Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa jitvā bhrātaraṃ rāma dhanadaṃ rākṣasādhipaḥ |
mahāsenaprasūtiṃ tu yayau śaravaṇaṃ tataḥ || 1 ||
[Analyze grammar]

athāpaśyaddaśagrīvo raukmaṃ śaravaṇaṃ tadā |
gabhastijālasaṃvītaṃ dvitīyamiva bhāskaram || 2 ||
[Analyze grammar]

parvataṃ sa samāsādya kiṃ cid ramyavanāntaram |
apaśyat puṣpakaṃ tatra rāma viṣṭambhitaṃ divi || 3 ||
[Analyze grammar]

viṣṭabdhaṃ puṣpakaṃ dṛṣṭvā kāmagaṃ hyagamaṃ kṛtam |
rākṣasaścintayāmāsa sacivaistaiḥ samāvṛtaḥ || 4 ||
[Analyze grammar]

kimidaṃ yannimittaṃ me na ca gacchati puṣpakam |
parvatasyoparisthasya kasya karma tvidaṃ bhavet || 5 ||
[Analyze grammar]

tato'bravīddaśagrīvaṃ mārīco buddhikovidaḥ |
naitanniṣkāraṇaṃ rājanpuṣpako'yaṃ na gacchati || 6 ||
[Analyze grammar]

tataḥ pārśvamupāgamya bhavasyānucaro balī |
nandīśvara uvācedaṃ rākṣasendramaśaṅkitaḥ || 7 ||
[Analyze grammar]

nivartasva daśagrīva śaile krīḍati śaṃkaraḥ || 8 ||
[Analyze grammar]

suparṇanāgayakṣāṇāṃ daityadānavarakṣasām |
prāṇināmeva sarveṣāmagamyaḥ parvataḥ kṛtaḥ || 9 ||
[Analyze grammar]

sa roṣāttāmranayanaḥ puṣpakādavaruhya ca |
ko'yaṃ śaṃkara ityuktvā śailamūlamupāgamat || 10 ||
[Analyze grammar]

nandīśvaramathāpaśyadavidūrasthitaṃ prabhum |
dīptaṃ śūlamavaṣṭabhya dvitīyamiva śaṃkaram || 11 ||
[Analyze grammar]

sa vānaramukhaṃ dṛṣṭvā tamavajñāya rākṣasaḥ |
prahāsaṃ mumuce maurkhyāt satoya iva toyadaḥ || 12 ||
[Analyze grammar]

saṃkruddho bhagavānnandī śaṃkarasyāparā tanuḥ |
abravīd rākṣasaṃ tatra daśagrīvamupasthitam || 13 ||
[Analyze grammar]

yasmādvānaramūrtiṃ māṃ dṛṣṭvā rākṣasadurmate |
maurkhyāttvamavajānīṣe parihāsaṃ ca muñcasi || 14 ||
[Analyze grammar]

tasmānmadrūpasaṃyuktā madvīryasamatejasaḥ |
utpatsyante vadhārthaṃ hi kulasya tava vānarāḥ || 15 ||
[Analyze grammar]

kiṃ tvidānīṃ mayā śakyaṃ kartuṃ yattvāṃ niśācara |
na hantavyo hatastvaṃ hi pūrvameva svakarmabhiḥ || 16 ||
[Analyze grammar]

acintayitvā sa tadā nandivākyaṃ niśācaraḥ |
parvataṃ taṃ samāsādya vākyametaduvāca ha || 17 ||
[Analyze grammar]

puṣpakasya gatiśchinnā yatkṛte mama gacchataḥ |
tadetacchailamunmūlaṃ karomi tava gopate || 18 ||
[Analyze grammar]

kena prabhāvena bhavastatra krīḍati rājavat |
vijñātavyaṃ na jānīṣe bhayasthānamupasthitam || 19 ||
[Analyze grammar]

evamuktvā tato rājanbhujānprakṣipya parvate |
tolayāmāsa taṃ śailaṃ samṛgavyālapādapam || 20 ||
[Analyze grammar]

tato rāma mahādevaḥ prahasan vīkṣya tatkṛtam |
pādāṅguṣṭhena taṃ śailaṃ pīḍayāmāsa līlayā || 21 ||
[Analyze grammar]

tataste pīḍitāstasya śailasyādho gatā bhujāḥ |
vismitāścābhavaṃstatra sacivāstasya rakṣasaḥ || 22 ||
[Analyze grammar]

rakṣasā tena roṣācca bhujānāṃ pīḍanāttathā |
mukto virāvaḥ sumahāṃstrailokyaṃ yena pūritam || 23 ||
[Analyze grammar]

mānuṣāḥ śabdavitrastā menire lokasaṃkṣayam |
devatāścāpi saṃkṣubdhāścalitāḥ sveṣu karmasu || 24 ||
[Analyze grammar]

tataḥ prīto mahādevaḥ śailāgre viṣṭhitastadā |
muktvā tasya bhujān rājanprāha vākyaṃ daśānanam || 25 ||
[Analyze grammar]

prīto'smi tava vīryācca śauṇḍīryācca niśācara |
ravato vedanā muktaḥ svaraḥ paramadāruṇaḥ || 26 ||
[Analyze grammar]

yasmāl lokatrayaṃ tvetad rāvitaṃ bhayamāgatam |
tasmāttvaṃ rāvaṇo nāma nāmnā tena bhaviṣyasi || 27 ||
[Analyze grammar]

devatā mānuṣā yakṣā ye cānye jagatītale |
evaṃ tvāmabhidhāsyanti rāvaṇaṃ lokarāvaṇam || 28 ||
[Analyze grammar]

gaccha paulastya visrabdhaḥ pathā yena tvamicchasi |
mayā tvamabhyanujñāto rākṣasādhipa gamyatām || 29 ||
[Analyze grammar]

sākṣānmaheśvareṇaivaṃ kṛtanāmā sa rāvaṇaḥ |
abhivādya mahādevaṃ vimānaṃ tat samāruhat || 30 ||
[Analyze grammar]

tato mahītale rāma paricakrāma rāvaṇaḥ |
kṣatriyān sumahāvīryānbādhamānastatastataḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 16

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: