Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

pravṛtte saṃkule tasmin ghore vīrajanakṣaye |
aṅgadaḥ kampanaṃ vīramāsasāda raṇotsukaḥ || 1 ||
[Analyze grammar]

āhūya so'ṅgadaṃ kopāttāḍayāmāsa vegitaḥ |
gadayā kampanaḥ pūrvaṃ sa cacāla bhṛśāhataḥ || 2 ||
[Analyze grammar]

sa saṃjñāṃ prāpya tejasvī cikṣepa śikharaṃ gireḥ |
arditaśca prahāreṇa kampanaḥ patito bhuvi || 3 ||
[Analyze grammar]

hatapravīrā vyathitā rākṣasendracamūstadā |
jagāmābhimukhī sā tu kumbhakarṇasuto yataḥ |
āpatantīṃ ca vegena kumbhastāṃ sāntvayaccamūm || 4 ||
[Analyze grammar]

sa dhanurdhanvināṃ śreṣṭhaḥ pragṛhya susamāhitaḥ |
mumocāśīviṣaprakhyāñ śarāndehavidāraṇān || 5 ||
[Analyze grammar]

tasya tacchuśubhe bhūyaḥ saśaraṃ dhanuruttamam |
vidyudairāvatārciṣmaddvitīyendradhanuryathā || 6 ||
[Analyze grammar]

ākarṇakṛṣṭamuktena jaghāna dvividaṃ tadā |
tena hāṭakapuṅkhena patriṇā patravāsasā || 7 ||
[Analyze grammar]

sahasābhihatastena vipramuktapadaḥ sphuran |
nipapātādrikūṭābho vihvalaḥ plavagottamaḥ || 8 ||
[Analyze grammar]

maindastu bhrātaraṃ dṛṣṭvā bhagnaṃ tatra mahāhave |
abhidudrāva vegena pragṛhya mahatīṃ śilām || 9 ||
[Analyze grammar]

tāṃ śilāṃ tu pracikṣepa rākṣasāya mahābalaḥ |
bibheda tāṃ śilāṃ kumbhaḥ prasannaiḥ pañcabhiḥ śaraiḥ || 10 ||
[Analyze grammar]

saṃdhāya cānyaṃ sumukhaṃ śaramāśīviṣopamam |
ājaghāna mahātejā vakṣasi dvividāgrajam || 11 ||
[Analyze grammar]

sa tu tena prahāreṇa maindo vānarayūthapaḥ |
marmaṇyabhihatastena papāta bhuvi mūrchitaḥ || 12 ||
[Analyze grammar]

aṅgado mātulau dṛṣṭvā patitau tau mahābalau |
abhidudrāva vegena kumbhamudyatakārmukam || 13 ||
[Analyze grammar]

tamāpatantaṃ vivyādha kumbhaḥ pañcabhirāyasaiḥ |
tribhiścānyaiḥ śitairbāṇairmātaṃgamiva tomaraiḥ || 14 ||
[Analyze grammar]

so'ṅgadaṃ vividhairbāṇaiḥ kumbho vivyādha vīryavān |
akuṇṭhadhārairniśitaistīkṣṇaiḥ kanakabhūṣaṇaiḥ || 15 ||
[Analyze grammar]

aṅgadaḥ pratividdhāṅgo vāliputro na kampate |
śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha || 16 ||
[Analyze grammar]

sa praciccheda tān sarvānbibheda ca punaḥ śilāḥ |
kumbhakarṇātmajaḥ śrīmān vāliputrasamīritān || 17 ||
[Analyze grammar]

āpatantaṃ ca saṃprekṣya kumbho vānarayūthapam |
bhruvorvivyādha bāṇābhyāmulkābhyāmiva kuñjaram || 18 ||
[Analyze grammar]

aṅgadaḥ pāṇinā netre pidhāya rudhirokṣite |
sālamāsannamekena parijagrāha pāṇinā || 19 ||
[Analyze grammar]

tamindraketupratimaṃ vṛkṣaṃ mandarasaṃnibham |
samutsṛjantaṃ vegena paśyatāṃ sarvarakṣasām || 20 ||
[Analyze grammar]

sa ciccheda śitairbāṇaiḥ saptabhiḥ kāyabhedanaiḥ |
aṅgado vivyathe'bhīkṣṇaṃ sasāda ca mumoha ca || 21 ||
[Analyze grammar]

aṅgadaṃ vyathitaṃ dṛṣṭvā sīdantamiva sāgare |
durāsadaṃ hariśreṣṭhā rāghavāya nyavedayan || 22 ||
[Analyze grammar]

rāmastu vyathitaṃ śrutvā vāliputraṃ mahāhave |
vyādideśa hariśreṣṭhāñjāmbavatpramukhāṃstataḥ || 23 ||
[Analyze grammar]

te tu vānaraśārdūlāḥ śrutvā rāmasya śāsanam |
abhipetuḥ susaṃkruddhāḥ kumbhamudyatakārmukam || 24 ||
[Analyze grammar]

tato drumaśilāhastāḥ kopasaṃraktalocanāḥ |
rirakṣiṣanto'bhyapatannaṅgadaṃ vānararṣabhāḥ || 25 ||
[Analyze grammar]

jāmbavāṃśca suṣeṇaśca vegadarśī ca vānaraḥ |
kumbhakarṇātmajaṃ vīraṃ kruddhāḥ samabhidudruvuḥ || 26 ||
[Analyze grammar]

samīkṣyātatatastāṃstu vānarendrānmahābalān |
āvavāra śaraugheṇa nageneva jalāśayam || 27 ||
[Analyze grammar]

tasya bāṇacayaṃ prāpya na śokerativartitum |
vānarendrā mahātmāno velāmiva mahodadhiḥ || 28 ||
[Analyze grammar]

tāṃstu dṛṣṭvā harigaṇāñ śaravṛṣṭibhirarditān |
aṅgadaṃ pṛṣṭhataḥ kṛtvā bhrātṛjaṃ plavageśvaraḥ || 29 ||
[Analyze grammar]

abhidudrāva vegena sugrīvaḥ kumbhamāhave |
śailasānu caraṃ nāgaṃ vegavāniva kesarī || 30 ||
[Analyze grammar]

utpāṭya ca mahāśailānaśvakarṇāndhavānbahūn |
anyāṃśca vividhān vṛkṣāṃścikṣepa ca mahābalaḥ || 31 ||
[Analyze grammar]

tāṃ chādayantīmākāśaṃ vṛkṣavṛṣṭiṃ durāsadām |
kumbhakarṇātmajaḥ śrīmāṃściccheda niśitaiḥ śaraiḥ || 32 ||
[Analyze grammar]

abhilakṣyeṇa tīvreṇa kumbhena niśitaiḥ śaraiḥ |
ācitāste drumā rejuryathā ghorāḥ śataghnayaḥ || 33 ||
[Analyze grammar]

drumavarṣaṃ tu tacchinnaṃ dṛṣṭvā kumbhena vīryavān |
vānarādhipatiḥ śrīmānmahāsattvo na vivyathe || 34 ||
[Analyze grammar]

nirbhidyamānaḥ sahasā sahamānaśca tāñ śarān |
kumbhasya dhanurākṣipya babhañjendradhanuḥprabham || 35 ||
[Analyze grammar]

avaplutya tataḥ śīghraṃ kṛtvā karma suduṣkaram |
abravīt kupitaḥ kumbhaṃ bhagnaśṛṅgamiva dvipam || 36 ||
[Analyze grammar]

nikumbhāgraja vīryaṃ te bāṇavegaṃ tadadbhutam |
saṃnatiśca prabhāvaśca tava vā rāvaṇasya vā || 37 ||
[Analyze grammar]

prahrādabalivṛtraghnakuberavaruṇopama |
ekastvamanujāto'si pitaraṃ balavattaraḥ || 38 ||
[Analyze grammar]

tvāmevaikaṃ mahābāhuṃ śūlahastamariṃdamam |
tridaśā nātivartante jitendriyamivādhayaḥ || 39 ||
[Analyze grammar]

varadānāt pitṛvyaste sahate devadānavān |
kumbhakarṇastu vīryeṇa sahate ca surāsurān || 40 ||
[Analyze grammar]

dhanuṣīndrajitastulyaḥ pratāpe rāvaṇasya ca |
tvamadya rakṣasāṃ loke śreṣṭho'si balavīryataḥ || 41 ||
[Analyze grammar]

mahāvimardaṃ samare mayā saha tavādbhutam |
adya bhūtāni paśyantu śakraśambarayoriva || 42 ||
[Analyze grammar]

kṛtamapratimaṃ karma darśitaṃ cāstrakauśalam |
pātitā harivīrāśca tvayaite bhīmavikramāḥ || 43 ||
[Analyze grammar]

upālambhabhayāccāpi nāsi vīra mayā hataḥ |
kṛtakarmā pariśrānto viśrāntaḥ paśya me balam || 44 ||
[Analyze grammar]

tena sugrīvavākyena sāvamānena mānitaḥ |
agnerājyahutasyeva tejastasyābhyavardhata || 45 ||
[Analyze grammar]

tataḥ kumbhaḥ samutpatya sugrīvamabhipadya ca |
ājaghānorasi kruddho vajravegena muṣṭinā || 46 ||
[Analyze grammar]

tasya carma ca pusphoṭa saṃjajñe cāsya śoṇitam |
sa ca muṣṭirmahāvegaḥ pratijaghne'sthimaṇḍale || 47 ||
[Analyze grammar]

tadā vegena tatrāsīttejaḥ prajvālitaṃ muhuḥ |
vajraniṣpeṣasaṃjātajvālā merau yathā girau || 48 ||
[Analyze grammar]

sa tatrābhihatastena sugrīvo vānararṣabhaḥ |
muṣṭiṃ saṃvartayāmāsa vajrakalpaṃ mahābalaḥ || 49 ||
[Analyze grammar]

arciḥsahasravikacaṃ ravimaṇḍalasaprabham |
sa muṣṭiṃ pātayāmāsa kumbhasyorasi vīryavān || 50 ||
[Analyze grammar]

muṣṭinābhihatastena nipapātāśu rākṣasaḥ |
lohitāṅga ivākāśāddīptaraśmiryadṛcchayā || 51 ||
[Analyze grammar]

kumbhasya patato rūpaṃ bhagnasyorasi muṣṭinā |
babhau rudrābhipannasya yathārūpaṃ gavāṃ pateḥ || 52 ||
[Analyze grammar]

tasmin hate bhīmaparākrameṇa plavaṃgamānāmṛṣabheṇa yuddhe |
mahī saśailā savanā cacāla bhayaṃ ca rakṣāṃsyadhikaṃ viveśa || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 63

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: