Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sītā tadvacanaṃ śrutvā pūrṇacandranibhānanā |
hanūmantamuvācedaṃ dharmārthasahitaṃ vacaḥ || 1 ||
[Analyze grammar]

amṛtaṃ viṣasaṃsṛṣṭaṃ tvayā vānarabhāṣitam |
yacca nānyamanā rāmo yacca śokaparāyaṇaḥ || 2 ||
[Analyze grammar]

aiśvarye vā suvistīrṇe vyasane vā sudāruṇe |
rajjveva puruṣaṃ baddhvā kṛtāntaḥ parikarṣati || 3 ||
[Analyze grammar]

vidhirnūnamasaṃhāryaḥ prāṇināṃ plavagottama |
saumitriṃ māṃ ca rāmaṃ ca vyasanaiḥ paśya mohitān || 4 ||
[Analyze grammar]

śokasyāsya kadā pāraṃ rāghavo'dhigamiṣyati |
plavamānaḥ pariśrānto hatanauḥ sāgare yathā || 5 ||
[Analyze grammar]

rākṣasānāṃ kṣayaṃ kṛtvā sūdayitvā ca rāvaṇam |
laṅkāmunmūlitāṃ kṛtvā kadā drakṣyati māṃ patiḥ || 6 ||
[Analyze grammar]

sa vācyaḥ saṃtvarasveti yāvadeva na pūryate |
ayaṃ saṃvatsaraḥ kālastāvaddhi mama jīvitam || 7 ||
[Analyze grammar]

vartate daśamo māso dvau tu śeṣau plavaṃgama |
rāvaṇena nṛśaṃsena samayo yaḥ kṛto mama || 8 ||
[Analyze grammar]

vibhīṣaṇena ca bhrātrā mama niryātanaṃ prati |
anunītaḥ prayatnena na ca tat kurute matim || 9 ||
[Analyze grammar]

mama pratipradānaṃ hi rāvaṇasya na rocate |
rāvaṇaṃ mārgate saṃkhye mṛtyuḥ kālavaśaṃ gatam || 10 ||
[Analyze grammar]

jyeṣṭhā kanyānalā nama vibhīṣaṇasutā kape |
tayā mamaitadākhyātaṃ mātrā prahitayā svayam || 11 ||
[Analyze grammar]

avindhyo nāma medhāvī vidvān rākṣasapuṃgavaḥ |
dhṛtimāñ śīlavān vṛddho rāvaṇasya susaṃmataḥ || 12 ||
[Analyze grammar]

rāmāt kṣayamanuprāptaṃ rakṣasāṃ pratyacodayat |
na ca tasyāpi duṣṭātmā śṛṇoti vacanaṃ hitam || 13 ||
[Analyze grammar]

āśaṃseti hariśreṣṭha kṣipraṃ māṃ prāpsyate patiḥ |
antarātmā hi me śuddhastasmiṃśca bahavo guṇāḥ || 14 ||
[Analyze grammar]

utsāhaḥ pauruṣaṃ sattvamānṛśaṃsyaṃ kṛtajñatā |
vikramaśca prabhāvaśca santi vānararāghave || 15 ||
[Analyze grammar]

caturdaśasahasrāṇi rākṣasānāṃ jaghāna yaḥ |
janasthāne vinā bhrātrā śatruḥ kastasya nodvijet || 16 ||
[Analyze grammar]

na sa śakyastulayituṃ vyasanaiḥ puruṣarṣabhaḥ |
ahaṃ tasyānubhāvajñā śakrasyeva pulomajā || 17 ||
[Analyze grammar]

śarajālāṃśumāñ śūraḥ kape rāmadivākaraḥ |
śatrurakṣomayaṃ toyamupaśoṣaṃ nayiṣyati || 18 ||
[Analyze grammar]

iti saṃjalpamānāṃ tāṃ rāmārthe śokakarśitām |
aśrusaṃpūrṇavadanāmuvāca hanumān kapiḥ || 19 ||
[Analyze grammar]

śrutvaiva tu vaco mahyaṃ kṣiprameṣyati rāghavaḥ |
camūṃ prakarṣanmahatīṃ haryṛkṣagaṇasaṃkulām || 20 ||
[Analyze grammar]

atha vā mocayiṣyāmi tāmadyaiva hi rākṣasāt |
asmādduḥkhādupāroha mama pṛṣṭhamanindite || 21 ||
[Analyze grammar]

tvaṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram |
śaktirasti hi me voḍhuṃ laṅkāmapi sarāvaṇām || 22 ||
[Analyze grammar]

ahaṃ prasravaṇasthāya rāghavāyādya maithili |
prāpayiṣyāmi śakrāya havyaṃ hutamivānalaḥ || 23 ||
[Analyze grammar]

drakṣyasyadyaiva vaidehi rāghavaṃ sahalakṣmaṇam |
vyavasāya samāyuktaṃ viṣṇuṃ daityavadhe yathā || 24 ||
[Analyze grammar]

tvaddarśanakṛtotsāhamāśramasthaṃ mahābalam |
puraṃdaramivāsīnaṃ nāgarājasya mūrdhani || 25 ||
[Analyze grammar]

pṛṣṭhamāroha me devi mā vikāṅkṣasva śobhane |
yogamanviccha rāmeṇa śaśāṅkeneva rohiṇī || 26 ||
[Analyze grammar]

kathayantīva candreṇa sūryeṇeva suvarcalā |
matpṛṣṭhamadhiruhya tvaṃ tarākāśamahārṇavam || 27 ||
[Analyze grammar]

na hi me saṃprayātasya tvāmito nayato'ṅgane |
anugantuṃ gatiṃ śaktāḥ sarve laṅkānivāsinaḥ || 28 ||
[Analyze grammar]

yathaivāhamiha prāptastathaivāhamasaṃśayam |
yāsyāmi paśya vaidehi tvāmudyamya vihāyasaṃ || 29 ||
[Analyze grammar]

maithilī tu hariśreṣṭhācchrutvā vacanamadbhutam |
harṣavismitasarvāṅgī hanūmantamathābravīt || 30 ||
[Analyze grammar]

hanūmandūramadhvanaṃ kathaṃ māṃ voḍhumicchasi |
tadeva khalu te manye kapitvaṃ hariyūthapa || 31 ||
[Analyze grammar]

kathaṃ vālpaśarīrastvaṃ māmito netumicchasi |
sakāśaṃ mānavendrasya bharturme plavagarṣabha || 32 ||
[Analyze grammar]

sītāyā vacanaṃ śrutvā hanūmānmārutātmajaḥ |
cintayāmāsa lakṣmīvānnavaṃ paribhavaṃ kṛtam || 33 ||
[Analyze grammar]

na me jānāti sattvaṃ vā prabhāvaṃ vāsitekṣaṇā |
tasmāt paśyatu vaidehī yad rūpaṃ mama kāmataḥ || 34 ||
[Analyze grammar]

iti saṃcintya hanumāṃstadā plavagasattamaḥ |
darśayāmāsa vaidehyāḥ svarūpamarimardanaḥ || 35 ||
[Analyze grammar]

sa tasmāt pādapāddhīmānāplutya plavagarṣabhaḥ |
tato vardhitumārebhe sītāpratyayakāraṇāt || 36 ||
[Analyze grammar]

merumandārasaṃkāśo babhau dīptānalaprabhaḥ |
agrato vyavatasthe ca sītāyā vānararṣabhaḥ || 37 ||
[Analyze grammar]

hariḥ parvatasaṃkāśastāmravaktro mahābalaḥ |
vajradaṃṣṭranakho bhīmo vaidehīmidamabravīt || 38 ||
[Analyze grammar]

saparvatavanoddeśāṃ sāṭṭaprākāratoraṇām |
laṅkāmimāṃ sanathāṃ vā nayituṃ śaktirasti me || 39 ||
[Analyze grammar]

tadavasthāpya tāṃ buddhiralaṃ devi vikāṅkṣayā |
viśokaṃ kuru vaidehi rāghavaṃ sahalakṣmaṇam || 40 ||
[Analyze grammar]

taṃ dṛṣṭvācalasaṃkāśamuvāca janakātmajā |
padmapatraviśālākṣī mārutasyaurasaṃ sutam || 41 ||
[Analyze grammar]

tava sattvaṃ balaṃ caiva vijānāmi mahākape |
vāyoriva gatiṃ cāpi tejaścāgnirivādbhutam || 42 ||
[Analyze grammar]

prākṛto'nyaḥ kathaṃ cemāṃ bhūmimāgantumarhati |
udadheraprameyasya pāraṃ vānarapuṃgava || 43 ||
[Analyze grammar]

jānāmi gamane śaktiṃ nayane cāpi te mama |
avaśyaṃ sāmpradhāryāśu kāryasiddhirihātmanaḥ || 44 ||
[Analyze grammar]

ayuktaṃ tu kapiśreṣṭha mayā gantuṃ tvayā saha |
vāyuvegasavegasya vego māṃ mohayettava || 45 ||
[Analyze grammar]

ahamākāśamāsaktā uparyupari sāgaram |
prapateyaṃ hi te pṛṣṭhādbhayādvegena gacchataḥ || 46 ||
[Analyze grammar]

patitā sāgare cāhaṃ timinakrajhaṣākule |
bhayeyamāśu vivaśā yādasāmannamuttamam || 47 ||
[Analyze grammar]

na ca śakṣye tvayā sārdhaṃ gantuṃ śatruvināśana |
kalatravati saṃdehastvayyapi syādasaṃśayam || 48 ||
[Analyze grammar]

hriyamāṇāṃ tu māṃ dṛṣṭvā rākṣasā bhīmavikramāḥ |
anugaccheyurādiṣṭā rāvaṇena durātmanā || 49 ||
[Analyze grammar]

taistvaṃ parivṛtaḥ śūraiḥ śūlamudgara pāṇibhiḥ |
bhavestvaṃ saṃśayaṃ prāpto mayā vīra kalatravān || 50 ||
[Analyze grammar]

sāyudhā bahavo vyomni rākṣasāstvaṃ nirāyudhaḥ |
kathaṃ śakṣyasi saṃyātuṃ māṃ caiva parirakṣitum || 51 ||
[Analyze grammar]

yudhyamānasya rakṣobhistatastaiḥ krūrakarmabhiḥ |
prapateyaṃ hi te pṛṣṭhadbhayārtā kapisattama || 52 ||
[Analyze grammar]

atha rakṣāṃsi bhīmāni mahānti balavanti ca |
kathaṃ cit sāmparāye tvāṃ jayeyuḥ kapisattama || 53 ||
[Analyze grammar]

atha vā yudhyamānasya pateyaṃ vimukhasya te |
patitāṃ ca gṛhītvā māṃ nayeyuḥ pāparākṣasāḥ || 54 ||
[Analyze grammar]

māṃ vā hareyustvaddhastādviśaseyurathāpi vā |
avyavasthau hi dṛśyete yuddhe jayaparājayau || 55 ||
[Analyze grammar]

ahaṃ vāpi vipadyeyaṃ rakṣobhirabhitarjitā |
tvatprayatno hariśreṣṭha bhavenniṣphala eva tu || 56 ||
[Analyze grammar]

kāmaṃ tvamapi paryāpto nihantuṃ sarvarākṣasān |
rāghavasya yaśo hīyettvayā śastaistu rākṣasaiḥ || 57 ||
[Analyze grammar]

atha vādāya rakṣāṃsi nyasyeyuḥ saṃvṛte hi mām |
yatra te nābhijānīyurharayo nāpi rāghavaḥ || 58 ||
[Analyze grammar]

ārambhastu madartho'yaṃ tatastava nirarthakaḥ |
tvayā hi saha rāmasya mahānāgamane guṇaḥ || 59 ||
[Analyze grammar]

mayi jīvitamāyattaṃ rāghavasya mahātmanaḥ |
bhrātṝṇāṃ ca mahābāho tava rājakulasya ca || 60 ||
[Analyze grammar]

tau nirāśau madarthe tu śokasaṃtāpakarśitau |
saha sarvarkṣaharibhistyakṣyataḥ prāṇasaṃgraham || 61 ||
[Analyze grammar]

bharturbhaktiṃ puraskṛtya rāmādanyasya vānara |
nāhaṃ spraṣṭuṃ padā gātramiccheyaṃ vānarottama || 62 ||
[Analyze grammar]

yadahaṃ gātrasaṃsparśaṃ rāvaṇasya gatā balāt |
anīśā kiṃ kariṣyāmi vināthā vivaśā satī || 63 ||
[Analyze grammar]

yadi rāmo daśagrīvamiha hatvā sarākṣasaṃ |
māmito gṛhya gaccheta tattasya sadṛśaṃ bhavet || 64 ||
[Analyze grammar]

śrutā hi dṛṣṭāśca mayā parākramā mahātmanastasya raṇāvamardinaḥ |
na devagandharvabhujaṃgarākṣasā bhavanti rāmeṇa samā hi saṃyuge || 65 ||
[Analyze grammar]

samīkṣya taṃ saṃyati citrakārmukaṃ mahābalaṃ vāsavatulyavikramam |
salakṣmaṇaṃ ko viṣaheta rāghavaṃ hutāśanaṃ dīptamivānileritam || 66 ||
[Analyze grammar]

salakṣmaṇaṃ rāghavamājimardanaṃ diśāgajaṃ mattamiva vyavasthitam |
saheta ko vānaramukhya saṃyuge yugāntasūryapratimaṃ śarārciṣam || 67 ||
[Analyze grammar]

sa me hariśreṣṭha salakṣmaṇaṃ patiṃ sayūthapaṃ kṣipramihopapādaya |
cirāya rāmaṃ prati śokakarśitāṃ kuruṣva māṃ vānaramukhya harṣitām || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 35

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: