Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ prasravaṇaṃ śailaṃ te gatvā citrakānanam |
praṇamya śirasā rāmaṃ lakṣmaṇaṃ ca mahābalam || 1 ||
[Analyze grammar]

yuvarājaṃ puraskṛtya sugrīvamabhivādya ca |
pravṛttamatha sītāyāḥ pravaktumupacakramuḥ || 2 ||
[Analyze grammar]

rāvaṇāntaḥpure rodhaṃ rākṣasībhiśca tarjanam |
rāme samanurāgaṃ ca yaścāpi samayaḥ kṛtaḥ || 3 ||
[Analyze grammar]

etadākhyānti te sarve harayo rāma saṃnidhau |
vaidehīmakṣatāṃ śrutvā rāmastūttaramabravīt || 4 ||
[Analyze grammar]

kva sītā vartate devī kathaṃ ca mayi vartate |
etanme sarvamākhyāta vaidehīṃ prati vānarāḥ || 5 ||
[Analyze grammar]

rāmasya gaditaṃ śrutva harayo rāmasaṃnidhau |
codayanti hanūmantaṃ sītāvṛttāntakovidam || 6 ||
[Analyze grammar]

śrutvā tu vacanaṃ teṣāṃ hanūmānmārutātmajaḥ |
uvāca vākyaṃ vākyajñaḥ sītāyā darśanaṃ yathā || 7 ||
[Analyze grammar]

samudraṃ laṅghayitvāhaṃ śatayojanamāyatam |
agacchaṃ jānakīṃ sītāṃ mārgamāṇo didṛkṣayā || 8 ||
[Analyze grammar]

tatra laṅketi nagarī rāvaṇasya durātmanaḥ |
dakṣiṇasya samudrasya tīre vasati dakṣiṇe || 9 ||
[Analyze grammar]

tatra dṛṣṭā mayā sītā rāvaṇāntaḥpure satī |
saṃnyasya tvayi jīvantī rāmā rāma manoratham || 10 ||
[Analyze grammar]

dṛṣṭā me rākṣasī madhye tarjyamānā muhurmuhuḥ |
rākṣasībhirvirūpābhī rakṣitā pramadāvane || 11 ||
[Analyze grammar]

duḥkhamāpadyate devī tavāduḥkhocitā satī |
rāvaṇāntaḥpure ruddhvā rākṣasībhiḥ surakṣitā || 12 ||
[Analyze grammar]

ekaveṇīdharā dīnā tvayi cintāparāyaṇā |
adhaḥśayyā vivarṇāṅgī padminīva himāgame || 13 ||
[Analyze grammar]

rāvaṇādvinivṛttārthā martavyakṛtaniścayā |
devī kathaṃ cit kākutstha tvanmanā mārgitā mayā || 14 ||
[Analyze grammar]

ikṣvākuvaṃśavikhyātiṃ śanaiḥ kīrtayatānagha |
sa mayā naraśārdūla viśvāsamupapāditā || 15 ||
[Analyze grammar]

tataḥ saṃbhāṣitā devī sarvamarthaṃ ca darśitā |
rāmasugrīvasakhyaṃ ca śrutvā prītimupāgatā || 16 ||
[Analyze grammar]

niyataḥ samudācāro bhaktiścāsyāstathā tvayi |
evaṃ mayā mahābhāgā dṛṣṭā janakanandinī |
ugreṇa tapasā yuktā tvadbhaktyā puruṣarṣabha || 17 ||
[Analyze grammar]

abhijñānaṃ ca me dattaṃ yathāvṛttaṃ tavāntike |
citrakūṭe mahāprājña vāyasaṃ prati rāghava || 18 ||
[Analyze grammar]

vijñāpyaśca nara vyāghro rāmo vāyusuta tvayā |
akhileneha yaddṛṣṭamiti māmāha jānakī || 19 ||
[Analyze grammar]

idaṃ cāsmai pradātavyaṃ yatnāt suparirakṣitam |
bruvatā vacanānyevaṃ sugrīvasyopaśṛṇvataḥ || 20 ||
[Analyze grammar]

eṣa cūḍāmaṇiḥ śrīmānmayā te yatnarakṣitaḥ |
manaḥśilāyāstikalastaṃ smarasveti cābravīt || 21 ||
[Analyze grammar]

eṣa niryātitaḥ śrīmānmayā te vārisaṃbhavaḥ |
etaṃ dṛṣṭvā pramodiṣye vyasane tvāmivānagha || 22 ||
[Analyze grammar]

jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja |
ūrdhvaṃ māsānna jīveyaṃ rakṣasāṃ vaśamāgatā || 23 ||
[Analyze grammar]

iti māmabravīt sītā kṛśāṅgī dharma cāriṇī |
rāvaṇāntaḥpure ruddhā mṛgīvotphullalocanā || 24 ||
[Analyze grammar]

etadeva mayākhyātaṃ sarvaṃ rāghava yad yathā |
sarvathā sāgarajale saṃtāraḥ pravidhīyatām || 25 ||
[Analyze grammar]

tau jātāśvāsau rājaputrau viditvā taccābhijñānaṃ rāghavāya pradāya |
devyā cākhyātaṃ sarvamevānupūrvyādvācā saṃpūrṇaṃ vāyuputraḥ śaśaṃsa || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 63

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: