Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

pañcaviṃśo'dhyāyaḥ |
nāradaḥ |
bhagavan viṣṇubhūteśa viṣvaksena namo'stu te |
jñātumicchāmyahaṃ sarvaṃ maṅgalāṅkuraropaṇam || 1 ||
[Analyze grammar]

pālikālakṣaṇaṃ caiva ghaṭikālakṣaṇaṃ tathā |
śarāvastu kathaṃ proktaṃ saṃkhyānāṃ tu kathaṃ bhavet || 2 ||
[Analyze grammar]

teṣāṃ varṇaśca vai nāma dravyāṇāṃ ca kathaṃ bhavet |
teṣāṃ caivādhidaivaṃ ca aṅkurāṇāṃ śubhāśubham || 3 ||
[Analyze grammar]

etatsarvaṃ samācakṣva paraṃ kautūhalaṃ hi me |
viṣvaksenaḥ |
ataḥ paraṃ pravakṣyāmi maṅgalāṅkuravistaram || 4 ||
[Analyze grammar]

sauvarṇāṃ pālikāṃ kuryāt rājatīṃ ghaṭikākṛtim |
tāmraireva śarāvaṃ tu sarveṣāṃ tāmrameva vā || 5 ||
[Analyze grammar]

mṛdbhirvāpyatha sarveṣāṃ kārayitvā vicakṣaṇaḥ |
yathāvittānusāreṇa kuryādvā pālikādikān || 6 ||
[Analyze grammar]

ṣaṭtriṃśaccāṅgulotsedhaṃ vistīrṇaṃ tu tadardhakam |
B pādaṃ ca dvādaśaṃ jñeyaṃ pālikānāṃ prakīrtitam || 7 ||
[Analyze grammar]

caturviṃśāṅgulotsedhaṃ vistāraṃ dvādaśaṃ bhavet |
pañcāsyā ghaṭikā kāryā pañcāṅgulasuvistaram || 8 ||
[Analyze grammar]

pādaṃ cāṣṭāṅgulaṃ jñeyaṃ ghaṭikānāṃ prakīrtitam |
dvādaśāṅgulamutsedhaṃ vistāraṃ tāvadeva tu || 9 ||
[Analyze grammar]

pādaṃ ṣaḍaṅgulaṃ jñeyaṃ śarāvāṇāṃ tu sarvaśaḥ |
tattudrūpānusāreṇa nālaṃ kartṛvaśān mune || 10 ||
[Analyze grammar]

kārayet kramayogena suślakṣṇaṃ suṣirānvitam |
yathākāmaṃ tu vā kuryāt pālikādīn krameṇa tu || 11 ||
[Analyze grammar]

evaṃ jñātvā munireṣṭha kārayedaṅkurārpaṇam |
pratiṣṭhādyutsave caiva snapane yāgadarśane || 12 ||
[Analyze grammar]

viṣuve caiva saṃkrāntyāmayane grahaṇe tathā |
śubhanakṣatrayoge ca nāmarkṣetvathavā mune || 13 ||
[Analyze grammar]

aṅkurārpaṇakāryaṃ tu kārayet sarvakarmaṇi |
anaṅkurārpaṇaṃ kuryādanarthamaśubhāvaham || 14 ||
[Analyze grammar]

tasmāt sarvaprayatnena kārayedaṅkurārpaṇam |
pratyekaṃ ṣoḍaśa syurvai maṅlāṅkuraropaṇaiḥ || 15 ||
[Analyze grammar]

teṣāṃ caiva tu nāmāni vakṣyāmi munisattama |
sundaro'sundaraścaiva vikramo muraśāsanaḥ || 16 ||
[Analyze grammar]

vīraseno virāmaśca somadatto mahāhanuḥ |
yajñabhuk sarvabhuk caiva manujo mardanastathā || 17 ||
[Analyze grammar]

agnigrīvo hayagrīvo vāyugrīvo mahāhanuḥ |
ityete ṣoḍaśa proktāḥ pālikānāṃ tu nāmataḥ || 18 ||
[Analyze grammar]

ghaṭikānāṃ tu vakṣyāmi yāthātathyaṃ hi nārada |
vego'vegaḥ suvegaśca vāyuvegastathaiva ca || 19 ||
[Analyze grammar]

agninātho vāyunātho havirnātho hayāṃpatiḥ |
sarvabhuk sarvadhṛk sarvī sarvabhakṣastathaiva ca || 20 ||
[Analyze grammar]

subhujo durbhujaścaiva bhujago vahnijeśvaraḥ |
ityete ṣoḍaśa proktā ghaṭikānāṃ tu nāmataḥ || 21 ||
[Analyze grammar]

śarāvāṇāṃ tu nāmāni tadvakṣyāmi yathākramam |
rājarājo virājaśca suketuḥ kīrtivardhanaḥ || 22 ||
[Analyze grammar]

indrakarmā mahākarmā devakarmā manīṣiṇaḥ |
yajñanātho havirnāthaḥ sulagnaḥ suranandanaḥ || 23 ||
[Analyze grammar]

maṇipriyo mahāmāyo devamāyaḥ sukhapriyaḥ |
ityete ṣoḍaśa proktāḥ śarāvāṇāṃ tu nāmataḥ || 24 ||
[Analyze grammar]

varṇānāṃ tu pravakṣyāmi yathāvadanupūrvaśaḥ |
sundarādyāstu catvāraḥ śuklavarṇāḥ prakīrtitāḥ || 25 ||
[Analyze grammar]

vīrasenādayo raktāḥ śyāmā yajñabhugādayaḥ |
śeṣāstu pālikāḥ sarvāḥ kṛṣṇavarṇāḥ prakīrtitāḥ || 26 ||
[Analyze grammar]

pālikāḥ ṣoḍaśa sarvāḥ śuklavarṇāpi vā mune |
evameva tu varṇāni ghaṭikānāṃ tu sarvaśaḥ || 27 ||
[Analyze grammar]

sitaraktaḥ śarāvāṇāṃ sarveṣāṃ tu prakīrtitaḥ |
śarāvāṇāṃ tu sarveṣāṃ raktavarṇa athāpi vā || 28 ||
[Analyze grammar]

pālikāḥ śuklavarṇāstu ghaṭikāḥ kṛṣṇameva ca |
śarāve ṣoḍaśenaiva raktavarṇamiti smṛtam || 29 ||
[Analyze grammar]

uktastu varṇavistāro bījanyāsavidhiṃ śrṛṇu |
prāsāde maṇḍape vāpi prākāre munisattama || 30 ||
[Analyze grammar]

tatropalipya vidhivat maṇḍalaṃ caturaśrakam |
tatrasthaṃ vai padaṃ kuryādaṣṭacatvārikaṃ kramāt || 31 ||
[Analyze grammar]

śālipiṣṭaṃ satoyena sūtraṃ saṃlipya mūlayā |
prāk pratyak navasūtraṃ tu prasāryāsphālya bhūtale || 32 ||
[Analyze grammar]

tathaiva kārayet sūtraṃ dvādaśaṃ munisattama |
dakṣiṇādyuttarāntena cāsphālyāstreṇa mantrataḥ || 33 ||
[Analyze grammar]

vimṛjettu padān samyak vīthyarthaṃ munisattama |
dvipadaṃ dvipadaṃ tyaktvā tṛtīyaṃ mārjayet kramāt || 34 ||
[Analyze grammar]

sārdhatālapramāṇaṃ vā tālamānamathāpi vā |
saṃjñātvātra muniśreṣṭha kārayet supadān pṛthak || 35 ||
[Analyze grammar]

tatpadeṣu punaḥ samyak arcayedgandhavāriṇā |
paścāttu pūrayeddhānyaistaṇḍulaiḥ śālisaṃbhavaiḥ || 36 ||
[Analyze grammar]

tripaṅktīkṛtya tān sarvān pratyekaṃ kramayogataḥ |
āgneyādīśaparyantaṃ vinyaseddhānyapūrvakam || 37 ||
[Analyze grammar]

sthāpayitvā tu mantreṇa dvādaśārṇena vai tataḥ |
vyastaiḥ pṛthak pṛthak sthāpya sarvāneva yathākramam || 38 ||
[Analyze grammar]

tatastu pūrayet samyak mṛdvālukakarīṣakaiḥ |
pūrayitvā samān sarvān arcayitvā tataḥ kramāt || 39 ||
[Analyze grammar]

gandhapuṣpādibhiścaiva pūjayitvā vicakṣaṇaḥ |
pūjayitvā tataḥ paścāt bījānādāya mantravit || 40 ||
[Analyze grammar]

tilamudgaṃ tathā māṣanimbaniṣpāvaśālayaḥ |
yavaśyāmākanīvārakulutthakaṃkusarṣapāḥ || 41 ||
[Analyze grammar]

etāni dvādaśa proktā maṅgalāṅkurakarmaṇi |
payobhiḥ kṣālayet pūrvaṃ bījena parameṣṭinā || 42 ||
[Analyze grammar]

punaśca kṣālayet paścāt bījena puruṣātmanā |
jitanta iti mantreṇa vinyasettu śanaiḥ śanaiḥ || 43 ||
[Analyze grammar]

āgneyādīśaparyantaṃ pratipaṅkti yathākramam |
tatastu dūrvāṅkurayuk ghṛtāropaṇamācaret || 44 ||
[Analyze grammar]

tatastu cāhatairvastrairveṣṭayitvā pṛthak pṛthak |
pālikāṃ kṣetrapūrve vā cottare vā tu homayet || 45 ||
[Analyze grammar]

samidājyacarūṇāṃ tu pratyekaṃ ṣoḍaśāhutīḥ |
saṃpātājyena saṃprokṣya pālikādīn viśeṣataḥ || 46 ||
[Analyze grammar]

nivāte saṃprakurvīta maṇḍapeśānakoṇake |
navāhaṃ saptarātraṃ vā arcayedgandhavāriṇā || 47 ||
[Analyze grammar]

śirīṣāṅkurapūrvaistu mālyairveṣṭya pṛthak pṛthak |
durvāṅkurairmuniśreṣṭha pūrve vā veṣṭayet pṛthak || 48 ||
[Analyze grammar]

puṇyāhūparvaṃ saṃpūjya gandhādyakṣatasaṃyutam |
baliṃ ca sarvato dadyādaṣṭadikṣu samantataḥ || 49 ||
[Analyze grammar]

haviṣā gandhapuṣpaistu pūjayettu dine dine |
bījanyāsa iti proktaḥ devatānāṃ bravīmi te || 50 ||
[Analyze grammar]

catasro vāsudevādyā mūrtayo daivikāstathā |
śaṅkhādīnyāyudhānyaṣṭau pālikānāṃ tu devatāḥ || 51 ||
[Analyze grammar]

vārāho nārasiṃhaśca śrīdharo hayaśīrṣakaḥ |
jāmadagnyaśca rāmaśca vāmano yadunandanaḥ || 52 ||
[Analyze grammar]

naro nārāyaṇaścaiva hariḥ kṛṣṇastathaiva ca |
matsyaḥ kūrmaśca tārkṣyaśca ananto bhujagottamaḥ || 53 ||
[Analyze grammar]

ityete ṣoḍaśa proktāḥ ghaṭikānāṃ tu devatāḥ |
viṣṇvādyā dvādaśa ye ca haṃso'tha bala eva ca || 54 ||
[Analyze grammar]

kapilaśca halaścaiva śarāvāṇāṃ tu devatāḥ |
apare candrāgnyādityadevatātrayameva tu || 55 ||
[Analyze grammar]

viṣṇuṃ ca brahmarudrau ca aṅkurāṇāṃ munīśvara |
śubhamāpnoti pīteṣu śukle devatvamāpnuyāt || 56 ||
[Analyze grammar]

kṛṣṇaraktāvubhau varṇau aśubhaṃ kurvate sadā |
pañcatvamāpnuyācchīghramaprarūḍhe sakartṛkam || 57 ||
[Analyze grammar]

śyāmāṅkuro dravyanāśaḥ kartuḥ kārayiturbhavet |
eteṣāṃ cāpi nīrogamutsavasya mayeritam || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 25

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: