Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

pañcadaśo'dhyāyaḥ |
nāradaḥ |
brūhi me hariseneśa mūlamantreṇa vistarāt |
homakramaṃ kṛpādhāra śuśrūṣorbhaktavatsala || 1 ||
[Analyze grammar]

viṣvaksenaḥ |
śrṛṇu nārada tattvena pūrvabhāge yathāmune |
kuṇḍāni sruksruvaṃ caiva praspaṣṭaṃ proktavānaham || 2 ||
[Analyze grammar]

tatkrameṇa vinā vāpi saha vā mūlavidyayā |
homaṃ kuryādyathāśakti siddhaṃ vindeta sarvathā || 3 ||
[Analyze grammar]

vaiṣṇavaiḥ karaṇairyuktamatastaṃ prathamaṃ śrṛṇu |
pippalaṃ ca śamīgarbhamaraṇiṃ parikalpayet || 4 ||
[Analyze grammar]

mathitvā vaiṣṇavairagnimathavā ratnasaṃbhavam |
laukikaṃ vā samānīya prokṣayeddvādaśākṣaraiḥ || 5 ||
[Analyze grammar]

ācāryo'gniṃ samādāya svātmanyevopasaṃharet |
tena bījena matimān tarjanyaṅguṣṭhayā mune || 6 ||
[Analyze grammar]

añjalimudrayā cāgniṃ namaskṛtya punaḥ punaḥ |
kuṇḍaṃ vā sthaṇḍilaṃ vāpi caturaśraṃ tu kārayet || 7 ||
[Analyze grammar]

vaiṣṇavīkaraṇārthāya agnerhasta matandritaḥ |
caturaṅgulamānena khānayedavaṭaṃ dharām || 8 ||
[Analyze grammar]

khātāddhi dvyaṅgulaṃ hitvā mekhalāṃ parikalpayet |
caturaṅgulavistāramutsedhaṃ tu tathaiva ca || 9 ||
[Analyze grammar]

kāreyantamuniśārdūlada mekhalaikā samantataḥ |
ityekamekhalākuṇḍaṃ tantre'smin parikīrtitam || 10 ||
[Analyze grammar]

vaiṣṇavānalakuṇḍasya valayaṃ yonikalpanam |
yathākāmaṃ prakartavyā yoniḥ pippalapatravat || 11 ||
[Analyze grammar]

karṣaṇādiṣu sarvāsu kriyāsu munisattama |
vaiṣṇavīkaraṇārthāya saṃproktaṃ kuṇḍalakṣaṇam || 12 ||
[Analyze grammar]

saṃprokṣyābhyukṣma śā streṇa sādhako munasittama |
upalipyollikhedrekhāmargalāṃ yajñanāmikām || 13 ||
[Analyze grammar]

saumyāgrāṃ prathamāṃ tasyā rekhe pūrvāgrike tayoḥ |
madhye tisrastathārūpāḥ dakṣiṇādikrameṇa tu || 14 ||
[Analyze grammar]

evamullikhya cābhyukṣya praṇavenaiva mantravit |
śayyāṃ tu cintayet pūrvaṃ kuṇḍamadhye tu deśikaḥ || 15 ||
[Analyze grammar]

dharmādipādaṃ vinyasya tathādharmādikatrayam |
anantaṃ vinyasenmadhye tataḥ pāśāstrayo guṇāḥ || 16 ||
[Analyze grammar]

tataḥ proktavidhānena mūlamantreṇa sādhakaḥ |
pṛthivyādīni bhūtāni karaṇādīni kartṛke || 17 ||
[Analyze grammar]

paristaraṇasaṃchannāṃ dhūpāmodasudhūpitām |
dhyāyecca lakṣmīṃ tanmadhye prakṛtiṃ triguṇātmikām || 18 ||
[Analyze grammar]

tasmin śayanamadhye tu saṃprāptanavayauvanām |
atīva rūpasaṃmpannāṃ madaghūrṇitalocanām || 19 ||
[Analyze grammar]

sargaśaktisamopetāṃ vaiṣṇavīṃ śubhavigrahām |
divyamālyāmbaradharāṃ divyaratnavirājitām || 20 ||
[Analyze grammar]

divyagandhānuliptāṅgīṃ divyābharaṇabhūṣitām |
sābhilāṣāmṛtusnātāṃ prārthayantīṃ hariṃ prati || 21 ||
[Analyze grammar]

evaṃ rūpāṃ ca saṃcintya devīṃ paṅkajadhāriṇīm |
gandhamālyodakādīni mukhavāsāntakāni ca || 22 ||
[Analyze grammar]

yāni krīḍopacārāṇi tāni dhyātvā samantataḥ |
atīva rūpasampannaṃ prathame vayasi sthitam || 23 ||
[Analyze grammar]

makuṭāṅgadacitrāṅgaṃ nīlakuñcitamūrdhajam |
divyamālyāmbaradharaṃ divyaratnavirājitam || 24 ||
[Analyze grammar]

śrīvatsenāṅkitoraskaṃ vanamālāvirājitam |
sarvaratnaprabhājālakaustubhena virājitam || 25 ||
[Analyze grammar]

annatāṃsaṃ mahoraskaṃ karṇāntāyatalocanam |
ājānubāhuṃ śrīmantaṃ saumyaṃ prahasitānanam || 26 ||
[Analyze grammar]

lāvaṇyāmṛtatoyena siñcantamiva sarvataḥ |
caturbhujamanudhyāyet śaṅkhacakragadādharam || 27 ||
[Analyze grammar]

evaṃ rūpaṃ tato dhyātvā devīṃ devaṃ tathaiva ca |
arcayedgandhapuṣpādyairupacārairmanoramaiḥ || 28 ||
[Analyze grammar]

saṃpūjayettato bhaktyā svayaṃ tu vigataspṛhaḥ |
ekaśayyāgatau dhyātvā samāliṅgya vyavasthitau || 29 ||
[Analyze grammar]

paścāttu grāmyadharmeṇa paraṃ harṣamupāgatau |
devasya śuklamadhyasthaṃ vahnibījaṃ tu sādhakaḥ || 30 ||
[Analyze grammar]

tena bījena matimān nyasedagnimanuttamam |
garbhaśayyāṃ pratiṣṭhāpya tadratnena samanvitam || 31 ||
[Analyze grammar]

devaṃ visarjayet paścāt garbhādhāne kṛte sati |
agniṃ samedhayet paścāt śuṣkakāṣṭhairanantaram || 32 ||
[Analyze grammar]

prādeśamātrāḥsamidhaḥ kṛtvādhānaṃ tataḥ punaḥ |
parisamūhya tato darbhaiḥ paristīrya tridhā tridhā || 33 ||
[Analyze grammar]

agrairācchādayedyadvat mūlaṃ pūrvāditaḥ kramāt |
pātrāṇyāsādayettasmin idhmabarhidvayaṃ tathā || 34 ||
[Analyze grammar]

sruksruvau ca praṇītena kṣa payitvātra sādhakaḥ |
prokṣaṇī ca praṇīte dve ājyasthālīmukhaṃ tathā || 35 ||
[Analyze grammar]

yugmaṃ yugmaṃ vyavasthāpya anyadapyupayogi yat |
tatsarvaṃ prokṣāyitvā tu gṛhītvā prokṣaṇīṃ tataḥ || 36 ||
[Analyze grammar]

adbhiḥ saṃpūrya cotpūya pavitrāntarhite kare |
avasthāpya ca tattoyaṃ prokṣayitvātra sādhakaḥ || 37 ||
[Analyze grammar]

prokṣaṇyāmeva tatkṛtvā dhyātvā jyotiṣamavyayam |
pūrvavat sthāpayedagneḥ saṃskṛtyāntarjalena tu || 38 ||
[Analyze grammar]

triḥsaṃprokṣya tataḥsarvaṃ idhmaṃ visrasya sādhakaḥ |
gandhapuṣpākṣatayutāṃ pavitrāntarjalena tu || 39 ||
[Analyze grammar]

praṇītāmagrataḥ kṛtvā tasyāṃ sāṅgaṃ nyaseddharim |
gandhādibhiḥsamabhyarcya sarvarakṣākaraṃ prabhum || 40 ||
[Analyze grammar]

dhyātvā nītvottare bhāge sthāpayitvārcayed budhaḥ |
ājyasthālīmathājyena saṃpūryāgre nidhāya tu || 41 ||
[Analyze grammar]

saṃplavotplavanābhyāṃ tu kuryādājyasya saṃskṛtim |
ākhaṇḍitāgrau nihatau kuśau prādeśamātrakau || 42 ||
[Analyze grammar]

tābhyāmuttānapāṇibhyāmaṅguṣṭhānāmikena tu |
tānantayostu saṃgṛhya trirnītvā trirathānayet || 43 ||
[Analyze grammar]

sruksruvau cāpi saṃmṛjya punaḥ prakṣālya caiva hi |
niṣṭapya sthāpayitvā tu praṇavenaiva sādhakaḥ || 44 ||
[Analyze grammar]

tena bījena matimān garbhādhānādi homayet |
garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ tathā || 45 ||
[Analyze grammar]

jātakarmanāmakaraṇānnaprāśanameva ca |
caulaṃ tathopanayanaṃ prājāpatyaṃ tu somakam || 46 ||
[Analyze grammar]

vaiśvadevaṃ ca śukriyaṃ samāvartanameva ca |
vivāha iti vijñeyo mune'taḥ parameva hi || 47 ||
[Analyze grammar]

saṃskārānukramaḥ proktastatkriyā vakṣyate'dhunā |
agniṃ samarcya gandhādyaiḥ garbhādhānādi homayet || 48 ||
[Analyze grammar]

ācāryo'nalajihvāsu saptasvevārabhenmune |
anyathākṛtatulyaṃ syāt viparītaphalapradam || 49 ||
[Analyze grammar]

nāradaḥ |
brūhi yatkathitaṃ pūrvaṃ śravaṇīyaṃ mayā yadi |
jihvā sapteti kiṃ nāma kiṃ padaṃ kiṃ guṇaṃ mune || 50 ||
[Analyze grammar]

viṣvaksenaḥ |
śrṛṇu vakṣyāmyahaṃ samyak rahasyaṃ paramaṃ mune |
jihvākhyāṃ sthānarūpe ca viniyogamataḥ param || 51 ||
[Analyze grammar]

jihvāgneḥ prathamā kālī karālī tadanantarā |
manojavā yā tṛtīyā tu turyā lohitā bhavet || 52 ||
[Analyze grammar]

sudhūmrā pañcamī ṣaṣṭha sphaliṅginyabhiśabditā |
saptamī viśvarūpākhyā saptajihvāḥ prakīrtitāḥ || 53 ||
[Analyze grammar]

kālyāstu madhyamaṃ sthānaṃ karālyāḥ pūrvadig bhavet |
manojavāyāḥ kīnāśaṃ vāruṇī lohitāpadam || 54 ||
[Analyze grammar]

sūdhūmrā somanīlāya sphuliṅginyanalālayā |
viśvarūpī śavasatirevaṃ sthānaṃ kramānmune || 55 ||
[Analyze grammar]

āsāṃ kālyāṃ vivāhāntaṃ garbhādhānādi kārayet |
vaiṣṇavānalarūpe tu praṇevana huned ghṛtam || 56 ||
[Analyze grammar]

ekaikamaṣṭāhutibhiḥ saṃskārāṇi viśeṣataḥ |
smaraṃstattadbhāvanayā sādhakaḥ prauḍhamānasaḥ || 57 ||
[Analyze grammar]

ṣoḍaśedhmān samādāya sakṛt praṇavamuccaran |
juhuyāt kuṇḍamadhye tu kālyāṃ cānnāvasānake || 58 ||
[Analyze grammar]

punarājyāhutiṃ hutvā praṇavenāṣṭadhātra tu |
caruṃ hutvākṣamātreṇa pratyekaikāhutiṃ kramāt || 59 ||
[Analyze grammar]

aṣṭākṣareṇa mantreṇa a ṣṭāviṃśatisaṃkhyayā |
pūrṇāhutiṃ tato hutvā srucā mūlena sādhakaḥ || 60 ||
[Analyze grammar]

vauṣaḍantena mantreṇa plutaṃ praṇavamuccaret |
gandhapuṣpādinābhyarcya namaskṛtyāgnimantrataḥ || 61 ||
[Analyze grammar]

kuṇḍādagniṃ samādāya pūrvakuṇḍe niyojayet |
tatastu dakṣiṇe nyasya paścime tadanantaram || 62 ||
[Analyze grammar]

uttare'gniṃ vinikṣipya mūlamantreṇa sādhakaḥ |
athavātra muniśreṣṭha sarvaṃ vai prathamena tu || 63 ||
[Analyze grammar]

kuṇḍe kuṇḍe vinikṣipya pāvakaṃ paramārthavit |
evaṃ saṃskṛtya vidhinā pāvakaṃ pāvanaṃ hareḥ || 64 ||
[Analyze grammar]

evaṃ tathāgnisaṃskāraṃ sarvayāgeṣu kīrtitam |
vaiṣṇavīkaraṇe caivaṃ vaiṣṇavāgnistato bhavet || 65 ||
[Analyze grammar]

paridhiprabhṛtīn dagdhvā praṇavena tu sādhakaḥ |
etatkrameṇa cotpādya vaiṣṇavāgniṃ tu nārada || 66 ||
[Analyze grammar]

kārayedvidhivat sarvaṃ karṣaṇādikriyādiṣu |
athavā muniśārdūla pūrvakuṇḍe tu kārayet || 67 ||
[Analyze grammar]

vaiṣṇavīkaraṇaṃ sarvaṃ śeṣaṃ sādhāraṇaṃ bhavet |
kuṇḍe vā sthaṇḍile vāpi vaiṣṇavīkaraṇaṃ kura1 || 68 ||
[Analyze grammar]

anyadeśe tu yo mohādagnimutpādayedyadi |
tatkriyā niṣphalā jñeyā sasyādinidhanaṃ bhavet || 69 ||
[Analyze grammar]

tasmāt sarvaprayatnena kārayedvidhicoditam |
caturaśrādikuṇḍāni saṃprokṣyāstreṇa mantrataḥ || 70 ||
[Analyze grammar]

vinyasennyāsamārgeṇa śaśāṅkādyakṣaraiḥ kramāt |
tatra nyāsakramaṃ vakṣye śrṛṇu kuṇḍeṣu nārada || 71 ||
[Analyze grammar]

kuṇḍe vā sthaṇḍile vāpi praṇavābhyukṣaṇe kṛte |
prokṣayedvasusūtreṇa dakṣiṇādyuttarāntakam || 72 ||
[Analyze grammar]

paścimādīndraparyantaṃ koṣṭhaṃ kṛtvā vibhajya ca |
tanmadhyakoṣṭhaṃ prastīrya śālinā kuḍubena ca || 73 ||
[Analyze grammar]

taṇḍulenākṣatenātra candramaṇḍalamālikhet |
tanmadhye bījamālikhya pūrvādaṣṭākṣaraṃ likhet || 74 ||
[Analyze grammar]

tadbahirvasukoṣṭheṣu āṛkārāntamālikhet |
indrādīśānaparyantaṃ tadbahiḥ svarakoṣṭhake || 75 ||
[Analyze grammar]

pūrvādīndreśaparyantaṃ jāntaraprabhṛtīn nyaset |
tadbahistattvakoṣṭheṣu jhādisāntamatho likhet || 76 ||
[Analyze grammar]

pūrvādyuttarapūrvāntaṃ tato vai mekhalāsu ca |
pūrvādisomaparyantaṃ paṭhantaṃ ca sudarśanam || 77 ||
[Analyze grammar]

yonimadhye tu viprendra viṣṇubījamanuttamam |
vinyaset pañcadhā tasminnanāmikyā tu sādhakaḥ || 78 ||
[Analyze grammar]

evaṃ nyāsaṃ kramāt kṛtvā sādhakānāṃ hitāya tu |
nyāsahīne'gnikāryaṃ syāt tatkriyā niṣphalā bhavet || 79 ||
[Analyze grammar]

tadgrāmo nidhanaṃ yāti tatsthānāṃ nidhanaṃ bhavet |
tasmāt sarvaprayatnena nyāsaṃ kuryādvicakṣaṇaḥ || 80 ||
[Analyze grammar]

kuṇḍe kuṇḍe muniśreṣṭha sthaṇḍile vāpyatandritaḥ |
gandhādidīpaparyantamabhyarcyāñjalimudrikām || 81 ||
[Analyze grammar]

darśayitvā yathānyāyaṃ kuryāt pañcaśataṃ kramāt |
tathaiva mekhalāyāṃ tu pūjayedyonimeva ca || 82 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi homānukramamuttamam |
karṣaṇādiṣu sarvāsu kriyāsu munisattama || 83 ||
[Analyze grammar]

ācāryaḥ prakrameddhomaṃ barhiṃṣi samidhastathā |
paridhisruksruvānnaṃ cāpyājyaṃ lājaṃ tilaṃ tathā || 84 ||
[Analyze grammar]

tadindhanabalidravyaṃ gandhaṃ puṣpaṃ sudhūpakam |
dīpaṃ vardhanīṃ gandhodaṃ prokṣaṇīpātrakaṃ tathā || 85 ||
[Analyze grammar]

praṇītājyamathānyacca hastamutsṛjya vinyaset |
uttareṇānilasthānāt yugmaṃ yugmena sādhakaḥ || 86 ||
[Analyze grammar]

prokṣaṇyāṃ vardhanīnīramāsicya prokṣya vidyayā |
mūlayā sādhanadravyamāhūyāgniṃ tato mune || 87 ||
[Analyze grammar]

analaṃ pūrvavat prokṣya a gnimūrtimanusmaret |
agniṃ prokṣyāvaṭasthaṃ taṃ sānusvāre tu bījake || 88 ||
[Analyze grammar]

hastābhyāmanalaṃ sthāpya pūrvoktena vidhānataḥ |
edhāṃsi jvālayitvokṣya paristīryāgnimadhyame || 89 ||
[Analyze grammar]

padmamaṣṭadalaṃ dhyātvā tatra vai mūlaberataḥ |
āvāhayitvā deveśamarcayedvidhicoditam || 90 ||
[Analyze grammar]

atra kaścidviśeṣo'sti homakarmaṇi nārada |
devaṃ śvetādrisaṃkāśaṃ tripādaṃ saptabāhukam || 91 ||
[Analyze grammar]

vedaśṛṅgaṃ dvivadanaṃ pītāmbaradharaṃ harim |
śaṅkhacakragadāpāṇiṃ saptajihvaṃ subhūṣaṇam || 92 ||
[Analyze grammar]

saumyaṃcasarvābharaṇairdivyaiḥ parivṛtaṃ budhaḥ |
agnau vahnisvarūpeṇa sthitamarcāmukhaṃ smaret || 93 ||
[Analyze grammar]

tasmādardhyādi datvā ca dakṣiṇe'gnervidhiṃ nyaset |
taṃ pūjya vidhivat paścāt homadravyāṇi madhyame || 94 ||
[Analyze grammar]

praṇītābhājanaṃ nyasya tatra sāṅgaṃ nyaseddharim |
devamabhyarcya gandhādyaiḥ homakarma samācaret || 95 ||
[Analyze grammar]

nitye naimittike kāmye samidājyairyathākramam |
samit pālāśakhadirabilvodumbarapippalāḥ || 96 ||
[Analyze grammar]

sadvṛkṣā viduṣā grāhyāstanmānaṃ dvādaśāṅgulam |
kaniṣṭhikāghanā vakragrandhinyāsānyavṛttataḥ || 97 ||
[Analyze grammar]

paridhirhastamātraḥsyāt sthaṇḍile kuṇḍa eva vā |
madhyamekhalayā tulyamaṅguṣṭhānāṃ ghanaṃ viduḥ || 98 ||
[Analyze grammar]

devānāṃ paridhīn dikṣu catasṛṣvapi kārayet |
viṣṇuyāge viśeṣeṇa dvijānāmagnikarmaṇi || 99 ||
[Analyze grammar]

triṣveva tu mune buddhi homāntaṃ paścimādikam |
viṣṇormakhe mahendrādidarbhān sarvāsu cobhayoḥ || 100 ||
[Analyze grammar]

niśācarāṇāṃ rakṣāyai viśeṣaṃ munisattama |
mahendraprabhṛtīnāṃ tu homadravyāpahāriṇām || 101 ||
[Analyze grammar]

evaṃ jñātvā muniśreṣṭha idhmādyairhomamācaret |
karālyāṃ samidho hutvā mūlamantreṇa mantravit || 102 ||
[Analyze grammar]

manojavāyāmājyena vedādyenaiva deśikaḥ |
lohitāyāṃ tathānnena juhuyānmūrtimantrataḥ || 103 ||
[Analyze grammar]

sudhūmrāyāṃ tathā lājān vidhāyātha dvitīyayā |
tṛtīyena tu mantreṇa sphuliṅginyāṃ tilaṃ tathā || 104 ||
[Analyze grammar]

viśvarūpyāṃ caturthena tattaddravyaṃ dine dine |
adhomukhāṅguṣṭhasahitānāmikā sahamadhyamā || 105 ||
[Analyze grammar]

āmadhyaparva gṛhṇāti kriyāṃ tenaiva kārayet |
homadravyeṇa homaṃ tu sarpiṣā śuktikāhutim || 106 ||
[Analyze grammar]

prāyaścittāhutiṃ pūrṇāṃ paridhyādi tathā param |
anuktasthānakaṃ sarvaṃ kālyāṃ tu juhuyāt punaḥ || 107 ||
[Analyze grammar]

samidāditilāntaṃ ca dravyamaṣṭottaraṃ śatam |
prāyaścittāhutiṃ kuryādekāṃ mūlena vidyayā || 108 ||
[Analyze grammar]

pūrṇāhutiṃ tato hutvā srucā mūlena sādhakaḥ |
vauṣaḍantena mantreṇa dvādaśākṣarasaṃjñayā || 109 ||
[Analyze grammar]

paridhiprabhṛtīn sarvān vauṣaḍantaṃ tathā hunet |
svāhāntaṃ mūlamantreṇa muṣṭyājyena ca pūraṇam || 110 ||
[Analyze grammar]

āhutīśca yathāśāstraṃ juhuyāt sādhakottamaḥ |
pūrṇāhutyavasāne tu mūlenāṣṭottaraṃ japet || 111 ||
[Analyze grammar]

paridhīnutsavānte ca dāhayedutsave mune |
nityāgnau ca yathākāmaṃ sarvaṃ naimittikaṃ tathā || 112 ||
[Analyze grammar]

utsavānutsavāgnau vā kuryānnaimittikaṃ budhaḥ |
ācāryebhyo yathākāmaṃ dakṣiṇāmādadettataḥ || 113 ||
[Analyze grammar]

dakṣiṇāhīnametaccet sarvaṃ niṣphalameva hi |
tasmādācāryatṛptyarthaṃ rājarāṣṭravivṛddhaye || 114 ||
[Analyze grammar]

ācāryaṃ pūjayecchiṣyaṃ bhūṣaṇācchādanairapi |
dhānyaiścaiva dhanaiścaiva yajamānena satkṛtaḥ || 115 ||
[Analyze grammar]

dakṣiṇāṃ gurave dadyāt yajamāno yathābalam |
anyathākṛtametaccet sarvaṃ rāṣṭraṃ vinaśyati || 116 ||
[Analyze grammar]

tasmāt sarvaprayatnena vidhānoktaṃ samācaret |
kuṇḍastha pūjayeddevamupacāreṇa yatnataḥ || 117 ||
[Analyze grammar]

anantaraṃ praviśyātha mudrāmañjalisaṃjñitām |
udvāsayettataḥ kuṇḍāt mūlabere vidhānavit || 118 ||
[Analyze grammar]

karṣaṇādyutsave kāle nityotsavavidhāvapi |
evamuktaprakāreṇa homaṃ kuryādvicakṣaṇaḥ || 119 ||
[Analyze grammar]

hareratipriyāśeṣalokān samavikārayet |
nityahome tu paridhīn barhīṃṣi ca na dāhayet || 120 ||
[Analyze grammar]

etadrahasyaṃ kathitaṃ mune homavidhikramam |
hareratipriyakaraṃ yaḥ kuryāt kārayedapi || 121 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 15

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: