Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

taddṛṣṭvā sumahat karma kṛtaṃ vānarasattamaiḥ |
krodhamāhārayāmāsa yudhi tīvramakampanaḥ || 1 ||
[Analyze grammar]

krodhamūrchitarūpastu dhnuvanparamakārmukam |
dṛṣṭvā tu karma śatrūṇāṃ sārathiṃ vākyamabravīt || 2 ||
[Analyze grammar]

tatraiva tāvattvaritaṃ rathaṃ prāpaya sārathe |
ete'tra bahavo ghnanti subahūn rākṣasān raṇe || 3 ||
[Analyze grammar]

ete'tra balavanto hi bhīmakāyāśca vānarāḥ |
drumaśailapraharaṇāstiṣṭhanti pramukhe mama || 4 ||
[Analyze grammar]

etānnihantumicchāmi samaraślāghino hyaham |
etaiḥ pramathitaṃ sarvaṃ dṛśyate rākṣasaṃ balam || 5 ||
[Analyze grammar]

tataḥ prajavitāśvena rathena rathināṃ varaḥ |
harīnabhyahanat krodhāccharajālairakampanaḥ || 6 ||
[Analyze grammar]

na sthātuṃ vānarāḥ śekuḥ kiṃ punaryoddhumāhave |
akampanaśarairbhagnāḥ sarva eva pradudruvuḥ || 7 ||
[Analyze grammar]

tānmṛtyuvaśamāpannānakampanavaśaṃ gatān |
samīkṣya hanumāñjñātīnupatasthe mahābalaḥ || 8 ||
[Analyze grammar]

taṃ mahāplavagaṃ dṛṣṭvā sarve plavagayūthapāḥ |
sametya samare vīrāḥ sahitāḥ paryavārayan || 9 ||
[Analyze grammar]

vyavasthitaṃ hanūmantaṃ te dṛṣṭvā hariyūthapāḥ |
babhūvurbalavanto hi balavantamupāśritāḥ || 10 ||
[Analyze grammar]

akampanastu śailābhaṃ hanūmantamavasthitam |
mahendra iva dhārābhiḥ śarairabhivavarṣa ha || 11 ||
[Analyze grammar]

acintayitvā bāṇaughāñ śarīre patitāñ śitān |
akampanavadhārthāya mano dadhre mahābalaḥ || 12 ||
[Analyze grammar]

sa prahasya mahātejā hanūmānmārutātmajaḥ |
abhidudrāva tad rakṣaḥ kampayanniva medinīm || 13 ||
[Analyze grammar]

tasyābhinardamānasya dīpyamānasya tejasā |
babhūva rūpaṃ durdharṣaṃ dīptasyeva vibhāvasoḥ || 14 ||
[Analyze grammar]

ātmānaṃ tvapraharaṇaṃ jñātvā krodhasamanvitaḥ |
śailamutpāṭayāmāsa vegena haripuṃgavaḥ || 15 ||
[Analyze grammar]

taṃ gṛhītvā mahāśailaṃ pāṇinaikena mārutiḥ |
vinadya sumahānādaṃ bhrāmayāmāsa vīryavān || 16 ||
[Analyze grammar]

tatastamabhidudrāva rākṣasendramakampanam |
yathā hi namuciṃ saṃkhye vajreṇeva puraṃdaraḥ || 17 ||
[Analyze grammar]

akampanastu taddṛṣṭvā giriśṛṅgaṃ samudyatam |
dūrādeva mahābāṇairardhacandrairvyadārayat || 18 ||
[Analyze grammar]

tat parvatāgramākāśe rakṣobāṇavidāritam |
vikīrṇaṃ patitaṃ dṛṣṭvā hanūmān krodhamūrchitaḥ || 19 ||
[Analyze grammar]

so'śvakarṇaṃ samāsādya roṣadarpānvito hariḥ |
tūrṇamutpāṭayāmāsa mahāgirimivocchritam || 20 ||
[Analyze grammar]

taṃ gṛhītvā mahāskandhaṃ so'śvakarṇaṃ mahādyutiḥ |
prahasya parayā prītyā bhrāmayāmāsa saṃyuge || 21 ||
[Analyze grammar]

pradhāvannuruvegena prabhañjaṃstarasā drumān |
hanūmānparamakruddhaścaraṇairdārayat kṣitim || 22 ||
[Analyze grammar]

gajāṃśca sagajārohān sarathān rathinastathā |
jaghāna hanumāndhīmān rākṣasāṃśca padātikān || 23 ||
[Analyze grammar]

tamantakamiva kruddhaṃ samare prāṇahāriṇam |
hanūmantamabhiprekṣya rākṣasā vipradudruvuḥ || 24 ||
[Analyze grammar]

tamāpatantaṃ saṃkruddhaṃ rākṣasānāṃ bhayāvaham |
dadarśākampano vīraścukrodha ca nanāda ca || 25 ||
[Analyze grammar]

sa caturdaśabhirbāṇaiḥ śitairdehavidāraṇaiḥ |
nirbibheda hanūmantaṃ mahāvīryamakampanaḥ || 26 ||
[Analyze grammar]

sa tathā pratividdhastu bahvībhiḥ śaravṛṣṭibhiḥ |
hanūmāndadṛśe vīraḥ prarūḍha iva sānumān || 27 ||
[Analyze grammar]

tato'nyaṃ vṛkṣamutpāṭya kṛtvā vegamanuttamam |
śirasyabhijaghānāśu rākṣasendramakampanam || 28 ||
[Analyze grammar]

sa vṛkṣeṇa hatastena sakrodhena mahātmanā |
rākṣaso vānarendreṇa papāta sa mamāra ca || 29 ||
[Analyze grammar]

taṃ dṛṣṭvā nihataṃ bhūmau rākṣasendramakampanam |
vyathitā rākṣasāḥ sarve kṣitikampa iva drumāḥ || 30 ||
[Analyze grammar]

tyaktapraharaṇāḥ sarve rākṣasāste parājitāḥ |
laṅkāmabhiyayustrastā vānaraistairabhidrutāḥ || 31 ||
[Analyze grammar]

te muktakeśāḥ saṃbhrāntā bhagnamānāḥ parājitāḥ |
sravacchramajalairaṅgaiḥ śvasanto vipradudruvuḥ || 32 ||
[Analyze grammar]

anyonyaṃ pramamantuste viviśurnagaraṃ bhayāt |
pṛṣṭhataste susaṃmūḍhāḥ prekṣamāṇā muhurmuhuḥ || 33 ||
[Analyze grammar]

teṣu laṅkāṃ praviṣṭeṣu rākṣaseṣu mahābalāḥ |
sametya harayaḥ sarve hanūmantamapūjayan || 34 ||
[Analyze grammar]

so'pi prahṛṣṭastān sarvān harīn saṃpratyapūjayat |
hanūmān sattvasaṃpanno yathārhamanukūlataḥ || 35 ||
[Analyze grammar]

vineduśca yathā prāṇaṃ harayo jitakāśinaḥ |
cakarṣuśca punastatra saprāṇāneva rākṣasān || 36 ||
[Analyze grammar]

sa vīraśobhāmabhajanmahākapiḥ sametya rakṣāṃsi nihatya mārutiḥ |
mahāsuraṃ bhīmamamitranāśanaṃ yathaiva viṣṇurbalinaṃ camūmukhe || 37 ||
[Analyze grammar]

apūjayandevagaṇāstadā kapiṃ svayaṃ ca rāmo'tibalaśca lakṣmaṇaḥ |
tathaiva sugrīvamukhāḥ plavaṃgamā vibhīṣaṇaścaiva mahābalastadā || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 44

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: