Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ sa sacivaiḥ sārdhaṃ ṣaḍbhirnityaṃ balotkaṭaiḥ |
mahodaraprahastābhyāṃ mārīcaśukasāraṇaiḥ || 1 ||
[Analyze grammar]

dhūmrākṣeṇa ca vīreṇa nityaṃ samaragṛdhnunā |
vṛtaḥ saṃprayayau śrīmān krodhāl lokāndahanniva || 2 ||
[Analyze grammar]

purāṇi sa nadīḥ śailān vanānyupavanāni ca |
atikramya muhūrtena kailāsaṃ girimāviśat || 3 ||
[Analyze grammar]

taṃ niviṣṭaṃ girau tasmin rākṣasendraṃ niśamya tu |
rājño bhrātāyamityuktvā gatā yatra dhaneśvaraḥ || 4 ||
[Analyze grammar]

gatvā tu sarvamācakhyurbhrātustasya viniścayam |
anujñātā yayuścaiva yuddhāya dhanadena te || 5 ||
[Analyze grammar]

tato balasya saṃkṣobhaḥ sāgarasyeva vardhataḥ |
abhūnnairṛtarājasya giriṃ saṃcālayanniva || 6 ||
[Analyze grammar]

tato yuddhaṃ samabhavad yakṣarākṣasasaṃkulam |
vyathitāścābhavaṃstatra sacivāstasya rakṣasaḥ || 7 ||
[Analyze grammar]

taṃ dṛṣṭvā tādṛśaṃ sainyaṃ daśagrīvo niśācaraḥ |
harṣānnādaṃ tataḥ kṛtvā roṣāt samabhivartata || 8 ||
[Analyze grammar]

ye tu te rākṣasendrasya sacivā ghoravikramaḥ |
te sahasraṃ sahasrāṇāmekaikaṃ samayodhayan || 9 ||
[Analyze grammar]

tato gadābhiḥ parighairasibhiḥ śaktitomaraiḥ |
vadhyamāno daśagrīvastat sainyaṃ samagāhata || 10 ||
[Analyze grammar]

tairnirucchvāsavattatra vadhyamāno daśānanaḥ |
varṣamāṇairiva ghanairyakṣendraiḥ saṃnirudhyata || 11 ||
[Analyze grammar]

sa durātmā samudyamya kāladaṇḍopamāṃ gadām |
praviveśa tataḥ sainyaṃ nayanyakṣānyamakṣayam || 12 ||
[Analyze grammar]

sa kakṣamiva vistīrṇaṃ śuṣkendhanasamākulam |
vātenāgnirivāyatto'dahat sainyaṃ sudāruṇam || 13 ||
[Analyze grammar]

taistu tasya mṛdhe'mātyairmahodaraśukādibhiḥ |
alpāvaśiṣṭāste yakṣāḥ kṛtā vātairivāmbudāḥ || 14 ||
[Analyze grammar]

ke cittvāyudhabhagnāṅgāḥ patitāḥ samarakṣitau |
oṣṭhān svadaśanaistīkṣṇairdaṃśanto bhuvi pātitāḥ || 15 ||
[Analyze grammar]

bhayādanyonyamāliṅgya bhraṣṭaśastrā raṇājire |
niṣeduste tadā yakṣāḥ kūlā jalahatā iva || 16 ||
[Analyze grammar]

hatānāṃ svargasaṃsthānāṃ yudhyatāṃ pṛthivītale |
prekṣatāmṛṣisaṃghānāṃ na babhūvāntaraṃ divi || 17 ||
[Analyze grammar]

etasminnantare rāma vistīrṇabalavāhanaḥ |
agamat sumahānyakṣo nāmnā saṃyodhakaṇṭakaḥ || 18 ||
[Analyze grammar]

tena yakṣeṇa mārīco viṣṇuneva samāhataḥ |
patitaḥ pṛthivīṃ bheje kṣīṇapuṇya ivāmbarāt || 19 ||
[Analyze grammar]

prāptasaṃjño muhūrtena viśramya ca niśācaraḥ |
taṃ yakṣaṃ yodhayāmāsa sa ca bhagnaḥ pradudruve || 20 ||
[Analyze grammar]

tataḥ kāñcanacitrāṅgaṃ vaidūryarajatokṣitam |
maryādāṃ dvārapālānāṃ toraṇaṃ tat samāviśat || 21 ||
[Analyze grammar]

tato rāma daśagrīvaṃ praviśantaṃ niśācaram |
sūryabhānuriti khyāto dvārapālo nyavārayat || 22 ||
[Analyze grammar]

tatastoraṇamutpāṭya tena yakṣeṇa tāḍitaḥ |
rākṣaso yakṣasṛṣṭena toraṇena samāhataḥ |
na kṣitiṃ prayayau rāma varāt salilayoninaḥ || 23 ||
[Analyze grammar]

sa tu tenaiva taṃ yakṣaṃ toraṇena samāhanat |
nādṛśyata tadā yakṣo bhasma tena kṛtastu saḥ || 24 ||
[Analyze grammar]

tataḥ pradudruvuḥ sarve yakṣā dṛṣṭvā parākramam |
tato nadīrguhāścaiva viviśurbhayapīḍitāḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 14

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: