Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

aṣṭatriṃśo'dhyāyaḥ |
viṣvaksenaḥ |
athātaḥ saṃpravakṣyāmi jalasaṃprokṣaṇaṃ param |
rahasyaṃ paramaṃ guhyaṃ sarvapāpapraṇāśanam || 1 ||
[Analyze grammar]

tava snehāt pravakṣyāmi tridaśerapi durlabham |
sadya eva tu kartavyaṃ prāyaścittaṃ tu nārada || 2 ||
[Analyze grammar]

na tithirna ca nakṣatraṃ kālavelā na vidyate |
duḥsthitaṃ susthitaṃ vāpi devabimbaṃ na cālayet || 3 ||
[Analyze grammar]

śilābimbaṃ tathā lauhaṃ bimbaṃ vā caikaberakam |
daivādvā mānuṣādvāpi mohādvā munisattama || 4 ||
[Analyze grammar]

cālayedyadi tadbimbaṃ prāyaścittaṃ viśeṣataḥ |
kārayenmuniśārdūla sarvasaṃpatsukhāvaham || 5 ||
[Analyze grammar]

prāsādakaraṇe kāle navakarmakṛte sati |
citrakarmakṛte vāpi citrakārādi saṃspṛśet || 6 ||
[Analyze grammar]

spṛśyate vā nikṛṣṭaistu devaścaṇḍālapātakaiḥ |
pīṭhe śvabhrasthite kāle calite pūrvavat kṛte || 7 ||
[Analyze grammar]

candanādīni puṣpāṇi tathā sarvauṣadhīni ca |
kuśapallavadūrvāśca pūrayitvā tadūrdhvataḥ || 8 ||
[Analyze grammar]

yojayet pañcagavyena prāṅmukhaḥ sakuśodakam |
arcayitvārghyagandhādyaiḥ sāṅmūlaṃ samuccaran || 9 ||
[Analyze grammar]

ācchādya navavastreṇa dadyādbhūtabaliṃ tataḥ |
devatāyatanagrāmanagareṣvapi pallike || 10 ||
[Analyze grammar]

sthāpanāspadamāsādya śodhanaṃ pañcagavyakaiḥ |
tatra madhye khanet śvabhraṃ mūlamantramudīrayan || 11 ||
[Analyze grammar]

aṅguṣṭhodaramāvartya tridhā sūtreṇa veṣṭayet |
tenaiva bhrāmayenmadhye sthāpya tatrāvaṭaṃ khanet || 12 ||
[Analyze grammar]

hastamātramadhastācca ṣaḍaṅgulasamanvitam |
saṃprokṣya pañcagavyena tatra ratnādikaṃ nyaset || 13 ||
[Analyze grammar]

śeṣaṃ dhyātvā tadūrdhve tu abhyarcyārghyādibhiḥ kramāt |
vāsasācchādya digbandhamācaredastramuccaran || 14 ||
[Analyze grammar]

saṃspṛśca gavyakumbhābhyāṃ dhyātvā mūlaṃ japedguruḥ |
prabhātāyāṃ tu śarvaryāṃ kṛtvā snānādikīṃ kriyām || 15 ||
[Analyze grammar]

kumbhasthaṃ nṛhariṃ pūjya japāntaṃ pūrvavartmanā |
puṇyāhavācanaṃ kṛtvā muhūrte śobhane guruḥ || 16 ||
[Analyze grammar]

padmapatrāva tu kumbhaṃ śvabhre tāreṇa vinyaset |
paritaḥ sarvadhānyena pūrayitvā caśalaṃ yathā || 17 ||
[Analyze grammar]

pañcagavyaṃ samuddhṛtya ghaṭasthaṃ kalaśaṃ laban |
tenaiva pūrayet kumbhaṃ śvabhrasthaṃ mūlamuccaran || 18 ||
[Analyze grammar]

samabhyarcyārghyapuṣpādyaiḥ pūrayenmṛdbhirāhṛtaiḥ |
śaṃsūktaṃ bhadrasūktaṃ ca svastisūktaṃ ca pākkṛte || 19 ||
[Analyze grammar]

etat sādhāraṇaṃ proktaṃ bahuberaikaberayoḥ |
sarvalakṣaṇasaṃpannamaṅgayuktaṃ dvijottamam || 20 ||
[Analyze grammar]

padavākyapramāṇajñaṃ devayajña vratasthitam |
evaṃ lakṣaṇasaṃyuktamācāryaṃ tantrapāragam || 21 ||
[Analyze grammar]

jñātvā tenaiva kartavyaṃ jalasaṃprokṣaṇaṃ śubham |
prāsādāgre munireṣṭha kuryānmaṇḍapamuttamam || 22 ||
[Analyze grammar]

dakṣiṇe'pyathavā kuryāt uttare vā mahāmune |
aiśāne vātra matimān yathālābhaṃ sudikṣu ca || 23 ||
[Analyze grammar]

caturaśraṃ sukhaṃ samyak vistārāyāmatādṛśam |
karaṣoḍaśakaṃ vāpi hastaṃ pañcadaśaṃ tu vā || 24 ||
[Analyze grammar]

stambhaṣoḍaśasaṃyuktaṃ caturdvārasamanvitam |
iṣṭakādārupāṣāṇaiḥ kṛtāṃ samyaksuvedikām || 25 ||
[Analyze grammar]

hastamātrasamāyuktaṃ dhvajāśāmukhाtoraṇam |
darbhamālāparivṛtaṃ puṣpamālyairalaṃkṛtam || 26 ||
[Analyze grammar]

phalapallavamālādyairdhūpadīpasamanvitam |
śālisaṃcayasaṃpūrṇaṃ prāgudakpravaṇaṃ śubham || 27 ||
[Analyze grammar]

vitānenordhvamācchādya nānāvastrairalaṃkṛtam |
chatracāmarasaṃyuktaṃ muktādāmai ralaṃkṛtam || 28 ||
[Analyze grammar]

dhvajairnānārvidheścitrairdīpamālāvirājitam |
varṣavātairna cākrāntaṃ pālikābhiralaṃkṛtam || 29 ||
[Analyze grammar]

etasya maṇḍapasyāgra'pyattare vā yathākramam |
īśāne vā muniśreṣṭha kuryāt snapanamaṇḍapam || 30 ||
[Analyze grammar]

hastadvayapramāṇena visatārāyāmatādṛśam |
maṇḍapasyaiśapūrve tu snapanārthaṃ suvedikām || 31 ||
[Analyze grammar]

hastocchrayāṃ tadardhāṃ vā hyuttare śvabhrasaṃyutām |
dhārāyugvedikāṃ kuryāt paścime kalaśān nyaset || 32 ||
[Analyze grammar]

snapanaṃ kārayedevaṃ ekāśītikrameṇa tu |
ekaberavidhānaṃ cet mūlārcāyāṃ prayojayet || 33 ||
[Analyze grammar]

karmārcāyāṃ tu kartavyaṃ bahuberavidhau sati |
snapanaṃ vidhivat kṛtvā tataḥ karma samārabhet || 34 ||
[Analyze grammar]

pītavastraistu śuklairvā veṣṭayeddevapīṭhakam |
tato'smin maṇḍape dvāri kalaśāṃstoraṇadhvajān || 35 ||
[Analyze grammar]

gandhapuṣpaiḥ samabhyarcya svanāmnaiva pṛthakpṛthak |
tato maṇḍapavedyāṃ ca nikṣipecchālisaṃcayam || 36 ||
[Analyze grammar]

śālimadhye likhet padmamaṣṭapatraṃ sakarṇikam |
sauvarṇaṃ rājataṃ vāpi tāmraṃ vā mṛṇmayaṃ tu vā || 37 ||
[Analyze grammar]

droṇadvayena saṃpūrṇaṃ nimnoṣaṃ kalaśaṃ śubham |
vastrapūtajalaiḥ pūrṇaṃ sakūrcaṃ sāpidhānam || 38 ||
[Analyze grammar]

sasūtraṃ vastrayugmena veṣṭitaṃ ratnasaṃyutam |
aṣṭaśaktisamāyuktaṃ sauvarṇāyudhapañcayuk || 39 ||
[Analyze grammar]

tatkumbhaṃ praṇavenaiva śālipadme tu vinyaset |
tataḥ padmadaleṣvaṣṭakalaśān parito nyaset || 40 ||
[Analyze grammar]

pūrvavattoyasaṃpūrṇān sahiraṇyān savastrakān |
sāpidhānān sakūrcāṃśca mukhe cāśvatthapallavān || 41 ||
[Analyze grammar]

arcayedgandhapuṣpaiśca dīpairanyaiḥ pavitrakaiḥ |
pūjayenmūlamantreṇa tattanmūrtimanusmaran || 42 ||
[Analyze grammar]

viṣṇuṃ caiva mahāviṣṇuṃ sadāviṣṇuṃ ca madhyame |
vāsudevāniruddhāntaṃ nyaset pūrvādidikṣu ca || 43 ||
[Analyze grammar]

nyasecchriyādiśāntyantamāgneyādividikṣu ca |
evaṃ nyasya vidhānena gandhapuṣpādibhiryajet || 44 ||
[Analyze grammar]

etānapi samabhyarcya homakarma samārabhet |
pūrvādi cottarāntaṃ tu kuṇḍāni parikalpayet || 45 ||
[Analyze grammar]

vāsudevaṃ yajet pūrvaṃ kuṇḍe tu caturaśrake |
ardhacandrāgnikuṇḍe tu yāmye saṃkarṣaṇaṃ yajet || 46 ||
[Analyze grammar]

vāruṇyāṃ vartule kuṇḍe pradyumnaṃ tu yajedbudhaḥ |
uttare'bje trikoṇe vā aniruddhaṃ yajet prabhum || 47 ||
[Analyze grammar]

pālāśaṃ khādiraṃ vāpi bailvamaudumbaraṃ tathā |
aṣṭottaraśataṃ hutvā pṛthakpūrvāditaḥ kramāt || 48 ||
[Analyze grammar]

samidājyacarūn lājaiḥ juhuyurmūrtipāḥ pṛthak |
evaṃ homaṃ praśaṃsanti ekahomena cāpyalam || 49 ||
[Analyze grammar]

kārayeccaturaśre tu juhuyāttadvidhānataḥ |
vaiṣṇavīkaraṇārthāya kuṇḍaṃ pūrvavadācaret || 50 ||
[Analyze grammar]

tatkuṇḍe muniśārdūla ācāryo homamācaret |
samidājyena caruṇā juhuyāttu punaḥ punaḥ || 51 ||
[Analyze grammar]

samidho mūlamantreṇa praṇavenājyameva ca |
caruṃ puruṣasūktena pratyekaṃ ṣoḍaśāhutīḥ || 52 ||
[Analyze grammar]

evaṃ hutvā vidhānena punarājyena homayet |
pauruṣeṇa ca sūktena juhuyādviṣṇubhaktitaḥ || 53 ||
[Analyze grammar]

tato nārāyaṇaṃ sūkta sṛṣṭyādipratipādakam |
samyagjñātvā muniśreṣṭha kālyāṃ tu juhuyāt kramāt || 54 ||
[Analyze grammar]

pañcopaniṣadairmantraiḥ juhuyāttu punaḥ punaḥ |
pūrvavacchāntihomaṃ tu kārayecca vidhānataḥ || 55 ||
[Analyze grammar]

evaṃ hutvā muniśreṣṭha kautukaṃ bandhayeddharim |
pūrvoktena vidhānena pūjayeddhavirantakam || 56 ||
[Analyze grammar]

dvādaśākṣaramantreṇa mūrtimantreṇa caiva hi |
kṣaumasūtreṇa vā tatra kārpāsaṃ vā mahāmune || 57 ||
[Analyze grammar]

prokṣayenmūlamantreṇa tatsūtraṃ tu punaḥ punaḥ |
rātrau mahotsavaṃ kuryāt śaṅkhatūryādinisvanaiḥ || 58 ||
[Analyze grammar]

kautukaṃ samalaṃkṛtya taṇḍulopari nārada |
paścādgrāmaṃ paribhramya mahādīpasamūhayuk || 59 ||
[Analyze grammar]

bandhayet kautukaṃ paścāt pūrvoktena vidhānataḥ |
rātrau homaḥ prakartavyaḥ jalasaṃprokṣaṇaṃ divā || 60 ||
[Analyze grammar]

na kuryāt prokṣaṇaṃ rātrau na divā homamācaret |
tasmāt sarvaprayatnena rātrau homaṃ prakalpayet || 61 ||
[Analyze grammar]

prabhāte sumuhūrte tu jalasaṃprokṣaṇaṃ kramāt |
prokṣayettu vidhānena bimbādyāvaraṇāntikam || 62 ||
[Analyze grammar]

āvāhayettato devaṃ nārāyaṇamanāmayam |
śaṅkhacakradharaṃ devaṃ pītavāsasamacyutam || 63 ||
[Analyze grammar]

sarvābharaṇasaṃyuktaṃ vanamālāvirājitam |
rājāvartamaṇiprakhyaṃ hārakeyūrabhūṣitam || 64 ||
[Analyze grammar]

śrīvatsavakṣasaṃ cāru makarākṛtikuṇḍalam |
kambugrīvaṃ mahābāhuṃ kiñcitprahasitānanam || 65 ||
[Analyze grammar]

evaṃ dhyātvā mahāviṣṇuṃ garuḍopari saṃsthitam |
saha dvādaśabhiścaiva mūrtibhirdaśabhistathā || 66 ||
[Analyze grammar]

lokapālaistathādityai rudrairvasubhireva ca |
ṛṣibhiścāraṇaiḥ siddhaiḥ kiṃnarairapsaro gaṇaiḥ || 67 ||
[Analyze grammar]

evaṃ dhyātvā mahāviṣṇuṃ nārāyaṇamanāmayam |
tattanmantreṇa saṃsthāpya prokṣayedgandhavāriṇā || 68 ||
[Analyze grammar]

śeṣodakena matimān prokṣayet parivārakam |
praṇavādisvamantraistu parivārānaśeṣataḥ || 69 ||
[Analyze grammar]

pūrvādikalaśān gṛhya mahāpīṭhe'bhiṣecayet |
tataḥ puruṣasūktena pūjayet puruṣottamam || 70 ||
[Analyze grammar]

havirnivedayet paścāt pūrvoktena vidhānataḥ |
caṇḍādibhyo baliṃ dadyāddikṣu caiva vidikṣu ca || 71 ||
[Analyze grammar]

balibimbasamāyuktaṃ balibhramaṇamācaret |
evaṃ baliṃ kramāt kuryāt śaṅkhatūryādisaṃyutam || 72 ||
[Analyze grammar]

pradakṣiṇaṃ tataḥ kuryāt praṇipatya kṣamāpayet |
ācāryadakṣiṇāṃ datvā brāhmaṇān bhojayettataḥ || 73 ||
[Analyze grammar]

hotṝṃścaiva susaṃpūjya ācāryaṃ pūjayet punaḥ |
hārakeyūrasaṃyuktaṃ kaṭisūtrāṅgulīyakaiḥ || 74 ||
[Analyze grammar]

vividhāni ca vastrāṇi ācāryāya nivedayet |
dakṣiṇāṃ cottamāṃ dadyāt gāṃ ca datvā payasvinīm || 75 ||
[Analyze grammar]

ardhaṃ vāpi dhanaṃ deyaṃ mūrtipānāṃ hitaiṣiṇām |
pādonaṃ sādhakānāṃ ca dīkṣitānāṃ tadardhakam || 76 ||
[Analyze grammar]

annadānaṃ ca sarveṣāṃ dadyāddevasamīpataḥ |
pavitrāropaṇepyevaṃ dakṣiṇāṃ dāpayenmune || 77 ||
[Analyze grammar]

iti samyak samākhyātaḥ jalasaṃprokṣaṇakramaḥ |
etadvicārya kartavyaṃ pañcarātraviśāradaiḥ || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 38

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: