Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

te nivṛttā mahākāyāḥ śrutvāṅgadavacastadā |
naiṣṭhikīṃ buddhimāsthāya sarve saṃgrāmakāṅkṣiṇaḥ || 1 ||
[Analyze grammar]

samudīritavīryāste samāropitavikramāḥ |
paryavasthāpitā vākyairaṅgadena valīmukhāḥ || 2 ||
[Analyze grammar]

prayātāśca gatā harṣaṃ maraṇe kṛtaniścayāḥ |
cakruḥ sutumulaṃ yuddhaṃ vānarāstyaktajīvitāḥ || 3 ||
[Analyze grammar]

atha vṛkṣānmahākāyāḥ sānūni sumahānti ca |
vānarāstūrṇamudyamya kumbhakarṇamabhidravan || 4 ||
[Analyze grammar]

sa kumbhakarṇaḥ saṃkruddho gadāmudyamya vīryavān |
ardayan sumahākāyaḥ samantādvyākṣipad ripūn || 5 ||
[Analyze grammar]

śatāni sapta cāṣṭau ca sahasrāṇi ca vānarāḥ |
prakīrṇāḥ śerate bhūmau kumbhakarṇena pothitāḥ || 6 ||
[Analyze grammar]

ṣoḍaśāṣṭau ca daśa ca viṃśattriṃśattathaiva ca |
parikṣipya ca bāhubhyāṃ khādan viparidhāvati |
bhakṣayanbhṛśasaṃkruddho garuḍaḥ pannagāniva || 7 ||
[Analyze grammar]

hanūmāñ śailaśṛṅgāṇi vṛkṣāṃśca vividhānbahūn |
vavarṣa kumbhakarṇasya śirasyambaramāsthitaḥ || 8 ||
[Analyze grammar]

tāni parvataśṛṅgāṇi śūlena tu bibheda ha |
babhañja vṛkṣavarṣaṃ ca kumbhakarṇo mahābalaḥ || 9 ||
[Analyze grammar]

tato harīṇāṃ tadanīkamugraṃ dudrāva śūlaṃ niśitaṃ pragṛhya |
tasthau tato'syāpatataḥ purastānmahīdharāgraṃ hanumānpragṛhya || 10 ||
[Analyze grammar]

sa kumbhakarṇaṃ kupito jaghāna vegena śailottamabhīmakāyam |
sa cukṣubhe tena tadābhibūto medārdragātro rudhirāvasiktaḥ || 11 ||
[Analyze grammar]

sa śūlamāvidhya taḍitprakāśaṃ giriṃ yathā prajvalitāgraśṛṅgam |
bāhvantare mārutimājaghāna guho'calaṃ krauñcamivograśaktyā || 12 ||
[Analyze grammar]

sa śūlanirbhinna mahābhujāntaraḥ pravihvalaḥ śoṇitamudvamanmukhāt |
nanāda bhīmaṃ hanumānmahāhave yugāntameghastanitasvanopamam || 13 ||
[Analyze grammar]

tato vineduḥ sahasā prahṛṣṭā rakṣogaṇāstaṃ vyathitaṃ samīkṣya |
plavaṃgamāstu vyathitā bhayārtāḥ pradudruvuḥ saṃyati kumbhakarṇāt || 14 ||
[Analyze grammar]

nīlaścikṣepa śailāgraṃ kumbhakarṇāya dhīmate |
tamāpatantaṃ saṃprekṣya muṣṭinābhijaghāna ha || 15 ||
[Analyze grammar]

muṣṭiprahārābhihataṃ tacchailāgraṃ vyaśīryata |
savisphuliṅgaṃ sajvālaṃ nipapāta mahītale || 16 ||
[Analyze grammar]

ṛṣabhaḥ śarabho nīlo gavākṣo gandhamādanaḥ |
pañcavānaraśārdūlāḥ kumbhakarṇamupādravan || 17 ||
[Analyze grammar]

śailairvṛkṣaistalaiḥ pādairmuṣṭibhiśca mahābalāḥ |
kumbhakarṇaṃ mahākāyaṃ sarvato'bhinijaghnire || 18 ||
[Analyze grammar]

sparśāniva prahārāṃstān vedayāno na vivyathe |
ṛṣabhaṃ tu mahāvegaṃ bāhubhyāṃ pariṣasvaje || 19 ||
[Analyze grammar]

kumbhakarṇabhujābhyāṃ tu pīḍito vānararṣabhaḥ |
nipapātarṣabho bhīmaḥ pramukhāgataśoṇitaḥ || 20 ||
[Analyze grammar]

muṣṭinā śarabhaṃ hatvā jānunā nīlamāhave |
ājaghāna gavākṣaṃ ca talenendraripustadā || 21 ||
[Analyze grammar]

dattapraharavyathitā mumuhuḥ śoṇitokṣitāḥ |
nipetuste tu medinyāṃ nikṛttā iva kiṃśukāḥ || 22 ||
[Analyze grammar]

teṣu vānaramukhyeṣu patiteṣu mahātmasu |
vānarāṇāṃ sahasrāṇi kumbhakarṇaṃ pradudruvuḥ || 23 ||
[Analyze grammar]

taṃ śailamiva śailābhāḥ sarve tu plavagarṣabhāḥ |
samāruhya samutpatya dadaṃśuśca mahābalāḥ || 24 ||
[Analyze grammar]

taṃ nakhairdaśanaiścāpi muṣṭibhirjānubhistathā |
kumbhakarṇaṃ mahākāyaṃ te jaghnuḥ plavagarṣabhāḥ || 25 ||
[Analyze grammar]

sa vānarasahasraistairācitaḥ parvatopamaḥ |
rarāja rākṣasavyāghro girirātmaruhairiva || 26 ||
[Analyze grammar]

bāhubhyāṃ vānarān sarvānpragṛhya sa mahābalaḥ |
bhakṣayāmāsa saṃkruddho garuḍaḥ pannagāniva || 27 ||
[Analyze grammar]

prakṣiptāḥ kumbhakarṇena vaktre pātālasaṃnibhe |
nāsā puṭābhyāṃ nirjagmuḥ karṇābhyāṃ caiva vānarāḥ || 28 ||
[Analyze grammar]

bhakṣayanbhṛśasaṃkruddho harīnparvatasaṃnibhaḥ |
babhañja vānarān sarvān saṃkruddho rākṣasottamaḥ || 29 ||
[Analyze grammar]

māṃsaśoṇitasaṃkledāṃ bhūmiṃ kurvan sa rākṣasaḥ |
cacāra harisainyeṣu kālāgniriva mūrchitaḥ || 30 ||
[Analyze grammar]

vajrahasto yathā śakraḥ pāśahasta ivāntakaḥ |
śūlahasto babhau tasmin kumbhakarṇo mahābalaḥ || 31 ||
[Analyze grammar]

yathā śuṣkāṇyaraṇyāni grīṣme dahati pāvakaḥ |
tathā vānarasainyāni kumbhakarṇo vinirdahat || 32 ||
[Analyze grammar]

tataste vadhyamānāstu hatayūthā vināyakāḥ |
vānarā bhayasaṃvignā vinedurvisvaraṃ bhṛśam || 33 ||
[Analyze grammar]

anekaśo vadhyamānāḥ kumbhakarṇena vānarāḥ |
rāghavaṃ śaraṇaṃ jagmurvyathitāḥ khinnacetasaḥ || 34 ||
[Analyze grammar]

tamāpatantaṃ saṃprekṣya kumbhakarṇaṃ mahābalam |
utpapāta tadā vīraḥ sugrīvo vānarādhipaḥ || 35 ||
[Analyze grammar]

sa parvatāgramutkṣipya samāvidhya mahākapiḥ |
abhidudrāva vegena kumbhakarṇaṃ mahābalam || 36 ||
[Analyze grammar]

tamāpatantaṃ saṃprekṣya kumbhakarṇaḥ plavaṃgamam |
tasthau vivṛtasarvāṅgo vānarendrasya saṃmukhaḥ || 37 ||
[Analyze grammar]

kapiśoṇitadigdhāṅgaṃ bhakṣayantaṃ mahākapīn |
kumbhakarṇaṃ sthitaṃ dṛṣṭvā sugrīvo vākyamabravīt || 38 ||
[Analyze grammar]

pātitāśca tvayā vīrāḥ kṛtaṃ karma suduṣkaram |
bhakṣitāni ca sainyāni prāptaṃ te paramaṃ yaśaḥ || 39 ||
[Analyze grammar]

tyaja tadvānarānīkaṃ prākṛtaiḥ kiṃ kariṣyasi |
sahasvaikaṃ nipātaṃ me parvatasyāsya rākṣasa || 40 ||
[Analyze grammar]

tadvākyaṃ harirājasya sattvadhairyasamanvitam |
śrutvā rākṣasaśārdūlaḥ kumbhakarṇo'bravīdvacaḥ || 41 ||
[Analyze grammar]

prajāpatestu pautrastvaṃ tathaivarkṣarajaḥsutaḥ |
śrutapauruṣasaṃpannastasmādgarjasi vānara || 42 ||
[Analyze grammar]

sa kumbhakarṇasya vaco niśamya vyāvidhya śailaṃ sahasā mumoca |
tenājaghānorasi kumbhakarṇaṃ śailena vajrāśanisaṃnibhena || 43 ||
[Analyze grammar]

tacchailaśṛṅgaṃ sahasā vikīrṇaṃ bhujāntare tasya tadā viśāle |
tato viṣeduḥ sahasā plavaṃgamā rakṣogaṇāścāpi mudā vineduḥ || 44 ||
[Analyze grammar]

sa śailaśṛṅgābhihataścukopa nanāda kopācca vivṛtya vaktram |
vyāvidhya śūlaṃ ca taḍitprakāśaṃ cikṣepa haryṛkṣapatervadhāya || 45 ||
[Analyze grammar]

tat kumbhakarṇasya bhujapraviddhaṃ śūlaṃ śitaṃ kāñcanadāmajuṣṭam |
kṣipraṃ samutpatya nigṛhya dorbhyāṃ babhañja vegena suto'nilasya || 46 ||
[Analyze grammar]

kṛtaṃ bhārasahasrasya śūlaṃ kālāyasaṃ mahat |
babhañja janaumāropya prahṛṣṭaḥ plavagarṣabhaḥ || 47 ||
[Analyze grammar]

sa tattadā bhagnamavekṣya śūlaṃ cukopa rakṣo'dhipatirmahātmā |
utpāṭya laṅkāmalayāt sa śṛṅgaṃ jaghāna sugrīvamupetya tena || 48 ||
[Analyze grammar]

sa śailaśṛṅgābhihato visaṃjñaḥ papāta bhūmau yudhi vānarendraḥ |
taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ || 49 ||
[Analyze grammar]

tamabhyupetyādbhutaghoravīryaṃ sa kumbhakarṇo yudhi vānarendram |
jahāra sugrīvamabhipragṛhya yathānilo meghamatipracaṇḍaḥ || 50 ||
[Analyze grammar]

sa taṃ mahāmeghanikāśarūpamutpāṭya gacchanyudhi kumbhakarṇaḥ |
rarāja merupratimānarūpo meruryathātyucchritaghoraśṛṅgaḥ || 51 ||
[Analyze grammar]

tataḥ samutpāṭya jagāma vīraḥ saṃstūyamāno yudhi rākṣasendraiḥ |
śṛṇvanninādaṃ tridaśālayānāṃ plavaṃgarājagrahavismitānām || 52 ||
[Analyze grammar]

tatastamādāya tadā sa mene harīndramindropamamindravīryaḥ |
asmin hṛte sarvamidaṃ hṛtaṃ syāt sarāghavaṃ sainyamitīndraśatruḥ || 53 ||
[Analyze grammar]

vidrutāṃ vāhinīṃ dṛṣṭvā vānarāṇāṃ tatastataḥ |
kumbhakarṇena sugrīvaṃ gṛhītaṃ cāpi vānaram || 54 ||
[Analyze grammar]

hanūmāṃścintayāmāsa matimānmārutātmajaḥ |
evaṃ gṛhīte sugrīve kiṃ kartavyaṃ mayā bhavet || 55 ||
[Analyze grammar]

yadvai nyāyyaṃ mayā kartuṃ tat kariṣyāmi sarvathā |
bhūtvā parvatasaṃkāśo nāśayiṣyāmi rākṣasaṃ || 56 ||
[Analyze grammar]

mayā hate saṃyati kumbhakarṇe mahābale muṣṭiviśīrṇadehe |
vimocite vānarapārthive ca bhavantu hṛṣṭāḥ pravagāḥ samagrāḥ || 57 ||
[Analyze grammar]

atha vā svayamapyeṣa mokṣaṃ prāpsyati pārthivaḥ |
gṛhīto'yaṃ yadi bhavettridaśaiḥ sāsuroragaiḥ || 58 ||
[Analyze grammar]

manye na tāvadātmānaṃ budhyate vānarādhipaḥ |
śailaprahārābhihataḥ kumbhakarṇena saṃyuge || 59 ||
[Analyze grammar]

ayaṃ muhūrtāt sugrīvo labdhasaṃjño mahāhave |
ātmano vānarāṇāṃ ca yat pathyaṃ tat kariṣyati || 60 ||
[Analyze grammar]

mayā tu mokṣitasyāsya sugrīvasya mahātmanaḥ |
aprītaśca bhavet kaṣṭā kīrtināśaśca śāśvataḥ || 61 ||
[Analyze grammar]

tasmānmuhūrtaṃ kāṅkṣiṣye vikramaṃ pārthivasya naḥ |
bhinnaṃ ca vānarānīkaṃ tāvadāśvāsayāmyaham || 62 ||
[Analyze grammar]

ityevaṃ cintayitvā tu hanūmānmārutātmajaḥ |
bhūyaḥ saṃstambhayāmāsa vānarāṇāṃ mahācamūm || 63 ||
[Analyze grammar]

sa kumbhakarṇo'tha viveśa laṅkāṃ sphurantamādāya mahāhariṃ tam |
vimānacaryāgṛhagopurasthaiḥ puṣpāgryavarṣairavakīryamāṇaḥ || 64 ||
[Analyze grammar]

tataḥ sa saṃjñāmupalabhya kṛcchrādbalīyasastasya bhujāntarasthaḥ |
avekṣamāṇaḥ purarājamārgaṃ vicintayāmāsa muhurmahātmā || 65 ||
[Analyze grammar]

evaṃ gṛhītena kathaṃ nu nāma śakyaṃ mayā saṃprati kartumadya |
tathā kariṣyāmi yathā harīṇāṃ bhaviṣyatīṣṭaṃ ca hitaṃ ca kāryam || 66 ||
[Analyze grammar]

tataḥ karāgraiḥ sahasā sametya rājā harīṇāmamarendraśatroḥ |
nakhaiśca karṇau daśanaiśca nāsāṃ dadaṃśa pārśveṣu ca kumbhakarṇam || 67 ||
[Analyze grammar]

sa kumbhakarṇau hṛtakarṇanāso vidāritastena vimarditaśca |
roṣābhibhūtaḥ kṣatajārdragātraḥ sugrīvamāvidhya pipeṣa bhūmau || 68 ||
[Analyze grammar]

sa bhūtale bhīmabalābhipiṣṭaḥ surāribhistairabhihanyamānaḥ |
jagāma khaṃ vegavadabhyupetya punaśca rāmeṇa samājagāma || 69 ||
[Analyze grammar]

karṇanāsā vihīnasya kumbhakarṇo mahābalaḥ |
rarāja śoṇitotsikto giriḥ prasravaṇairiva || 70 ||
[Analyze grammar]

tataḥ sa puryāḥ sahasā mahātmā niṣkramya tadvānarasainyamugram |
babhakṣa rakṣo yudhi kumbhakarṇaḥ prajā yugāntāgniriva pradīptaḥ || 71 ||
[Analyze grammar]

bubhukṣitaḥ śoṇitamāṃsagṛdhnuḥ praviśya tadvānarasainyamugram |
cakhāda rakṣāṃsi harīnpiśācānṛkṣāṃśca mohād yudhi kumbhakarṇaḥ || 72 ||
[Analyze grammar]

ekaṃ dvau trīnbahūn kruddho vānarān saha rākṣasaiḥ |
samādāyaikahastena pracikṣepa tvaranmukhe || 73 ||
[Analyze grammar]

saṃprasravaṃstadā medaḥ śoṇitaṃ ca mahābalaḥ |
vadhyamāno nagendrāgrairbhakṣayāmāsa vānarān |
te bhakṣyamāṇā harayo rāmaṃ jagmustadā gatim || 74 ||
[Analyze grammar]

tasmin kāle sumitrāyāḥ putraḥ parabalārdanaḥ |
cakāra lakṣmaṇaḥ kruddho yuddhaṃ parapuraṃjayaḥ || 75 ||
[Analyze grammar]

sa kumbhakarṇasya śarāñ śarīre sapta vīryavān |
nicakhānādade cānyān visasarja ca lakṣmaṇaḥ || 76 ||
[Analyze grammar]

atikramya ca saumitriṃ kumbhakarṇo mahābalaḥ |
rāmamevābhidudrāva dārayanniva medinīm || 77 ||
[Analyze grammar]

atha dāśarathī rāmo raudramastraṃ prayojayan |
kumbhakarṇasya hṛdaye sasarja niśitāñ śarān || 78 ||
[Analyze grammar]

tasya rāmeṇa viddhasya sahasābhipradhāvataḥ |
aṅgāramiśrāḥ kruddhasya mukhānniścerurarciṣaḥ || 79 ||
[Analyze grammar]

tasyorasi nimagnāśca śarā barhiṇavāsasaḥ |
hastāccāsya paribhraṣṭā papātorvyāṃ mahāgadā || 80 ||
[Analyze grammar]

sa nirāyudhamātmānaṃ yadā mene mahābalaḥ |
muṣṭibhyāṃ cāraṇābhyāṃ ca cakāra kadanaṃ mahat || 81 ||
[Analyze grammar]

sa bāṇairatividdhāṅgaḥ kṣatajena samukṣitaḥ |
rudhiraṃ parisusrāva giriḥ prasravaṇāniva || 82 ||
[Analyze grammar]

sa tīvreṇa ca kopena rudhireṇa ca mūrchitaḥ |
vānarān rākṣasānṛkṣān khādan viparidhāvati || 83 ||
[Analyze grammar]

tasmin kāle sa dharmātmā lakṣmaṇo rāmamabravīt |
kumbhakarṇavadhe yukto yogānparimṛśanbahūn || 84 ||
[Analyze grammar]

naivāyaṃ vānarān rājanna vijānāti rākṣasān |
mattaḥ śoṇitagandhena svānparāṃścaiva khādati || 85 ||
[Analyze grammar]

sādhvenamadhirohantu sarvato vānararṣabhāḥ |
yūthapāśca yathāmukhyāstiṣṭhantvasya samantataḥ || 86 ||
[Analyze grammar]

apyayaṃ durmatiḥ kāle gurubhāraprapīḍitaḥ |
prapatan rākṣaso bhūmau nānyān hanyāt plavaṃgamān || 87 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ |
te samāruruhurhṛṣṭāḥ kumbhakarṇaṃ plavaṃgamāḥ || 88 ||
[Analyze grammar]

kumbhakarṇastu saṃkruddhaḥ samārūḍhaḥ plavaṃgamaiḥ |
vyadhūnayattān vegena duṣṭahastīva hastipān || 89 ||
[Analyze grammar]

tāndṛṣṭvā nirdhūtān rāmo ruṣṭo'yamiti rākṣasaḥ |
samutpapāta vegena dhanuruttamamādade || 90 ||
[Analyze grammar]

sa cāpamādāya bhujaṃgakalpaṃ dṛḍhajyamugraṃ tapanīyacitram |
harīn samāśvāsya samutpapāta rāmo nibaddhottamatūṇabāṇaḥ || 91 ||
[Analyze grammar]

sa vānaragaṇaistaistu vṛtaḥ paramadurjayaḥ |
lakṣmaṇānucaro rāmaḥ saṃpratasthe mahābalaḥ || 92 ||
[Analyze grammar]

sa dadarśa mahātmānaṃ kirīṭinamariṃdamam |
śoṇitāplutasarvāṅgaṃ kumbhakarṇaṃ mahābalam || 93 ||
[Analyze grammar]

sarvān samabhidhāvantaṃ yathāruṣṭaṃ diśā gajam |
mārgamāṇaṃ harīn kruddhaṃ rākṣasaiḥ parivāritam || 94 ||
[Analyze grammar]

vindhyamandarasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam |
sravantaṃ rudhiraṃ vaktrādvarṣameghamivotthitam || 95 ||
[Analyze grammar]

jihvayā parilihyantaṃ śoṇitaṃ śoṇitokṣitam |
mṛdnantaṃ vānarānīkaṃ kālāntakayamopamam || 96 ||
[Analyze grammar]

taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ pradīptānalavarcasaṃ |
visphārayāmāsa tadā kārmukaṃ puruṣarṣabhaḥ || 97 ||
[Analyze grammar]

sa tasya cāpanirghoṣāt kupito nairṛtarṣabhaḥ |
amṛṣyamāṇastaṃ ghoṣamabhidudrāva rāghavam || 98 ||
[Analyze grammar]

tatastu vātoddhatameghakalpaṃ bhujaṃgarājottamabhogabāhum |
tamāpatantaṃ dharaṇīdharābhamuvāca rāmo yudhi kumbhakarṇam || 99 ||
[Analyze grammar]

āgaccha rakṣo'dhipamā viṣādamavasthito'haṃ pragṛhītacāpaḥ |
avehi māṃ śakrasapatna rāmamayaṃ muhūrtādbhavitā vicetāḥ || 100 ||
[Analyze grammar]

rāmo'yamiti vijñāya jahāsa vikṛtasvanam |
pātayanniva sarveṣāṃ hṛdayāni vanaukasām || 101 ||
[Analyze grammar]

prahasya vikṛtaṃ bhīmaṃ sa meghasvanitopamam |
kumbhakarṇo mahātejā rāghavaṃ vākyamabravīt || 102 ||
[Analyze grammar]

nāhaṃ virādho vijñeyo na kabandhaḥ kharo na ca |
na vālī na ca mārīcaḥ kumbhakarṇo'hamāgataḥ || 103 ||
[Analyze grammar]

paśya me mudgaraṃ ghoraṃ sarvakālāyasaṃ mahat |
anena nirjitā devā dānavāśca mayā purā || 104 ||
[Analyze grammar]

vikarṇanāsa iti māṃ nāvajñātuṃ tvamarhasi |
svalpāpi hi na me pīḍā karṇanāsāvināśanāt || 105 ||
[Analyze grammar]

darśayekṣvākuśārdūla vīryaṃ gātreṣu me laghu |
tatastvāṃ bhakṣayiṣyāmi dṛṣṭapauruṣavikramam || 106 ||
[Analyze grammar]

sa kumbhakarṇasya vaco niśamya rāmaḥ supuṅkhān visasarja bāṇān |
tairāhato vajrasamapravegairna cukṣubhe na vyathate surāriḥ || 107 ||
[Analyze grammar]

yaiḥ sāyakaiḥ sālavarā nikṛttā vālī hato vānarapuṃgavaśca |
te kumbhakarṇasya tadā śarīraṃ vajropamā na vyathayāṃ pracakruḥ || 108 ||
[Analyze grammar]

sa vāridhārā iva sāyakāṃstānpibañ śarīreṇa mahendraśatruḥ |
jaghāna rāmasya śarapravegaṃ vyāvidhya taṃ mudgaramugravegam || 109 ||
[Analyze grammar]

tatastu rakṣaḥ kṣatajānuliptaṃ vitrāsanaṃ devamahācamūnām |
vyāvidhya taṃ mudgaramugravegaṃ vidrāvayāmāsa camūṃ harīṇām || 110 ||
[Analyze grammar]

vāyavyamādāya tato varāstraṃ rāmaḥ pracikṣepa niśācarāya |
samudgaraṃ tena jahāra bāhuṃ sa kṛttabāhustumulaṃ nanāda || 111 ||
[Analyze grammar]

sa tasya bāhurgiriśṛṅgakalpaḥ samudgaro rāghavabāṇakṛttaḥ |
papāta tasmin harirājasainye jaghāna tāṃ vānaravāhinīṃ ca || 112 ||
[Analyze grammar]

te vānarā bhagnahatāvaśeṣāḥ paryantamāśritya tadā viṣaṇṇāḥ |
pravepitāṅgā dadṛśuḥ sughoraṃ narendrarakṣo'dhipasaṃnipātam || 113 ||
[Analyze grammar]

sa kumbhakarṇo'stranikṛttabāhurmahānnikṛttāgra ivācalendraḥ |
utpāṭayāmāsa kareṇa vṛkṣaṃ tato'bhidudrāva raṇe narendram || 114 ||
[Analyze grammar]

taṃ tasya bāhuṃ saha sālavṛkṣaṃ samudyataṃ pannagabhogakalpam |
aindrāstrayuktena jahāra rāmo bāṇena jāmbūnadacitritena || 115 ||
[Analyze grammar]

sa kumbhakarṇasya bhujo nikṛttaḥ papāta bhūmau girisaṃnikāśaḥ |
viveṣṭamāno nijaghāna vṛkṣāñ śailāñ śilāvānararākṣasāṃśca || 116 ||
[Analyze grammar]

taṃ chinnabāhuṃ samavekṣya rāmaḥ samāpatantaṃ sahasā nadantam |
dvāvardhacandrau niśitau pragṛhya ciccheda pādau yudhi rākṣasasya || 117 ||
[Analyze grammar]

nikṛttabāhurvinikṛttapādo vidārya vaktraṃ vaḍavāmukhābham |
dudrāva rāmaṃ sahasābhigarjan rāhuryathā candramivāntarikṣe || 118 ||
[Analyze grammar]

apūrayattasya mukhaṃ śitāgrai rāmaḥ śarairhemapinaddhapuṅkhaiḥ |
sa pūrṇavaktro na śaśāka vaktuṃ cukūja kṛcchreṇa mumoha cāpi || 119 ||
[Analyze grammar]

athādade sūryamarīcikalpaṃ sa brahmadaṇḍāntakakālakalpam |
ariṣṭamaindraṃ niśitaṃ supuṅkhaṃ rāmaḥ śaraṃ mārutatulyavegam || 120 ||
[Analyze grammar]

taṃ vajrajāmbūnadacārupuṅkhaṃ pradīptasūryajvalanaprakāśam |
mahendravajrāśanitulyavegaṃ rāmaḥ pracikṣepa niśācarāya || 121 ||
[Analyze grammar]

sa sāyako rāghavabāhucodito diśaḥ svabhāsā daśa saṃprakāśayan |
vidhūmavaiśvānaradīptadarśano jagāma śakrāśanitulyavikramaḥ || 122 ||
[Analyze grammar]

sa tanmahāparvatakūṭasaṃnibhaṃ vivṛttadaṃṣṭraṃ calacārukuṇḍalam |
cakarta rakṣo'dhipateḥ śirastadā yathaiva vṛtrasya purā puraṃdaraḥ || 123 ||
[Analyze grammar]

tad rāmabāṇābhihataṃ papāta rakṣaḥśiraḥ parvatasaṃnikāśam |
babhañja caryāgṛhagopurāṇi prākāramuccaṃ tamapātayacca || 124 ||
[Analyze grammar]

taccātikāyaṃ himavatprakāśaṃ rakṣastadā toyanidhau papāta |
grāhānmahāmīnacayānbhujaṃgamānmamarda bhūmiṃ ca tathā viveśa || 125 ||
[Analyze grammar]

tasmirhate brāhmaṇadevaśatrau mahābale saṃyati kumbhakarṇe |
cacāla bhūrbhūmidharāśca sarve harṣācca devāstumulaṃ praṇeduḥ || 126 ||
[Analyze grammar]

tatastu devarṣimaharṣipannagāḥ surāśca bhūtāni suparṇaguhyakāḥ |
sayakṣagandharvagaṇā nabhogatāḥ praharṣitā rāma parākrameṇa || 127 ||
[Analyze grammar]

praharṣamīyurbahavastu vānarāḥ prabuddhapadmapratimairivānanaiḥ |
apūjayan rāghavamiṣṭabhāginaṃ hate ripau bhīmabale durāsade || 128 ||
[Analyze grammar]

sa kumbhakarṇaṃ surasainyamardanaṃ mahatsu yuddheṣvaparājitaśramam |
nananda hatvā bharatāgrajo raṇe mahāsuraṃ vṛtramivāmarādhipaḥ || 129 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 55

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: