Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tamudvīkṣya mahābāhuḥ piṅgākṣaṃ purataḥ sthitam |
roṣeṇa mahatāviṣṭo rāvaṇo lokarāvaṇaḥ || 1 ||
[Analyze grammar]

sa rājā roṣatāmrākṣaḥ prahastaṃ mantrisattamam |
kālayuktamuvācedaṃ vaco vipulamarthavat || 2 ||
[Analyze grammar]

durātmā pṛcchyatāmeṣa kutaḥ kiṃ vāsya kāraṇam |
vanabhaṅge ca ko'syārtho rākṣasīnāṃ ca tarjane || 3 ||
[Analyze grammar]

rāvaṇasya vacaḥ śrutvā prahasto vākyamabravīt |
samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape || 4 ||
[Analyze grammar]

yadi tāvattvamindreṇa preṣito rāvaṇālayam |
tattvamākhyāhi mā te bhūdbhayaṃ vānara mokṣyase || 5 ||
[Analyze grammar]

yadi vaiśravaṇasya tvaṃ yamasya varuṇasya ca |
cārurūpamidaṃ kṛtvā yamasya varuṇasya ca || 6 ||
[Analyze grammar]

viṣṇunā preṣito vāpi dūto vijayakāṅkṣiṇā |
na hi te vānaraṃ tejo rūpamātraṃ tu vānaram || 7 ||
[Analyze grammar]

tattvataḥ kathayasvādya tato vānara mokṣyase |
anṛtaṃ vadataścāpi durlabhaṃ tava jīvitam || 8 ||
[Analyze grammar]

atha vā yannimittaste praveśo rāvaṇālaye || 9 ||
[Analyze grammar]

evamukto harivarastadā rakṣogaṇeśvaram |
abravīnnāsmi śakrasya yamasya varuṇasya vā || 10 ||
[Analyze grammar]

dhanadena na me sakhyaṃ viṣṇunā nāsmi coditaḥ |
jātireva mama tveṣā vānaro'hamihāgataḥ || 11 ||
[Analyze grammar]

darśane rākṣasendrasya durlabhe tadidaṃ mayā |
vanaṃ rākṣasarājasya darśanārthe vināśitam || 12 ||
[Analyze grammar]

tataste rākṣasāḥ prāptā balino yuddhakāṅkṣiṇaḥ |
rakṣaṇārthaṃ ca dehasya pratiyuddhā mayā raṇe || 13 ||
[Analyze grammar]

astrapāśairna śakyo'haṃ baddhuṃ devāsurairapi |
pitāmahādeva varo mamāpyeṣo'bhyupāgataḥ || 14 ||
[Analyze grammar]

rājānaṃ draṣṭukāmena mayāstramanuvartitam |
vimukto ahamastreṇa rākṣasaistvatipīḍitaḥ || 15 ||
[Analyze grammar]

dūto'hamiti vijñeyo rāghavasyāmitaujasaḥ |
śrūyatāṃ cāpi vacanaṃ mama pathyamidaṃ prabho || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 48

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: