Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tadvacaḥ pathyamaklībaṃ sāraṇenābhibhāṣitam |
niśamya rāvaṇo rājā pratyabhāṣata sāraṇam || 1 ||
[Analyze grammar]

yadi māmabhiyuñjīrandevagandharvadānavāḥ |
naiva sītāṃ pradāsyāmi sarvalokabhayādapi || 2 ||
[Analyze grammar]

tvaṃ tu saumya paritrasto haribhirnirjito bhṛśam |
pratipradānamadyaiva sītāyāḥ sādhu manyase |
ko hi nāma sapatno māṃ samare jetumarhati || 3 ||
[Analyze grammar]

ityuktvā paruṣaṃ vākyaṃ rāvaṇo rākṣasādhipaḥ |
āruroha tataḥ śrīmānprāsādaṃ himapāṇḍuram |
bahutālasamutsedhaṃ rāvaṇo'tha didṛkṣayā || 4 ||
[Analyze grammar]

tābhyāṃ carābhyāṃ sahito rāvaṇaḥ krodhamūrchitaḥ |
paśyamānaḥ samudraṃ ca parvatāṃśca vanāni ca |
dadarśa pṛthivīdeśaṃ susaṃpūrṇaṃ plavaṃgamaiḥ || 5 ||
[Analyze grammar]

tadapāramasaṃkhyeyaṃ vānarāṇāṃ mahadbalam |
ālokya rāvaṇo rājā paripapraccha sāraṇam || 6 ||
[Analyze grammar]

eṣāṃ vānaramukhyānāṃ ke śūrāḥ ke mahābalāḥ |
ke pūrvamabhivartante mahotsāhāḥ samantataḥ || 7 ||
[Analyze grammar]

keṣāṃ śṛṇoti sugrīvaḥ ke vā yūthapayūthapāḥ |
sāraṇācakṣva me sarvaṃ ke pradhānāḥ plavaṃgamāḥ || 8 ||
[Analyze grammar]

sāraṇo rākṣasendrasya vacanaṃ paripṛcchataḥ |
ācacakṣe'tha mukhyajño mukhyāṃstāṃstu vanaukasaḥ || 9 ||
[Analyze grammar]

eṣa yo'bhimukho laṅkāṃ nardaṃstiṣṭhati vānaraḥ |
yūthapānāṃ sahasrāṇāṃ śatena parivāritaḥ || 10 ||
[Analyze grammar]

yasya ghoṣeṇa mahatā saprākārā satoraṇā |
laṅkā pravepate sarvā saśailavanakānanā || 11 ||
[Analyze grammar]

sarvaśākhāmṛgendrasya sugrīvasya mahātmanaḥ |
balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapaḥ || 12 ||
[Analyze grammar]

bāhū pragṛhya yaḥ padbhyāṃ mahīṃ gacchati vīryavān |
laṅkāmabhimukhaḥ kopādabhīkṣṇaṃ ca vijṛmbhate || 13 ||
[Analyze grammar]

giriśṛṅgapratīkāśaḥ padmakiñjalkasaṃnibhaḥ |
sphoṭayatyabhisaṃrabdho lāṅgūlaṃ ca punaḥ punaḥ || 14 ||
[Analyze grammar]

yasya lāṅgūlaśabdena svanantīva diśo daśa |
eṣa vānararājena surgrīveṇābhiṣecitaḥ |
yauvarājye'ṅgado nāma tvāmāhvayati saṃyuge || 15 ||
[Analyze grammar]

ye tu viṣṭabhya gātrāṇi kṣveḍayanti nadanti ca |
utthāya ca vijṛmbhante krodhena haripuṃgavāḥ || 16 ||
[Analyze grammar]

ete duṣprasahā ghorāścaṇḍāścaṇḍaparākramāḥ |
aṣṭau śatasahasrāṇi daśakoṭiśatāni ca || 17 ||
[Analyze grammar]

ya enamanugacchanti vīrāścandanavāsinaḥ |
eṣa āśaṃsate laṅkāṃ svenānīkena marditum || 18 ||
[Analyze grammar]

śveto rajatasaṃkāśaḥ sabalo bhīmavikramaḥ |
buddhimān vānaraḥ śūrastriṣu lokeṣu viśrutaḥ || 19 ||
[Analyze grammar]

tūrṇaṃ sugrīvamāgamya punargacchati vānaraḥ |
vibhajan vānarīṃ senāmanīkāni praharṣayan || 20 ||
[Analyze grammar]

yaḥ purā gomatītīre ramyaṃ paryeti parvatam |
nāmnā saṃkocano nāma nānānagayuto giriḥ || 21 ||
[Analyze grammar]

tatra rājyaṃ praśāstyeṣa kumudo nāma yūthapaḥ |
yo'sau śatasahasrāṇāṃ sahasraṃ parikarṣati || 22 ||
[Analyze grammar]

yasya vālā bahuvyāmā dīrghalāṅgūlamāśritāḥ |
tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ || 23 ||
[Analyze grammar]

adīno roṣaṇaścaṇḍaḥ saṃgrāmamabhikāṅkṣati |
eṣaivāśaṃsate laṅkāṃ svenānīkena marditum || 24 ||
[Analyze grammar]

yastveṣa siṃhasaṃkāśaḥ kapilo dīrghakesaraḥ |
nibhṛtaḥ prekṣate laṅkāṃ didhakṣanniva cakṣuṣā || 25 ||
[Analyze grammar]

vindhyaṃ kṛṣṇagiriṃ sahyaṃ parvataṃ ca sudarśanam |
rājan satatamadhyāste rambho nāmaiṣa yūthapaḥ || 26 ||
[Analyze grammar]

śataṃ śatasahasrāṇāṃ triṃśacca hariyūthapāḥ |
parivāryānugacchanti laṅkāṃ marditumojasā || 27 ||
[Analyze grammar]

yastu karṇau vivṛṇute jṛmbhate ca punaḥ punaḥ |
na ca saṃvijate mṛtyorna ca yūthādvidhāvati || 28 ||
[Analyze grammar]

mahābalo vītabhayo ramyaṃ sālveya parvatam |
rājan satatamadhyāste śarabho nāma yūthapaḥ || 29 ||
[Analyze grammar]

etasya balinaḥ sarve vihārā nāma yūthapāḥ |
rājañ śatasahasrāṇi catvāriṃśattathaiva ca || 30 ||
[Analyze grammar]

yastu megha ivākāśaṃ mahānāvṛtya tiṣṭhati |
madhye vānaravīrāṇāṃ surāṇāmiva vāsavaḥ || 31 ||
[Analyze grammar]

bherīṇāmiva saṃnādo yasyaiṣa śrūyate mahān |
ghoraḥ śākhāmṛgendrāṇāṃ saṃgrāmamabhikāṅkṣatām || 32 ||
[Analyze grammar]

eṣa parvatamadhyāste pāriyātramanuttamam |
yuddhe duṣprasaho nityaṃ panaso nāma yūthapaḥ || 33 ||
[Analyze grammar]

enaṃ śatasahasrāṇāṃ śatārdhaṃ paryupāsate |
yūthapā yūthapaśreṣṭhaṃ yeṣāṃ yūthāni bhāgaśaḥ || 34 ||
[Analyze grammar]

yastu bhīmāṃ pravalgantīṃ camūṃ tiṣṭhati śobhayan |
sthitāṃ tīre samudrasya dvitīya iva sāgaraḥ || 35 ||
[Analyze grammar]

eṣa dardarasaṃkāśo vinato nāma yūthapaḥ |
pibaṃścarati parṇāśāṃ nadīnāmuttamāṃ nadīm || 36 ||
[Analyze grammar]

ṣaṣṭiḥ śatasahasrāṇi balamasya plavaṃgamāḥ |
tvāmāhvayati yuddhāya krathano nāma yūthapaḥ || 37 ||
[Analyze grammar]

yastu gairikavarṇābhaṃ vapuḥ puṣyati vānaraḥ |
gavayo nāma tejasvī tvāṃ krodhādabhivartate || 38 ||
[Analyze grammar]

enaṃ śatasahasrāṇi saptatiḥ paryupāsate |
eṣa āśaṃsate laṅkāṃ svenānīkena marditum || 39 ||
[Analyze grammar]

ete duṣprasahā ghorā balinaḥ kāmarūpiṇaḥ |
yūthapā yūthapaśreṣṭhā yeṣāṃ saṃkhyā na vidyate || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 17

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: