Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

athovāca mahātejā harirājo mahābalaḥ |
kimiyaṃ vyathitā senā mūḍhavāteva naurjale || 1 ||
[Analyze grammar]

sugrīvasya vacaḥ śrutvā vāliputro'ṅgado'bravīt |
na tvaṃ paśyasi rāmaṃ ca lakṣmaṇaṃ ca mahābalam || 2 ||
[Analyze grammar]

śarajālācitau vīrāv ubhau daśarathātmajau |
śaratalpe mahātmānau śayānau rudhirokṣitau || 3 ||
[Analyze grammar]

athābravīdvānarendraḥ sugrīvaḥ putramaṅgadam |
nānimittamidaṃ manye bhavitavyaṃ bhayena tu || 4 ||
[Analyze grammar]

viṣaṇṇavadanā hyete tyaktapraharaṇā diśaḥ |
prapalāyanti harayastrāsādutphullalocanāḥ || 5 ||
[Analyze grammar]

anyonyasya na lajjante na nirīkṣanti pṛṣṭhataḥ |
viprakarṣanti cānyonyaṃ patitaṃ laṅghayanti ca || 6 ||
[Analyze grammar]

etasminnantare vīro gadāpāṇirvibhīṣaṇaḥ |
sugrīvaṃ vardhayāmāsa rāghavaṃ ca niraikṣata || 7 ||
[Analyze grammar]

vibhīṣaṇaṃ taṃ sugrīvo dṛṣṭvā vānarabhīṣaṇam |
ṛkṣarājaṃ samīpasthaṃ jāmbavantamuvāca ha || 8 ||
[Analyze grammar]

vibhīṣaṇo'yaṃ saṃprāpto yaṃ dṛṣṭvā vānararṣabhāḥ |
vidravanti paritrastā rāvaṇātmajaśaṅkayā || 9 ||
[Analyze grammar]

śīghrametān suvitrastānbahudhā vipradhāvitān |
paryavasthāpayākhyāhi vibhīṣaṇamupasthitam || 10 ||
[Analyze grammar]

sugrīveṇaivamuktastu jāmbavānṛkṣapārthivaḥ |
vānarān sāntvayāmāsa saṃnivartya prahāvataḥ || 11 ||
[Analyze grammar]

te nivṛttāḥ punaḥ sarve vānarāstyaktasaṃbhramāḥ |
ṛkṣarājavacaḥ śrutvā taṃ ca dṛṣṭvā vibhīṣaṇam || 12 ||
[Analyze grammar]

vibhīṣaṇastu rāmasya dṛṣṭvā gātraṃ śaraiścitam |
lakṣmaṇasya ca dharmātmā babhūva vyathitendriyaḥ || 13 ||
[Analyze grammar]

jalaklinnena hastena tayornetre pramṛjya ca |
śokasaṃpīḍitamanā ruroda vilalāpa ca || 14 ||
[Analyze grammar]

imau tau sattvasaṃpannau vikrāntau priyasaṃyugau |
imāmavasthāṃ gamitau rākasaiḥ kūṭayodhibhiḥ || 15 ||
[Analyze grammar]

bhrātuḥ putreṇa me tena duṣputreṇa durātmanā |
rākṣasyā jihmayā buddhyā chalitāv ṛjuvikramau || 16 ||
[Analyze grammar]

śarairimāvalaṃ viddhau rudhireṇa samukṣitau |
vasudhāyāmima suptau dṛśyete śalyakāviva || 17 ||
[Analyze grammar]

yayorvīryamupāśritya pratiṣṭhā kāṅkṣitā mayā |
tāv ubhau dehanāśāya prasuptau puruṣarṣabhau || 18 ||
[Analyze grammar]

jīvannadya vipanno'smi naṣṭarājyamanorathaḥ |
prāptapratijñaśca ripuḥ sakāmo rāvaṇaḥ kṛtaḥ || 19 ||
[Analyze grammar]

evaṃ vilapamānaṃ taṃ pariṣvajya vibhīṣaṇam |
sugrīvaḥ sattvasaṃpanno harirājo'bravīdidam || 20 ||
[Analyze grammar]

rājyaṃ prāpsyasi dharmajña laṅkāyāṃ nātra saṃśayaḥ |
rāvaṇaḥ saha putreṇa sa rājyaṃ neha lapsyate || 21 ||
[Analyze grammar]

śarasaṃpīḍitāvetāv ubhau rāghavalakṣmaṇau |
tyaktvā mohaṃ vadhiṣyete sagaṇaṃ rāvaṇaṃ raṇe || 22 ||
[Analyze grammar]

tamevaṃ sāntvayitvā tu samāśvāsya ca rākṣasaṃ |
suṣeṇaṃ śvaśuraṃ pārśve sugrīvastamuvāca ha || 23 ||
[Analyze grammar]

saha śūrairharigaṇairlabdhasaṃjñāvariṃdamau |
gaccha tvaṃ bhrātarau gṛhya kiṣkindhāṃ rāmalakṣmaṇau || 24 ||
[Analyze grammar]

ahaṃ tu rāvaṇaṃ hatvā saputraṃ sahabāndhavam |
maithilīmānayiṣyāmi śakro naṣṭāmiva śriyam || 25 ||
[Analyze grammar]

śrutvaitadvānarendrasya suṣeṇo vākyamabravīt |
devāsuraṃ mahāyuddhamanubhūtaṃ sudāruṇam || 26 ||
[Analyze grammar]

tadā sma dānavā devāñ śarasaṃsparśakovidāḥ |
nijaghnuḥ śastraviduṣaśchādayanto muhurmuhuḥ || 27 ||
[Analyze grammar]

tānārtānnaṣṭasaṃjñāṃśca parāsūṃśca bṛhaspatiḥ |
vidhyābhirmantrayuktābhiroṣadhībhiścikitsati || 28 ||
[Analyze grammar]

tānyauṣadhānyānayituṃ kṣīrodaṃ yāntu sāgaram |
javena vānarāḥ śīghraṃ saṃpāti panasādayaḥ || 29 ||
[Analyze grammar]

harayastu vijānanti pārvatī te mahauṣadhī |
saṃjīvakaraṇīṃ divyāṃ viśalyāṃ devanirmitām || 30 ||
[Analyze grammar]

candraśca nāma droṇaśca parvatau sāgarottame |
amṛtaṃ yatra mathitaṃ tatra te paramauṣadhī || 31 ||
[Analyze grammar]

te tatra nihite devaiḥ parvate paramauṣadhī |
ayaṃ vāyusuto rājan hanūmāṃstatra gacchatu || 32 ||
[Analyze grammar]

etasminnantare vāyurmeghāṃścāpi savidyutaḥ |
paryasyan sāgare toyaṃ kampayanniva parvatān || 33 ||
[Analyze grammar]

mahatā pakṣavātena sarve dvīpamahādrumāḥ |
nipeturbhagnaviṭapāḥ samūlā lavaṇāmbhasi || 34 ||
[Analyze grammar]

abhavanpannagāstrastā bhoginastatravāsinaḥ |
śīghraṃ sarvāṇi yādāṃsi jagmuśca lavaṇārṇavam || 35 ||
[Analyze grammar]

tato muhūrtadgaruḍaṃ vainateyaṃ mahābalam |
vānarā dadṛśuḥ sarve jvalantamiva pāvakam || 36 ||
[Analyze grammar]

tamāgatamabhiprekṣya nāgāste vipradudruvuḥ |
yaistau satpuruṣau baddhau śarabhūtairmahābalau || 37 ||
[Analyze grammar]

tataḥ suparṇaḥ kākutsthau dṛṣṭvā pratyabhinandya ca |
vimamarśa ca pāṇibhyāṃ mukhe candrasamaprabhe || 38 ||
[Analyze grammar]

vainateyena saṃspṛṣṭāstayoḥ saṃruruhurvraṇāḥ |
suvarṇe ca tanū snigdhe tayorāśu babhūvatuḥ || 39 ||
[Analyze grammar]

tejo vīryaṃ balaṃ cauja utsāhaśca mahāguṇāḥ |
pradarśanaṃ ca buddhiśca smṛtiśca dviguṇaṃ tayoḥ || 40 ||
[Analyze grammar]

tāv utthāpya mahāvīryau garuḍo vāsavopamau |
ubhau tau sasvaje hṛṣṭau rāmaścainamuvāca ha || 41 ||
[Analyze grammar]

bhavatprasādādvyasanaṃ rāvaṇiprabhavaṃ mahat |
āvāmiha vyatikrāntau śīghraṃ ca balinau kṛtau || 42 ||
[Analyze grammar]

yathā tātaṃ daśarathaṃ yathājaṃ ca pitāmaham |
tathā bhavantamāsādya hṛṣayaṃ me prasīdati || 43 ||
[Analyze grammar]

ko bhavān rūpasaṃpanno divyasraganulepanaḥ |
vasāno viraje vastre divyābharaṇabhūṣitaḥ || 44 ||
[Analyze grammar]

tamuvāca mahātejā vainateyo mahābalaḥ |
patatrirājaḥ prītātmā harṣaparyākulekṣaṇaḥ || 45 ||
[Analyze grammar]

ahaṃ sakhā te kākutstha priyaḥ prāṇo bahiścaraḥ |
garutmāniha saṃprāpto yuvayoḥ sāhyakāraṇāt || 46 ||
[Analyze grammar]

asurā vā mahāvīryā dānavā vā mahābalāḥ |
surāścāpi sagandharvāḥ puraskṛtya śatakratum || 47 ||
[Analyze grammar]

nemaṃ mokṣayituṃ śaktāḥ śarabandhaṃ sudāruṇam |
māyā balādindrajitā nirmitaṃ krūrakarmaṇā || 48 ||
[Analyze grammar]

ete nāgāḥ kādraveyāstīkṣṇadaṃṣṭrāviṣolbaṇāḥ |
rakṣomāyā prabhāvena śarā bhūtvā tvadāśritāḥ || 49 ||
[Analyze grammar]

sabhāgyaścāsi dharmajña rāma satyaparākrama |
lakṣmaṇena saha bhrātrā samare ripughātinā || 50 ||
[Analyze grammar]

imaṃ śrutvā tu vṛttāntaṃ tvaramāṇo'hamāgataḥ |
sahasā yuvayoḥ snehāt sakhitvamanupālayan || 51 ||
[Analyze grammar]

mokṣitau ca mahāghorādasmāt sāyakabandhanāt |
apramādaśca kartavyo yuvābhyāṃ nityameva hi || 52 ||
[Analyze grammar]

prakṛtyā rākṣasāḥ sarve saṃgrāme kūṭayodhinaḥ |
śūrāṇāṃ śuddhabhāvānāṃ bhavatāmārjavaṃ balam || 53 ||
[Analyze grammar]

tanna viśvasitavyaṃ vo rākṣasānāṃ raṇājire |
etenaivopamānena nityajihmā hi rākṣasāḥ || 54 ||
[Analyze grammar]

evamuktvā tato rāmaṃ suparṇaḥ sumahābalaḥ |
pariṣvajya suhṛtsnigdhamāpraṣṭumupacakrame || 55 ||
[Analyze grammar]

sakhe rāghava dharmajña ripūṇāmapi vatsala |
abhyanujñātumicchāmi gamiṣyāmi yathāgatam || 56 ||
[Analyze grammar]

bālavṛddhāvaśeṣāṃ tu laṅkāṃ kṛtvā śarormibhiḥ |
rāvaṇaṃ ca ripuṃ hatvā sītāṃ samupalapsyase || 57 ||
[Analyze grammar]

ityevamuktvā vacanaṃ suparṇaḥ śīghravikramaḥ |
rāmaṃ ca virujaṃ kṛtvā madhye teṣāṃ vanaukasām || 58 ||
[Analyze grammar]

pradakṣiṇaṃ tataḥ kṛtvā pariṣvajya ca vīryavān |
jagāmākāśamāviśya suparṇaḥ pavano yathā || 59 ||
[Analyze grammar]

virujau rāghavau dṛṣṭvā tato vānarayūthapāḥ |
siṃhanādāṃstadā nedurlāṅgūlaṃ dudhuvuśca te || 60 ||
[Analyze grammar]

tato bherīḥ samājaghnurmṛdaṅgāṃśca vyanādayan |
dadhmuḥ śaṅkhān saṃprahṛṣṭāḥ kṣvelantyapi yathāpuram || 61 ||
[Analyze grammar]

āsphoṭyāsphoṭya vikrāntā vānarā nagayodhinaḥ |
drumānutpāṭya vividhāṃstasthuḥ śatasahasraśaḥ || 62 ||
[Analyze grammar]

visṛjanto mahānādāṃstrāsayanto niśācarān |
laṅkādvārāṇyupājagmuryoddhukāmāḥ plavaṃgamāḥ || 63 ||
[Analyze grammar]

tatastu bhīmastumulo ninādo babhūva śākhāmṛgayūthapānām |
kṣaye nidāghasya yathā ghanānāṃ nādaḥ subhīmo nadatāṃ niśīthe || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 40

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: