḥ puṣyaistriṃśatamai rmune |
anyeṣāṃ paratantastrāyāṃ bimbānāmapi kāśyapa || 81 ||
[Analyze grammar]

aṣṭottaraśatairebamalaṃkuryādvicakṣaṇaḥ |
ānābhilambitāḥ kāryā hārākarā dvijottama || 82 ||
[Analyze grammar]

anena bartmanā kāryāḥ puṣpāṇāṃ saṃbhave sati |
asaṃpattau tu puṣpāṇāmardhaiḥ pādairathāpi vā || 83 ||
[Analyze grammar]

yathāsaṃbhavameva syāt kriyāmetāṃ na lopayet |
mālāgaṇaṃ vidhāyetthamabhyukṣya himavāriṇā || 84 ||
[Analyze grammar]

svarṇapātreṣu vinyasya sitaiḥ sūtrairnavāmbaraiḥ |
pidhāya cakramudrāṃ ca kṛtvāstreṇābhipūjya ca || 85 ||
[Analyze grammar]

cakrabjapūrvabhāge tu pañcabhiḥ śālibhārakaiḥ |
bhūpuraṃ kalpayitvaiva tadūrdhve navavāsasā || 86 ||
[Analyze grammar]

āstṛye taṇḍulān nyasya bhāradvayamitānapi |
tadūrghve vāsasāstīrṇe tilabhārān vinikṣipet || 87 ||
[Analyze grammar]

caturakṣaṃ vidhāyātha tilaistasyopari nyaset |
puṣpapātrāṇi sarvāṇi saṃveṣṭya ca navāmbaraiḥ || 88 ||
[Analyze grammar]

guruḥ strātaḥ śuciḥ sragvī navasūtrāmbaradvaśyaḥ |
cadanena viliptāṅgo himavāryāplutena ca || 89 ||
[Analyze grammar]

hārakepūrakaṭakakuṇḍatādyairalaṃkṛtaḥ |
sottarīyaḥ sitoṣṇaraṣaḥ svarṇayajñopavītimā n || 90 ||
[Analyze grammar]

sapavitraḥ sāṅgalīyo ratnamudrāvibhūṣitaḥ |
śvetamṛtstrāviracitairūtairdhvapuṇḍrairalaṃkṛtaḥ || 91 ||
[Analyze grammar]

keśavādyākhyasaṃyuktairdeśikerdvijasattamaiḥ |
yajamānena sahitaḥ ṛtvigbhirbhūṣitairvaraiḥ || 92 ||
[Analyze grammar]

dhāmāntaḥ saṃpraviśyaiva devaṃ vijñāpayettataḥ |
praṇamya daṇḍavad bhūmau kṛtāñcalipuṭaḥ sthitaḥ || 93 ||
[Analyze grammar]

bhagavan ārtiharaṇa bhaktānāṃ puruṣottama |
kahlākusumairdeva tvaddhitairarcayāmyaham || 94 ||
[Analyze grammar]

dayāmapi ca sarveśa tadanujñātumarhasi |
viḍambanāni me deva kṣāntā pūjāṃ juṣasya me || 95 ||
[Analyze grammar]

iti vijñāpya lakṣmīśaṃ saviśeṣaṃ sabhājya ca |
nivedya ca itiḥ kṛtstraṃ puṇyāhaṃ vācayettataḥ || 96 ||
[Analyze grammar]

niṣkaistu daśabhiḥ kuryāt kautukaṃ dhruvavigrahe |
tribhirniṣkaiḥ suvarṇasya bimbe kalyāṇasaṃjñite || 97 ||
[Analyze grammar]

kautukaṃ dakṣiṇakare badhvā devayorgurorapi |
pratyekaṃ niṣkamānena kautukāni vidhāya vai || 98 ||
[Analyze grammar]

kareṣu badhvā ca punastathā devaṃ praṇamya ca |
āropya śibikāṃ nītvā sarvābharaṇabhūṣitam || 99 ||
[Analyze grammar]

devaṃ maṇḍapamāsadya pūrvavadvastrabhūṣitam |
svanukalaptaṃ sudhācūrṇavicitritatalaṃ tathā || 100 ||
[Analyze grammar]

vitānadhvajamuktāstragbhūṣitordhvapradeśakam |
kahlāramālāsaṃvītasthūṇāgaṇavirājitam || 101 ||
[Analyze grammar]

pralambitābhiḥ sarvatra kahlārastragbhirujjavalam |
kahlāpuṣparācitavimānavaraśobhitam || 102 ||
[Analyze grammar]

caturṣu dvāradeśeṣu viniveśitatoraṇam |
pratitoraṇasaṃklṛptatstrakcandanamālikam || 103 ||
[Analyze grammar]

tasmin yānādavāropya siṃhapādāṣṭakojjale |
kahlāruṣparacitakalpadrumavibhūṣite || 104 ||
[Analyze grammar]

lambamānābhirabhitaḥ kahlārastragbhirujjavale |
viṣṭare viniveśyātha devaṃ cātra sabhājayet || 105 ||
[Analyze grammar]

āgatya deśikavaraḥ pūrvamevātra maṇḍape |
maṇḍalaṃ kārayedvidvān ṛtvigbhiḥ sahito mune || 106 ||
[Analyze grammar]

cakrābjaṃ svastikaṃ vātha bhadrakaṃ vā dvijottama |
maṇḍalasya bahiḥ kuryādaiśānye dhānyasaṃcaye || 107 ||
[Analyze grammar]

sathāvayecca mahākumbhaṃ sūtraveṣṭitamuttamam |
kṣaumayugmena saṃvītaṃ sūkṣmena sadaśena ca || 108 ||
[Analyze grammar]

navaratnāni tanmadhye nikṣipya śucivāriṇā |
pūrayeccandanādīnāṃ gandhānāṃ cāpi saṃcayam || 109 ||
[Analyze grammar]

tattoye vinyasedvidvān kuśa kūrcaṃ ca vinyaset |
karakaṃ cāpi saṃveṣṭya pūrayitvā saratnakam || 110 ||
[Analyze grammar]

kūrca ca vinyasenmantrī kumbhaṃ dakṣiṇato nyaset |
evaṃ vidhāyāṣṭakumbhān maṇḍalasyāṣṭadikṣvapi || 111 ||
[Analyze grammar]

sthāpayitvāgrikuṇḍaṃ ca kuryāduttarato dvija |
parito dvārapārśveṣu kumbhānave vidhāya ca || 112 ||
[Analyze grammar]

kumbhānaṣṭau ca vinyasya sarvān kugbhāṃścaturdiśi |
saṃveṣṭya vastrayugmena veṣṭiyitvā saratnakān || 113 ||
[Analyze grammar]

sakūrcān madhyanikṣiptasauvarṇāṣṭamahāyudhān |
kṛtvā sarveṣu kumbheṣu mahāśvatathāsamudabhavān || 114 ||
[Analyze grammar]

pallavānapi vinyasya kalaśān sthāpayettataḥ |
aṣṭottaraśataṃ vātha tathaikāśītimeva vā || 115 ||
[Analyze grammar]

dhānyarāśiṣu vinyasya śāstroktenaiva vartmanā |
sakūrcān sāpidhānāṃśca pūritān gandhavāribhiḥ || 116 ||
[Analyze grammar]

chādayitvaiva vāsobhiḥ śayanaṃ kalpayet punaḥ |
caturaśre tu bhūbhāge gomayāmbhovilepite || 117 ||
[Analyze grammar]

cūrṇaiḥ sudhāmayaiḥ sūkṣmairpicitritatalodare |
daśabhāreṇa śālīnāṃ caturaśraṃ prakalpya ca || 118 ||
[Analyze grammar]

tasyopiriṣṭādāstīrya suśubhaṃ savanaṃ navam |
tasyopari ca vinyasya śālitulyapramāṇakān || 119 ||
[Analyze grammar]

taṇḍulāṃśca tadūrdhvaṃ tu tasya vistārayet paṭam |
tilānapi ca tanmadhye nikṣipet pūrvasaṃmitān || 120 ||
[Analyze grammar]

kṣaumeṇācchādya tān paścādupariṣṭāt kṛtāna pi |
vicitrāṇi susūtrāṇi vāsāṃsyāstīrya copari || 121 ||
[Analyze grammar]

mūrdhoṣadhānaṃ vinyasya pādayorapi pārśvayoḥ |
pāṇipādavinikṣepayogyāni mṛdutūlakaiḥ || 122 ||
[Analyze grammar]

kalpitānpupadhānāni vinyasya ca tadūrdhvataḥ |
pracchādya sūkṣmavasanaurdikṣvaṣṭaṣṭakumbhakān || 123 ||
[Analyze grammar]

sthāpayitvā ca pūrvoktavidhānena gurūttamaḥ |
paritaḥ sthāpayitvā ca maṅgalkurapālikāḥ || 124 ||
[Analyze grammar]

dhūpayet parito dhūpaiścandanaiścagārūttamaiḥ |
mudgrān māṣāṃstilāṃścaiva godhūmān sakulutthakān || 125 ||
[Analyze grammar]

niṣpāvān rājamāṣāṃśca sarṣapān yavasaṃyutān |
vrīhīnapi ca viyasya pratyekaṃ śivasaṃmitān || 126 ||
[Analyze grammar]

phalāni kadalīnāṃ ca panasānāṃ ca kāśyapa |
cūtānāṃ nālikerāṇāṃ likucānāṃ ca sattama || 127 ||
[Analyze grammar]

nidhāya mātuluṅgānāṃ kramukāṇāṃ phalānyapi |
tāmbūladalapūgaṃ ca haridrāḥ sarasā api || 128 ||
[Analyze grammar]

maṅgalānyaṣṭa paritaḥ śrīvatsaṃ vanamālikām |
matsyayugmaṃ pūrṇakumbhaṃ svastikaṃ darpaṇaṃ tathā || 129 ||
[Analyze grammar]

śaṅgaṃ cakraṃ ca niṣkeṇa svarṇasya ca pṛthak pṛthak |
kārayitvā ca saṃsthāpya devaṃ vijñāpya deśikaḥ || 130 ||
[Analyze grammar]

āsīno devapurataḥ kṛtvāṅganyāsarpakam |
ardhyādīnāṃ ca pātrāṇāṃ sthāpanaṃ ca vidhāya ca || 131 ||
[Analyze grammar]

kalaśānarcayitvā ca kumbhasaṃnihitaṃ harim |
ārādhya maṇḍalasthaṃ ca kuṇḍe'griṃ vinivekaśya ca || 132 ||
[Analyze grammar]

devaṃ saṃpūjya vidhivanmantrāsanapūraskriyām |
samaryya strānavedyāṃ ca devamadhyāsya pūjanam || 1़ || 33 ||
[Analyze grammar]

vidhāya ca kramāddevaṃ strāpayet kalaśodakaiḥ |
sahastradhārāpayasapyabhiṣicya vidhāya ca || 1़ || 34 ||
[Analyze grammar]

nīrājanakriyāṃ caivamalaṃkārāsanaṃ nayet |
bhūṣayitvā ca yā trāntaṃ saṃpūjya ca yathāvidhi || 135 ||
[Analyze grammar]

bhojyaviṣṭaragaṃ devaṃ sabhājyārdhyādinā tataḥ |
madhuparkaṃ nivedyāya tāmbūlaṃ vinivedya ca || 136 ||
[Analyze grammar]

savatsaṃ dhenuyugalaṃ stragbhiśca samalaṃkṛtam |
hemasaṃkalpitakhuraṃ śṛṅgaveṣṭitamarcitam || 137 ||
[Analyze grammar]

ācāryāya pradāyātha datvā dhānyāṣṭakaṃ tataḥ |
kumbhamaṇḍalībambeṣu pañcavarṇānnasaṃcayam || 138 ||
[Analyze grammar]

nivedya lehmapeyāni vinivedya mahāhaviḥ |
apūpasahitaṃ paścāt tāmbūlaṃ mukhavāsanam || 139 ||
[Analyze grammar]

vinivedya ca sarveṣāṃ berāṇāṃ ca viśeṣataḥ |
devayośca sarvebhogāḍhye vidhāya ca sabhājanam || 140 ||
[Analyze grammar]

tilān vastraṃ suvarṇaṃ ca ratnaṃ taṇḍulānapi |
tāmbūlaṃ ghṛtapātraṃ ca datvācāryāya dakṣiṇām || 141 ||
[Analyze grammar]

tataḥ kuṇḍasamīpaṃ ca gatvāvāhma ca pāvake |
devaṃ samidghṛtacaruhomaṃ ca suvidhāya ca || 142 ||
[Analyze grammar]

kahlārakusumairājyasaṃpṛktairjuyāttataḥ |
aṣṭottarasahastraiśca śāntihomaṃ vidhāya ca || 143 ||
[Analyze grammar]

bhasmanā tilakaṃ kṛtvā devamudvāsya cāgrigam |
gatvā sakaśaṃ devasya havanaṃ ca samarpya ca || 144 ||
[Analyze grammar]

baliṃ ca datvā paritaḥ kumudādigaṇasya ca |
saṃprārthya devadeveśamānīya kusumasrajaḥ || 1़ || 35 ||
[Analyze grammar]

śaṅkhakāhalatūryādinādayuktaṃ pṛthak pṛthak |
kumbhe ca maṇḍale caiva kuṇḍe caikekaśaḥ strajaḥ || 146 ||
[Analyze grammar]

adhivāsāya vivihatā viniveśyautsave'pi ca |
bimbe devayośca dhāmāntargatvā mūlādikeṣvapi || 147 ||
[Analyze grammar]

bimbeṣu viniveśyātha punargatvā ca maṇḍapam |
devaṃ kṣamāpayitvā ca śayane cādhiropayet || 148 ||
[Analyze grammar]

tatrasthasya ca devasya devībhyo sahitasya ca |
dhānyapātrādisakalān darśayitvā pṛthagvidhān || 1़ || 49 ||
[Analyze grammar]

yathāpuraṃ saṃniveśya śayane cāpi śāyayet |
śrībhūmisahitaṃ devaṃ prāṅmūrdhānaṃ dvijottama || 150 ||
[Analyze grammar]

kambalaiḥ sitaraktādyairdevārhairavakuṇṭhya ca |
dikṣvaṣṭāsu sthāpayitvā hetīścakrādikāḥ pṛthak || 151 ||
[Analyze grammar]

yajamānena sahito jāgradevaṃ nayenniśam |
stotreśca vedaghoṣaiśca gītairnṛttaiśca deśikaḥ || 152 ||
[Analyze grammar]

prabhāte gururutthāya strātvā nityavidhiṃ dvija |
samāpayya tato gatvā devapārśvaṃ ca deśikaḥ || 153 ||
[Analyze grammar]

praṇamya devamutthāpya viṣṭare copaveśya ca |
kumbhāte gururutthāya strātvā devapārśvaṃ ca deśikaḥ || 154 ||
[Analyze grammar]

ardhyādimudhaparkāntaṃ devaṃ ca strānavedikām |
adhiropya tataḥ kumbhaiḥ strāpayitvādhamottamaiḥ || 155 ||
[Analyze grammar]

alaṃkṛtyā yathāpūrvaṃ viṣṭare vinivedya ca |
arcayitvā yathāpūrvaṃ havīṣi vinivedya ca || 156 ||
[Analyze grammar]

mahāhavaśca daśābhistaṇḍulānāṃ kṛtaṃ tathā |
bhāraiḥ sarvaphalopetaiḥ sarvavyañjanasaṃyutaiḥ || 157 ||
[Analyze grammar]

platairdhṛtena gavyena gālitena śubhena ca |
apūpapṛthukādyaiśca khādyavargaiḥ susaṃskṛtaiḥ || 158 ||
[Analyze grammar]

nivedayitvā bimbānāṃ dhruvādīnāṃ ca sattama |
agrau ca hutvā vidhivat samiṣaḥ sapta deśikaḥ || 1़ || 59 ||
[Analyze grammar]

pūrṇāmapi vidhāyātha devāya vinivedya ca |
samaye śobhane prāpte yajamānaśubhāvahe || 160 ||
[Analyze grammar]

arcayitvā yathākumbhaṃ kuṇḍamaṇḍagaṃ harim |
bahirma dhye sthitaṃ devaṃ bimbasthamapi taṃ prabhum || 161 ||
[Analyze grammar]

arcayitvā vidhānena dvāratoraṇāpūrvakam |
kumbhasya kalpitā mālāḥ sakalā viniveśya ca || 162 ||
[Analyze grammar]

maṇḍalasya ca kumbhasya mālāḥ sarvā dvijottama |
kalyāṇaitukaṃ caiva paribhūṣya vidhāya ca || 163 ||
[Analyze grammar]

balipīṭhāvasānaṃ ca bhūṣayitvā samantataḥ |
prāsādaṃ cāpi tatsaṃsthaṃ devavṛndaṃ ca deśikaḥ || 164 ||
[Analyze grammar]

pavitrairiva mālābhiḥ paribhūṣya samantataḥ |
kusudādigaṇaṃ sarvamindrādīnāpi sarvataḥ || 165 ||
[Analyze grammar]

tarpayitvā bahuvidhairbalibhirvāstudevatāḥ |
dhānyapātrāṇi sarvāṇi maḍgalāni tathāṣṭa ca || 166 ||
[Analyze grammar]

phalāni ca samastāni tāmbūlīpūgikāśca tāḥ |
devāya darśayitvā tatsakalaṃ deśikaḥ svayam || 167 ||
[Analyze grammar]

śayanādi samastaṃ ca gṛhṇīyāt svayameva tat |
kumbhamaṇḍalakuṇḍādisaṃsthitaṃ devatāgaṇam || 168 ||
[Analyze grammar]

udvāsya puṣpayāgoktavidhinā kumbhapūrvakam |
vāhane devadeveśaṃ rathādāvadhiropya tam || 169 ||
[Analyze grammar]

grāmaṃ vā dhāma vā sarvaṃ paribhrāmya pradikṣaṇam |
garbhagehāntaraṃ nītvā devaṃ kumbhasthavāriṇā || 170 ||
[Analyze grammar]

prokṣayitvā tatastatra devaṃ samyaṅniveṣya ca |
saṃprāryya devadeveśa yajamānena saṃyutaḥ || 171 ||
[Analyze grammar]

gṛhāṇa devadeveśa kahlārakusumaiḥ kṛtām |
tvaddattairbhoganicayaiḥsaṃpūrṇāṃ sarvakāmadām || 172 ||
[Analyze grammar]

iti vijñāpya deveśaṃ praṇipatya kṣamāpayet |
tasmin kāle ca gurave yajamānastu dakṣiṇām || 173 ||
[Analyze grammar]

dadyānniṣkaśataṃ svarṇakataṃ yadvā tadardhakam |
paśūn gṛhāṇi grāmāṃśca vastrāṇi vividhānyapi || 174 ||
[Analyze grammar]

anyebhyaścāpi ṛtvigbhayaḥ sahakārijanāya ca |
tattakāryānurūpeṇa pradadyāddakṣiṇāmapi || 175 ||
[Analyze grammar]

gāyakebhyo nartakebhyo vedavidbhyaśra sarvataḥ |
vādakebhyaśca tūryāṇāmupakāribhya eva ca || 176 ||
[Analyze grammar]

saṃprīṇanārthaṃ niṣkāṇi vastrāṇi vividhānyapi |
pradapayedyathāśakti vittaśāṭhyaṃ na kārayet || 177 ||
[Analyze grammar]

prabhātāyāṃ rajnyāṃ ca pūjāyā avasānake |
japanīya ca mālyāni vaiṣṇapebhyaḥ pradāpayet || 178 ||
[Analyze grammar]

ye dhārayanti śirasā devabhuktojjñitāni tu |
mālyāni tāni te sarve duṣkṛtaṃ saptajanmajam || 179 ||
[Analyze grammar]

avadhūya prapadyante viṣṇuloka punarnarāḥ |
yaḥ kārayati viprendra pūjometāṃ madhudviṣaḥ || 180 ||
[Analyze grammar]

akiṃcano'pi labhate pṛthvīrājyamakaṇṭakam |
bhuktvā ca vividhān bhogāniha loke sudurlabhān || 181 ||
[Analyze grammar]

gajāśvarathanāgā ḍhyān putrapautrasamanvitān |
yaśasā bhuvanaṃ sarvaṃ dhavalīkṛtya mānavaḥ || 182 ||
[Analyze grammar]

pitṝnapi samuttārya daśa pūrvān daśāvarān |
dehānte paramaṃ dhāma prāprotyapunarāgatim || 183 ||
[Analyze grammar]

ācāryamapi taṃ devabhuktocchiṣṭastragādibhiḥ |
alaṃkṛtya gajāśvādiyānamāropya cāgrataḥ || 1़ || 84 ||
[Analyze grammar]

bherīkāhalaśaṅkhādivādyadhoṣapuraḥsaram |
vedavidibhardvijaśreṣṭhaiḥ sevyamānaṃ samantataḥ || 185 ||
[Analyze grammar]

chatracāmarasaṃyuktaṃ kṛtvā grāmapradakṣiṇam |
praveśayet svakaṃ gaṃhaṃ sarvaṅgalasaṃyutam || 186 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 25

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: