Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

maṇiṃ dattvā tataḥ sītā hanūmantamathābravīt |
abhijñānamabhijñātametad rāmasya tattvataḥ || 1 ||
[Analyze grammar]

maṇiṃ tu dṛṣṭvā rāmo vai trayāṇāṃ saṃsmariṣyati |
vīro jananyā mama ca rājño daśarathasya ca || 2 ||
[Analyze grammar]

sa bhūyastvaṃ samutsāhe codito harisattama |
asmin kāryasamārambhe pracintaya yaduttaram || 3 ||
[Analyze grammar]

tvamasmin kāryaniryoge pramāṇaṃ harisattama |
tasya cintaya yo yatno duḥkhakṣayakaro bhavet || 4 ||
[Analyze grammar]

sa tatheti pratijñāya mārutirbhīmavikramaḥ |
śirasāvandya vaidehīṃ gamanāyopacakrame || 5 ||
[Analyze grammar]

jñātvā saṃprasthitaṃ devī vānaraṃ mārutātmajam |
bāṣpagadgadayā vācā maithilī vākyamabravīt || 6 ||
[Analyze grammar]

kuśalaṃ hanumanbrūyāḥ sahitau rāmalakṣmaṇau |
sugrīvaṃ ca sahāmātyaṃ vṛddhān sarvāṃśca vānarān || 7 ||
[Analyze grammar]

yathā ca sa mahābāhurmāṃ tārayati rāghavaḥ |
asmādduḥkhāmbusaṃrodhāttvaṃ samādhātumarhasi || 8 ||
[Analyze grammar]

jīvantīṃ māṃ yathā rāmaḥ saṃbhāvayati kīrtimān |
tattvayā hanuman vācyaṃ vācā dharmamavāpnuhi || 9 ||
[Analyze grammar]

nityamutsāhayuktāśca vācaḥ śrutvā mayeritāḥ |
vardhiṣyate dāśaratheḥ pauruṣaṃ madavāptaye || 10 ||
[Analyze grammar]

matsaṃdeśayutā vācastvattaḥ śrutvaiva rāghavaḥ |
parākramavidhiṃ vīro vidhivat saṃvidhāsyati || 11 ||
[Analyze grammar]

sītāyāstadvacaḥ śrutvā hanumānmārutātmajaḥ |
śirasyañjalimādhāya vākyamuttaramabravīt || 12 ||
[Analyze grammar]

kṣiprameṣyati kākutstho haryṛkṣapravarairvṛtaḥ |
yaste yudhi vijityārīñ śokaṃ vyapanayiṣyati || 13 ||
[Analyze grammar]

na hi paśyāmi martyeṣu nāmareṣvasureṣu vā |
yastasya vamato bāṇān sthātumutsahate'grataḥ || 14 ||
[Analyze grammar]

apyarkamapi parjanyamapi vaivasvataṃ yamam |
sa hi soḍhuṃ raṇe śaktastavahetorviśeṣataḥ || 15 ||
[Analyze grammar]

sa hi sāgaraparyantāṃ mahīṃ śāsitumīhate |
tvannimitto hi rāmasya jayo janakanandini || 16 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā samyak satyaṃ subhāṣitam |
jānakī bahu mene'tha vacanaṃ cedamabravīt || 17 ||
[Analyze grammar]

tatastaṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ |
bhartuḥ snehānvitaṃ vākyaṃ sauhārdādanumānayat || 18 ||
[Analyze grammar]

yadi vā manyase vīra vasaikāhamariṃdama |
kasmiṃścit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi || 19 ||
[Analyze grammar]

mama cedalpabhāgyāyāḥ sāmnidhyāttava vīryavān |
asya śokasya mahato muhūrtaṃ mokṣaṇaṃ bhavet || 20 ||
[Analyze grammar]

gate hi hariśārdūla punarāgamanāya tu |
prāṇānāmapi saṃdeho mama syānnātra saṃśayaḥ || 21 ||
[Analyze grammar]

tavādarśanajaḥ śoko bhūyo māṃ paritāpayet |
duḥkhādduḥkhaparāmṛṣṭāṃ dīpayanniva vānara || 22 ||
[Analyze grammar]

ayaṃ ca vīra saṃdehastiṣṭhatīva mamāgrataḥ |
sumahāṃstvatsahāyeṣu haryṛkṣeṣu harīśvara || 23 ||
[Analyze grammar]

kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim |
tāni haryṛkṣasainyāni tau vā naravarātmajau || 24 ||
[Analyze grammar]

trayāṇāmeva bhūtānāṃ sāgarasyeha laṅghane |
śaktiḥ syādvainateyasya tava vā mārutasya vā || 25 ||
[Analyze grammar]

tadasmin kāryaniryoge vīraivaṃ duratikrame |
kiṃ paśyasi samādhānaṃ tvaṃ hi kāryavidāṃ varaḥ || 26 ||
[Analyze grammar]

kāmamasya tvamevaikaḥ kāryasya parisādhane |
paryāptaḥ paravīraghna yaśasyaste balodayaḥ || 27 ||
[Analyze grammar]

balaiḥ samagrairyadi māṃ rāvaṇaṃ jitya saṃyuge |
vijayī svapuraṃ yāyāttattu me syād yaśaskaram || 28 ||
[Analyze grammar]

balaistu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ |
māṃ nayed yadi kākutsthastattasya sadṛśaṃ bhavet || 29 ||
[Analyze grammar]

tad yathā tasya vikrāntamanurūpaṃ mahātmanaḥ |
bhavedāhava śūrasya tathā tvamupapādaya || 30 ||
[Analyze grammar]

tadarthopahitaṃ vākyaṃ sahitaṃ hetusaṃhitam |
niśamya hanumāñ śeṣaṃ vākyamuttaramabravīt || 31 ||
[Analyze grammar]

devi haryṛkṣasainyānāmīśvaraḥ plavatāṃ varaḥ |
sugrīvaḥ sattvasaṃpannastavārthe kṛtaniścayaḥ || 32 ||
[Analyze grammar]

sa vānarasahasrāṇāṃ koṭībhirabhisaṃvṛtaḥ |
kṣiprameṣyati vaidehi rākṣasānāṃ nibarhaṇaḥ || 33 ||
[Analyze grammar]

tasya vikramasaṃpannāḥ sattvavanto mahābalāḥ |
manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ || 34 ||
[Analyze grammar]

yeṣāṃ nopari nādhastānna tiryak sajjate gatiḥ |
na ca karmasu sīdanti mahatsvamitatejasaḥ || 35 ||
[Analyze grammar]

asakṛttairmahotsahaiḥ sasāgaradharādharā |
pradakṣiṇīkṛtā bhūmirvāyumārgānusāribhiḥ || 36 ||
[Analyze grammar]

madviśiṣṭāśca tulyāśca santi tatra vanaukasaḥ |
mattaḥ pratyavaraḥ kaścinnāsti sugrīvasaṃnidhau || 37 ||
[Analyze grammar]

ahaṃ tāvadiha prāptaḥ kiṃ punaste mahābalāḥ |
na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ || 38 ||
[Analyze grammar]

tadalaṃ paritāpena devi śoko vyapaitu te |
ekotpātena te laṅkāmeṣyanti hariyūthapāḥ || 39 ||
[Analyze grammar]

mama pṛṣṭhagatau tau ca candrasūryāvivoditau |
tvatsakāśaṃ mahāsattvau nṛsiṃhāvāgamiṣyataḥ || 40 ||
[Analyze grammar]

tau hi vīrau naravarau sahitau rāmalakṣmaṇau |
āgamya nagarīṃ laṅkāṃ sāyakairvidhamiṣyataḥ || 41 ||
[Analyze grammar]

sagaṇaṃ rāvaṇaṃ hatvā rāghavo raghunandanaḥ |
tvāmādāya varārohe svapuraṃ pratiyāsyati || 42 ||
[Analyze grammar]

tadāśvasihi bhadraṃ te bhava tvaṃ kālakāṅkṣiṇī |
nacirāddrakṣyase rāmaṃ prajvajantamivānilam || 43 ||
[Analyze grammar]

nihate rākṣasendre ca saputrāmātyabāndhave |
tvaṃ sameṣyasi rāmeṇa śaśāṅkeneva rohiṇī || 44 ||
[Analyze grammar]

kṣipraṃ tvaṃ devi śokasya pāraṃ yāsyasi maithili |
rāvaṇaṃ caiva rāmeṇa nihataṃ drakṣyase'cirāt || 45 ||
[Analyze grammar]

evamāśvasya vaidehīṃ hanūmānmārutātmajaḥ |
gamanāya matiṃ kṛtvā vaidehīṃ punarabravīt || 46 ||
[Analyze grammar]

tamarighnaṃ kṛtātmānaṃ kṣipraṃ drakṣyasi rāghavam |
lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkādvāramupasthitam || 47 ||
[Analyze grammar]

nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān |
vānarān vāraṇendrābhān kṣipraṃ drakṣyasi saṃgatān || 48 ||
[Analyze grammar]

śailāmbudanikāśānāṃ laṅkāmalayasānuṣu |
nardatāṃ kapimukhyānāmārye yūthānyanekaśaḥ || 49 ||
[Analyze grammar]

sa tu marmaṇi ghoreṇa tāḍito manmatheṣuṇā |
na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ || 50 ||
[Analyze grammar]

mā rudo devi śokena mā bhūtte manaso'priyam |
śacīva pathyā śakreṇa bhartrā nāthavatī hyasi || 51 ||
[Analyze grammar]

rāmādviśiṣṭaḥ ko'nyo'sti kaścit saumitriṇā samaḥ |
agnimārutakalpau tau bhrātarau tava saṃśrayau || 52 ||
[Analyze grammar]

nāsmiṃściraṃ vatsyasi devi deśe rakṣogaṇairadhyuṣito'tiraudre |
na te cirādāgamanaṃ priyasya kṣamasva matsaṃgamakālamātram || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 37

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: