Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

narmadā puline yatra rākṣasendraḥ sa rāvaṇaḥ |
puṣpopahāraṃ kurute tasmāddeśādadūrataḥ || 1 ||
[Analyze grammar]

arjuno jayatāṃ śreṣṭho māhiṣmatyāḥ patiḥ prabhuḥ |
krīḍite saha nārībhirnarmadātoyamāśritaḥ || 2 ||
[Analyze grammar]

tāsāṃ madhyagato rāja rarāja sa tato'rjunaḥ |
kareṇūnāṃ sahasrasya madhyastha iva kuñjaraḥ || 3 ||
[Analyze grammar]

jijñāsuḥ sa tu bāhūnāṃ sahasrasyottamaṃ balam |
rurodha narmadā vegaṃ bāhubhiḥ sa tadārjunaḥ || 4 ||
[Analyze grammar]

kārtavīryabhujāsetuṃ tajjalaṃ prāpya nirmalam |
kūlāpahāraṃ kurvāṇaṃ pratisrotaḥ pradhāvati || 5 ||
[Analyze grammar]

samīnanakramakaraḥ sapuṣpakuśasaṃstaraḥ |
sa narmadāmbhaso vegaḥ prāvṛṭkāla ivābabhau || 6 ||
[Analyze grammar]

sa vegaḥ kārtavīryeṇa saṃpreṣiṭa ivāmbhasaḥ |
puṣpopahāraṃ tat sarvaṃ rāvaṇasya jahāra ha || 7 ||
[Analyze grammar]

rāvaṇo'rdhasamāptaṃ tu utsṛjya niyamaṃ tadā |
narmadāṃ paśyate kāntāṃ pratikūlāṃ yathā priyām || 8 ||
[Analyze grammar]

paścimena tu taṃ dṛṣṭvā sāgarodgārasaṃnibham |
vardhantamambhaso vegaṃ pūrvāmāśāṃ praviśya tu || 9 ||
[Analyze grammar]

tato'nudbhrāntaśakunāṃ svābhāvye parame sthitām |
nirvikārāṅganābhāsāṃ paśyate rāvaṇo nadīm || 10 ||
[Analyze grammar]

savyetarakarāṅgulyā saśabdaṃ ca daśānanaḥ |
vegaprabhavamanveṣṭuṃ so'diśacchukasāraṇau || 11 ||
[Analyze grammar]

tau tu rāvaṇasaṃdiṣṭau bhrātarau śukasāraṇau |
vyomāntaracarau vīrau prasthitau paścimonmukhau || 12 ||
[Analyze grammar]

ardhayojanamātraṃ tu gatvā tau tu niśācarau |
paśyetāṃ puruṣaṃ toye krīḍantaṃ sahayoṣitam || 13 ||
[Analyze grammar]

bṛhatsālapratīkaśaṃ toyavyākulamūrdhajam |
madaraktāntanayanaṃ madanākāravarcasaṃ || 14 ||
[Analyze grammar]

nadīṃ bāhusahasreṇa rundhantamarimardanam |
giriṃ pādasahasreṇa rundhantamiva medinīm || 15 ||
[Analyze grammar]

bālānāṃ varanārīṇāṃ sahasreṇābhisaṃvṛtam |
samadānāṃ kareṇūnāṃ sahasreṇeva kuñjaram || 16 ||
[Analyze grammar]

tamadbhutatamaṃ dṛṣṭvā rākṣasau śukasāraṇau |
saṃnivṛttāv upāgamya rāvaṇaṃ tamathocatuḥ || 17 ||
[Analyze grammar]

bṛhatsālapratīkāśaḥ ko'pyasau rākṣaseśvara |
narmadāṃ rodhavad ruddhvā krīḍāpayati yoṣitaḥ || 18 ||
[Analyze grammar]

tena bāhusahasreṇa saṃniruddhajalā nadī |
sāgarodgārasaṃkāśānudgārān sṛjate muhuḥ || 19 ||
[Analyze grammar]

ityevaṃ bhāṣamāṇau tau niśamya śukasāraṇau |
rāvaṇo'rjuna ityuktvā uttasthau yuddhalālasaḥ || 20 ||
[Analyze grammar]

arjunābhimukhe tasminprasthite rākṣaseśvare |
sakṛdeva kṛto rāvaḥ saraktaḥ preṣito ghanaiḥ || 21 ||
[Analyze grammar]

mahodaramahāpārśvadhūmrākṣaśukasāraṇaiḥ |
saṃvṛto rākṣasendrastu tatrāgād yatra so'rjunaḥ || 22 ||
[Analyze grammar]

nātidīrgheṇa kālena sa tato rākṣaso balī |
taṃ narmadā hradaṃ bhīmamājagāmāñjanaprabhaḥ || 23 ||
[Analyze grammar]

sa tatra strīparivṛtaṃ vāśitābhiriva dvipam |
narendraṃ paśyate rājā rākṣasānāṃ tadārjunam || 24 ||
[Analyze grammar]

sa roṣād raktanayano rākṣasendro baloddhataḥ |
ityevamarjunāmātyānāha gambhīrayā girā || 25 ||
[Analyze grammar]

amātyāḥ kṣipramākhyāta haihayasya nṛpasya vai |
yuddhārthaṃ samanuprāpto rāvaṇo nāma nāmataḥ || 26 ||
[Analyze grammar]

rāvaṇasya vacaḥ śrutvā mantriṇo'thārjunasya te |
uttasthuḥ sāyudhāstaṃ ca rāvaṇaṃ vākyamabruvan || 27 ||
[Analyze grammar]

yuddhasya kālo vijñātaḥ sādhu bhoḥ sādhu rāvaṇa |
yaḥ kṣībaṃ strīvṛtaṃ caiva yoddhumicchasi no nṛpam |
vāśitāmadhyagaṃ mattaṃ śārdūla iva kuñjaram || 28 ||
[Analyze grammar]

kṣamasvādya daśagrīva uṣyatāṃ rajanī tvayā |
yuddhaśraddhā tu yadyasti śvastāta samare'rjunam || 29 ||
[Analyze grammar]

yadi vāpi tvarā tubhyaṃ yuddhatṛṣṇāsamāvṛtā |
nihatyāsmāṃstato yuddhamarjunenopayāsyasi || 30 ||
[Analyze grammar]

tataste rāvaṇāmātyairamātyāḥ pārthivasya tu |
sūditāścāpi te yuddhe bhakṣitāśca bubhukṣitaiḥ || 31 ||
[Analyze grammar]

tato halahalāśabdo narmadā tira ābabhau |
arjunasyānuyātrāṇāṃ rāvaṇasya ca mantriṇām || 32 ||
[Analyze grammar]

iṣubhistomaraiḥ śūlairvajrakalpaiḥ sakarṣaṇaiḥ |
sarāvaṇānardayantaḥ samantāt samabhidrutāḥ || 33 ||
[Analyze grammar]

haihayādhipayodhānāṃ vega āsīt sudāruṇaḥ |
sanakramīnamakarasamudrasyeva nisvanaḥ || 34 ||
[Analyze grammar]

rāvaṇasya tu te'mātyāḥ prahastaśukasāraṇāḥ |
kārtavīryabalaṃ kruddhā nirdahantyagnitejasaḥ || 35 ||
[Analyze grammar]

arjunāya tu tat karma rāvaṇasya samantriṇaḥ |
krīḍamānāya kathitaṃ puruṣairdvārarakṣibhiḥ || 36 ||
[Analyze grammar]

uktvā na bhetavyamiti strījanaṃ sa tato'rjunaḥ |
uttatāra jalāttasmādgaṅgātoyādivāñjanaḥ || 37 ||
[Analyze grammar]

krodhadūṣitanetrastu sa tato'rjuna pāvakaḥ |
prajajvāla mahāghoro yugānta iva pāvakaḥ || 38 ||
[Analyze grammar]

sa tūrṇataramādāya varahemāṅgado gadām |
abhidravati rakṣāṃsi tamāṃsīva divākaraḥ || 39 ||
[Analyze grammar]

bāhuvikṣepakaraṇāṃ samudyamya mahāgadām |
gāruḍaṃ vegamāsthāya āpapātaiva so'rjunaḥ || 40 ||
[Analyze grammar]

tasya margaṃ samāvṛtya vindhyo'rkasyeva parvataḥ |
sthito vindhya ivākampyaḥ prahasto musalāyudhaḥ || 41 ||
[Analyze grammar]

tato'sya musalaṃ ghoraṃ lohabaddhaṃ madoddhataḥ |
prahastaḥ preṣayan kruddho rarāsa ca yathāmbudaḥ || 42 ||
[Analyze grammar]

tasyāgre musalasyāgniraśokāpīḍasaṃnibhaḥ |
prahastakaramuktasya babhūva pradahanniva || 43 ||
[Analyze grammar]

ādhāvamānaṃ musalaṃ kārtavīryastadārjunaḥ |
nipuṇaṃ vañcayāmāsa sagado gajavikramaḥ || 44 ||
[Analyze grammar]

tatastamabhidudrāva prahastaṃ haihayādhipaḥ |
bhrāmayāṇo gadāṃ gurvīṃ pañcabāhuśatocchrayām || 45 ||
[Analyze grammar]

tenāhato'tivegena prahasto gadayā tadā |
nipapāta sthitaḥ śailo vajrivajrahato yathā || 46 ||
[Analyze grammar]

prahastaṃ patitaṃ dṛṣṭvā mārīcaśukasāraṇāḥ |
samahodaradhūmrākṣā apasṛptā raṇājirāt || 47 ||
[Analyze grammar]

apakrānteṣvamātyeṣu prahaste ca nipātite |
rāvaṇo'bhyadravattūrṇamarjunaṃ nṛpasattamam || 48 ||
[Analyze grammar]

sahasrabāhostad yuddhaṃ viṃśadbāhośca dāruṇam |
nṛparākṣasayostatra ārabdhaṃ lomaharṣaṇam || 49 ||
[Analyze grammar]

sāgarāviva saṃkṣubdhau calamūlāvivācalau |
tejoyuktāvivādityau pradahantāvivānalau || 50 ||
[Analyze grammar]

baloddhatau yathā nāgau vāśitārthe yathā vṛṣau |
meghāviva vinardantau siṃhāviva balotkaṭau || 51 ||
[Analyze grammar]

rudrakālāviva kruddhau tau tathā rākṣasārjunau |
parasparaṃ gadābhyāṃ tau tāḍayāmāsaturbhṛśam || 52 ||
[Analyze grammar]

vajraprahārānacalā yathā ghorān viṣehire |
gadāprahārāṃstadvattau sahete nararākṣasau || 53 ||
[Analyze grammar]

yathāśaniravebhyastu jāyate vai pratiśrutiḥ |
tathā tābhyāṃ gadāpātairdiśaḥ sarvāḥ pratiśrutāḥ || 54 ||
[Analyze grammar]

arjunasya gadā sā tu pātyamānāhitorasi |
kāñcanābhaṃ nabhaścakre vidyutsaudāmanī yathā || 55 ||
[Analyze grammar]

tathaiva rāvaṇenāpi pātyamānā muhurmuhuḥ |
arjunorasi nirbhāti gadolkeva mahāgirau || 56 ||
[Analyze grammar]

nārjunaḥ khedamāpnoti na rākṣasagaṇeśvaraḥ |
samamāsīttayoryuddhaṃ yathā pūrvaṃ balīndrayoḥ || 57 ||
[Analyze grammar]

śṛṅgairmaharṣabhau yadvaddantāgrairiva kuñjarau |
parasparaṃ vinighnantau nararākṣasasattamau || 58 ||
[Analyze grammar]

tato'rjunena kruddhena sarvaprāṇena sā gadā |
stanayorantare muktā rāvaṇasya mahāhave || 59 ||
[Analyze grammar]

varadānakṛtatrāṇe sā gadā rāvaṇorasi |
durbaleva yathā senā dvidhābhūtāpatat kṣitau || 60 ||
[Analyze grammar]

sa tvarjunapramuktena gadāpātena rāvaṇaḥ |
apāsarpaddhanurmātraṃ niṣasāda ca niṣṭanan || 61 ||
[Analyze grammar]

sa vihvalaṃ tadālakṣya daśagrīvaṃ tato'rjunaḥ |
sahasā pratijagrāha garutmāniva pannagam || 62 ||
[Analyze grammar]

sa taṃ bāhusahasreṇa balādgṛhya daśānanam |
babandha balavān rājā baliṃ nārāyaṇo yathā || 63 ||
[Analyze grammar]

badhyamāne daśagrīve siddhacāraṇadevatāḥ |
sādhvīti vādinaḥ puṣpaiḥ kirantyarjunamūrdhani || 64 ||
[Analyze grammar]

vyāghro mṛgamivādāya siṃharāḍiva dantinam |
rarāsa haihayo rājā harṣādambudavanmuhuḥ || 65 ||
[Analyze grammar]

prahastastu samāśvasto dṛṣṭvā baddhaṃ daśānanam |
saha tai rākasaiḥ kruddha abhidudrāva pārthivam || 66 ||
[Analyze grammar]

naktaṃcarāṇāṃ vegastu teṣāmāpatatāṃ babhau |
uddhṛta ātapāpāye samudrāṇāmivādbhutaḥ || 67 ||
[Analyze grammar]

muñca muñceti bhāṣantastiṣṭha tiṣṭheti cāsakṛt |
musalāni ca śūlāni utsasarjustadārjune || 68 ||
[Analyze grammar]

aprāptānyeva tānyāśu asaṃbhrāntastadārjunaḥ |
āyudhānyamarārīṇāṃ jagrāha ripusūdanaḥ || 69 ||
[Analyze grammar]

tatastaireva rakṣāṃsi durdharaiḥ pravarāyudhaiḥ |
bhittvā vidrāvayāmāsa vāyurambudharāniva || 70 ||
[Analyze grammar]

rākṣasāṃstrāsayitvā tu kārtavīryārjunastadā |
rāvaṇaṃ gṛhya nagaraṃ praviveśa suhṛdvṛtaḥ || 71 ||
[Analyze grammar]

sa kīryamāṇaḥ kusumākṣatotkarairdvijaiḥ sapauraiḥ puruhūtasaṃnibhaḥ |
tadārjunaḥ saṃpraviveśa tāṃ purīṃ baliṃ nigṛhyaiva sahasralocanaḥ || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 32

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: