Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

kailāsaṃ laṅghayitvātha daśagrīvaḥ sarākṣasaḥ |
āsasāda mahātejā indralokaṃ niśācaraḥ || 1 ||
[Analyze grammar]

tasya rākṣasasainyasya samantādupayāsyataḥ |
devalokaṃ yayau śabdo bhidyamānārṇavopamaḥ || 2 ||
[Analyze grammar]

śrutvā tu rāvaṇaṃ prāptamindraḥ saṃcalitāsanaḥ |
abravīttatra tāndevān sarvāneva samāgatān || 3 ||
[Analyze grammar]

ādityān savasūn rudrān viśvān sādhyānmarudgaṇān |
sajjībhavata yuddhārthaṃ rāvaṇasya durātmanaḥ || 4 ||
[Analyze grammar]

evamuktāstu śakreṇa devāḥ śakrasamā yudhi |
saṃnahyanta mahāsattvā yuddhaśraddhāsamanvitāḥ || 5 ||
[Analyze grammar]

sa tu dīnaḥ paritrasto mahendro rāvaṇaṃ prati |
viṣṇoḥ samīpamāgatya vākyametaduvāca ha || 6 ||
[Analyze grammar]

viṣṇo kathaṃ kariṣyāmo mahāvīryaparākrama |
asau hi balavān rakṣo yuddhārthamabhivartate || 7 ||
[Analyze grammar]

varapradānādbalavānna khalvanyena hetunā |
tacca satyaṃ hi kartavyaṃ vākyaṃ deva prajāpateḥ || 8 ||
[Analyze grammar]

tad yathā namucirvṛtro balirnarakaśambarau |
tvanmataṃ samavaṣṭabhya yathā dagdhāstathā kuru || 9 ||
[Analyze grammar]

na hyanyo deva devānāmāpatsu sumahābala |
gatiḥ parāyaṇaṃ vāsti tvāmṛte puruṣottama || 10 ||
[Analyze grammar]

tvaṃ hi nārāyaṇaḥ śrīmānpadmanābhaḥ sanātanaḥ |
tvayāhaṃ sthāpitaścaiva devarājye sanātane || 11 ||
[Analyze grammar]

tadākhyāhi yathātattvaṃ devadeva mama svayam |
asicakrasahāyastvaṃ yudhyase saṃyuge ripum || 12 ||
[Analyze grammar]

evamuktaḥ sa śakreṇa devo nārāyaṇaḥ prabhuḥ |
abravīnna paritrāsaḥ kāryaste śrūyatāṃ ca me || 13 ||
[Analyze grammar]

na tāvadeṣa durvṛttaḥ śakyo daivatadānavaiḥ |
hantuṃ yudhi samāsādya varadānena durjayaḥ || 14 ||
[Analyze grammar]

sarvathā tu mahat karma kariṣyati balotkaṭaḥ |
rakṣaḥ putrasahāyo'sau dṛṣṭametannisargataḥ || 15 ||
[Analyze grammar]

bravīṣi yattu māṃ śakra saṃyuge yotsyasīti ha |
naivāhaṃ pratiyotsye taṃ rāvaṇaṃ rākṣasādhipam || 16 ||
[Analyze grammar]

anihatya ripuṃ viṣṇurna hi pratinivartate |
durlabhaścaiṣa kāmo'dya varamāsādya rākṣase || 17 ||
[Analyze grammar]

pratijānāmi devendra tvatsamīpaṃ śatakrato |
rākṣasasyāhamevāsya bhavitā mṛtyukāraṇam || 18 ||
[Analyze grammar]

ahamenaṃ vadhiṣyāmi rāvaṇaṃ sasutaṃ yudhi |
devatāstoṣayiṣyāmi jñātvā kālamupasthitam || 19 ||
[Analyze grammar]

etasminnantare nādaḥ śuśruve rajanīkṣaye |
tasya rāvaṇasainyasya prayuddhasya samantataḥ || 20 ||
[Analyze grammar]

atha yuddhaṃ samabhavaddevarākṣasayostadā |
ghoraṃ tumulanirhrādaṃ nānāpraharaṇāyudham || 21 ||
[Analyze grammar]

etasminnantare śūrā rākṣasā ghoradarśanāḥ |
yuddhārthamabhyadhāvanta sacivā rāvaṇājñayā || 22 ||
[Analyze grammar]

mārīcaśca prahastaśca mahāpārśvamahodarau |
akampano nikumbhaśca śukaḥ sāraṇa eva ca || 23 ||
[Analyze grammar]

saṃhrādirdhūmaketuśca mahādaṃṣṭro mahāmukhaḥ |
jambumālī mahāmālī virūpākṣaśca rākṣasaḥ || 24 ||
[Analyze grammar]

etaiḥ sarvairmahāvīryairvṛto rākṣasapuṃgavaḥ |
rāvaṇasyāryakaḥ sainyaṃ sumālī praviveśa ha || 25 ||
[Analyze grammar]

sa hi devagaṇān sarvānnānāpraharaṇaiḥ śitaiḥ |
vidhvaṃsayati saṃkruddhaḥ saha taiḥ kṣaṇadācaraiḥ || 26 ||
[Analyze grammar]

etasminnantare śūro vasūnāmaṣṭamo vasuḥ |
sāvitra iti vikhyātaḥ praviveśa mahāraṇam || 27 ||
[Analyze grammar]

tato yuddhaṃ samabhavat surāṇāṃ rākṣasaiḥ saha |
kruddhānāṃ rakṣasāṃ kīrtiṃ samareṣvanivartinām || 28 ||
[Analyze grammar]

tataste rākṣasāḥ śūrā devāṃstān samare sthitān |
nānāpraharaṇairghorairjaghnuḥ śatasahasraśaḥ || 29 ||
[Analyze grammar]

surāstu rākṣasān ghorānmahāvīryān svatejasā |
samare vividhaiḥ śastrairanayanyamasādanam || 30 ||
[Analyze grammar]

etasminnantare śūraḥ sumālī nāma rākṣasaḥ |
nānāpraharaṇaiḥ kruddho raṇamevābhyavartata || 31 ||
[Analyze grammar]

devānāṃ tadbalaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ |
vidhvaṃsayati saṃkruddho vāyurjaladharāniva || 32 ||
[Analyze grammar]

te mahābāṇavarṣaiśca śūlaiḥ prāsaiśca dāruṇaiḥ |
pīḍyamānāḥ surāḥ sarve na vyatiṣṭhan samāhitāḥ || 33 ||
[Analyze grammar]

tato vidrāvyamāṇeṣu tridaśeṣu sumālinā |
vasūnāmaṣṭamo devaḥ sāvitro vyavatiṣṭhata || 34 ||
[Analyze grammar]

saṃvṛtaḥ svairanīkaistu praharantaṃ niśācaram |
vikrameṇa mahātejā vārayāmāsa saṃyuge || 35 ||
[Analyze grammar]

sumattayostayorāsīd yuddhaṃ loke sudāruṇam |
sumālino vasoścaiva samareṣvanivartinoḥ || 36 ||
[Analyze grammar]

tatastasya mahābāṇairvasunā sumahātmanā |
mahān sa pannagarathaḥ kṣaṇena vinipātitaḥ || 37 ||
[Analyze grammar]

hatvā tu saṃyuge tasya rathaṃ bāṇaśataiḥ śitaiḥ |
gadāṃ tasya vadhārthāya vasurjagrāha pāṇinā || 38 ||
[Analyze grammar]

tāṃ pradīptāṃ pragṛhyāśu kāladaṇḍanibhāṃ śubhām |
tasya mūrdhani sāvitraḥ sumālervinipātayat || 39 ||
[Analyze grammar]

tasya mūrdhani solkābhā patantī ca tadā babhau |
sahasrākṣasamutsṛṣṭā girāviva mahāśaniḥ || 40 ||
[Analyze grammar]

tasya naivāsthi kāyo vā na māṃsaṃ dadṛśe tadā |
gadayā bhasmasādbhūto raṇe tasminnipātitaḥ || 41 ||
[Analyze grammar]

taṃ dṛṣṭvā nihataṃ saṃkhye rākṣasāste samantataḥ |
dudruvuḥ sahitāḥ sarve krośamānā mahāsvanam || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 27

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: