Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

nāradasya tu tadvākyaṃ śrutvāmṛtamayaṃ yathā |
praharṣamatulaṃ lebhe lakṣmaṇaṃ cedamabravīt || 1 ||
[Analyze grammar]

gaccha saumya dvijaśreṣṭhaṃ samāśvāsaya lakṣmaṇa |
bālasya ca śarīraṃ tattailadroṇyāṃ nidhāpaya || 2 ||
[Analyze grammar]

gandhaiśca paramodāraistailaiśca susugandhibhiḥ |
yathā na kṣīyate bālastathā saumya vidhīyatām || 3 ||
[Analyze grammar]

yathā śarīre bālasya guptasyākliṣṭakarmaṇaḥ |
vipattiḥ paribhedo vā bhavenna ca tathā kuru || 4 ||
[Analyze grammar]

tathā saṃdiśya kākutstho lakṣmaṇaṃ śubhalakṣaṇam |
manasā puṣpakaṃ dadhyāvāgaccheti mahāyaśāḥ || 5 ||
[Analyze grammar]

iṅgitaṃ sa tu vijñāya puṣpako hemabhūṣitaḥ |
ājagāma muhūrtena saṃpīpaṃ rāghavasya vai || 6 ||
[Analyze grammar]

so'bravīt praṇato bhūtvā ayamasmi narādhipa |
vaśyastava mahābāho kiṃkaraḥ samupasthitaḥ || 7 ||
[Analyze grammar]

bhāṣitaṃ ruciraṃ śrutvā puṣpakasya narādhipaḥ |
abhivādya maharṣīstān vimānaṃ so'dhyarohata || 8 ||
[Analyze grammar]

dhanurgṛhītvā tūṇīṃ ca khagdaṃ ca ruciraprabham |
nikṣipya nagare vīrau saumitribharatāv ubhau || 9 ||
[Analyze grammar]

prāyāt pratīcīṃ sa marūn vicinvaṃśca samantataḥ |
uttarāmagamacchrīmāndiśaṃ himavadāvṛtam || 10 ||
[Analyze grammar]

apaśyamānastatrāpi svalpamapyatha duṣkṛtam |
pūrvāmapi diśaṃ sarvāmathāpaśyannarādhipaḥ || 11 ||
[Analyze grammar]

dakṣiṇāṃ diśamākrāmattato rājarṣinandanaḥ |
śaivalasyottare pārśve dadarśa sumahat saraḥ || 12 ||
[Analyze grammar]

tasmin sarasi tapyantaṃ tāpasaṃ sumahattapaḥ |
dadarśa rāghavaḥ śrīmāṃl lambamānamadho mukham || 13 ||
[Analyze grammar]

athainaṃ samupāgamya tapyantaṃ tapa uttamam |
uvāca rāghavo vākyaṃ dhanyastvamasi suvrata || 14 ||
[Analyze grammar]

kasyāṃ yonyāṃ tapovṛddhavartase dṛḍhavikrama |
kautūhalāttvāṃ pṛcchāmi rāmo dāśarathirhyaham || 15 ||
[Analyze grammar]

manīṣitaste ko nvarthaḥ svargalābho varāśrayaḥ |
yamaśritya tapastaptaṃ śrotumicchāmi tāpasa || 16 ||
[Analyze grammar]

brāhmaṇo vāsi bhadraṃ te kṣatriyo vāsi durjayaḥ |
vaiśyo vā yadi vā śūdraḥ satyametadbravīhi me || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 66

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: