Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

visṛjya lakṣmaṇaṃ rāmo duḥkhaśokasamanvitaḥ |
purodhasaṃ mantriṇaśca naigamāṃścedamabravīt || 1 ||
[Analyze grammar]

adya rājye'bhiṣekṣyāmi bharataṃ dharmavatsalam |
ayodhyāyāṃ patiṃ vīraṃ tato yāsyāmyahaṃ vanam || 2 ||
[Analyze grammar]

praveśayata saṃbhārānmā bhūt kālātyayo yathā |
adyaivāhaṃ gamiṣyāmi lakṣmaṇena gatāṃ gatim || 3 ||
[Analyze grammar]

tacchrutvā rāghaveṇoktaṃ sarvāḥ prakṛtayo bhṛśam |
mūrdhabhiḥ praṇatā bhūmau gatasattvā ivābhavan || 4 ||
[Analyze grammar]

bharataśca visaṃjño'bhūcchrutvā rāmasya bhāṣitam |
rājyaṃ vigarhayāmāsa rāghavaṃ cedamabravīt || 5 ||
[Analyze grammar]

satyena hi śape rājan svargaloke na caiva hi |
na kāmaye yathā rājyaṃ tvāṃ vinā raghunandana || 6 ||
[Analyze grammar]

imau kuśīlavau rājannabhiṣiñca narādhipa |
kosaleṣu kuśaṃ vīramuttareṣu tathā lavam || 7 ||
[Analyze grammar]

śatrughnasya tu gacchantu dūtāstvaritavikramāḥ |
idaṃ gamanamasmākaṃ svargāyākhyāntu māciram || 8 ||
[Analyze grammar]

tacchrutvā bharatenoktaṃ dṛṣṭvā cāpi hyadho mukhān |
paurānduḥkhena saṃtaptān vasiṣṭho vākyamabravīt || 9 ||
[Analyze grammar]

vatsa rāma imāḥ paśya dharaṇīṃ prakṛtīrgatāḥ |
jñātvaiṣāmīpsitaṃ kāryaṃ mā caiṣāṃ vipriyaṃ kṛthāḥ || 10 ||
[Analyze grammar]

vasiṣṭhasya tu vākyena utthāpya prakṛtījanam |
kiṃ karomīti kākutsthaḥ sarvān vacanamabravīt || 11 ||
[Analyze grammar]

tataḥ sarvāḥ prakṛtayo rāmaṃ vacanamabruvan |
gacchantamanugacchāmo yato rāma gamiṣyasi || 12 ||
[Analyze grammar]

eṣā naḥ paramā prītireṣa dharmaḥ paro mataḥ |
hṛdgatā naḥ sadā tuṣṭistavānugamane dṛḍhā || 13 ||
[Analyze grammar]

paureṣu yadi te prītiryadi sneho hyanuttamaḥ |
saputradārāḥ kākutstha samaṃ gacchāma satpatham || 14 ||
[Analyze grammar]

tapovanaṃ vā durgaṃ vā nadīmambhonidhiṃ tathā |
vayaṃ te yadi na tyājyāḥ sarvānno naya īśvara || 15 ||
[Analyze grammar]

sa teṣāṃ niścayaṃ jñātvā kṛtāntaṃ ca nirīkṣyaca |
paurāṇāṃ dṛḍhabhaktiṃ ca bāḍhamityeva so'bravīt || 16 ||
[Analyze grammar]

evaṃ viniścayaṃ kṛtvā tasminnahani rāghavaḥ |
kosaleṣu kuśaṃ vīramuttareṣu tathā lavam || 17 ||
[Analyze grammar]

abhiṣiñcanmahātmānāv ubhāveva kuśīlavau |
rathānāṃ tu sahasrāṇi trīṇi nāgāyutāni ca || 18 ||
[Analyze grammar]

daśa cāśvasahasrāṇi ekaikasya dhanaṃ dadau |
bahuratnau bahudhanau hṛṣṭapuṣṭajanāvṛtau || 19 ||
[Analyze grammar]

abhiṣicya tu tau vīrau prasthāpya svapure tathā |
dūtān saṃpreṣayāmāsa śatrughnāya mahātmane || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 97

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: