Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tāṃ tu rāma kathāṃ śrutvā vaidehī vānararṣabhāt |
uvāca vacanaṃ sāntvamidaṃ madhurayā girā || 1 ||
[Analyze grammar]

kva te rāmeṇa saṃsargaḥ kathaṃ jānāsi lakṣmaṇam |
vānarāṇāṃ narāṇāṃ ca kathamāsīt samāgamaḥ || 2 ||
[Analyze grammar]

yāni rāmasya liṅgāni lakṣmaṇasya ca vānara |
tāni bhūyaḥ samācakṣva na māṃ śokaḥ samāviśet || 3 ||
[Analyze grammar]

kīdṛśaṃ tasya saṃsthānaṃ rūpaṃ rāmasya kīdṛśam |
kathamūrū kathaṃ bāhū lakṣmaṇasya ca śaṃsa me || 4 ||
[Analyze grammar]

evamuktastu vaidehyā hanūmānmārutātmajaḥ |
tato rāmaṃ yathātattvamākhyātumupacakrame || 5 ||
[Analyze grammar]

jānantī bata diṣṭyā māṃ vaidehi paripṛcchasi |
bhartuḥ kamalapatrākṣi saṃkhyānaṃ lakṣmaṇasya ca || 6 ||
[Analyze grammar]

yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai |
lakṣitāni viśālākṣi vadataḥ śṛṇu tāni me || 7 ||
[Analyze grammar]

rāmaḥ kamalapatrākṣaḥ sarvabhūtamanoharaḥ |
rūpadākṣiṇyasaṃpannaḥ prasūto janakātmaje || 8 ||
[Analyze grammar]

tejasādityasaṃkāśaḥ kṣamayā pṛthivīsamaḥ |
bṛhaspatisamo buddhyā yaśasā vāsavopamaḥ || 9 ||
[Analyze grammar]

rakṣitā jīvalokasya svajanasya ca rakṣitā |
rakṣitā svasya vṛttasya dharmasya ca paraṃtapaḥ || 10 ||
[Analyze grammar]

rāmo bhāmini lokasya cāturvarṇyasya rakṣitā |
maryādānāṃ ca lokasya kartā kārayitā ca saḥ || 11 ||
[Analyze grammar]

arciṣmānarcito'tyarthaṃ brahmacaryavrate sthitaḥ |
sādhūnāmupakārajñaḥ pracārajñaśca karmaṇām || 12 ||
[Analyze grammar]

rājavidyāvinītaśca brāhmaṇānāmupāsitā |
śrutavāñ śīlasaṃpanno vinītaśca paraṃtapaḥ || 13 ||
[Analyze grammar]

yajurvedavinītaśca vedavidbhiḥ supūjitaḥ |
dhanurvede ca vede ca vedāṅgeṣu ca niṣṭhitaḥ || 14 ||
[Analyze grammar]

vipulāṃso mahābāhuḥ kambugrīvaḥ śubhānanaḥ |
gūḍhajatruḥ sutāmrākṣo rāmo devi janaiḥ śrutaḥ || 15 ||
[Analyze grammar]

dundubhisvananirghoṣaḥ snigdhavarṇaḥ pratāpavān |
samaḥ samavibhaktāṅgo varṇaṃ śyāmaṃ samāśritaḥ || 16 ||
[Analyze grammar]

tristhirastripralambaśca trisamastriṣu connataḥ |
trivalīvāṃstryavaṇataścaturvyaṅgastriśīrṣavān || 17 ||
[Analyze grammar]

catuṣkalaścaturlekhaścatuṣkiṣkuścatuḥsamaḥ |
caturdaśasamadvandvaścaturdaṣṭaścaturgatiḥ || 18 ||
[Analyze grammar]

mahauṣṭhahanunāsaśca pañcasnigdho'ṣṭavaṃśavān |
daśapadmo daśabṛhattribhirvyāpto dviśuklavān |
ṣaḍunnato navatanustribhirvyāpnoti rāghavaḥ || 19 ||
[Analyze grammar]

satyadharmaparaḥ śrīmān saṃgrahānugrahe rataḥ |
deśakālavibhāgajñaḥ sarvalokapriyaṃvadaḥ || 20 ||
[Analyze grammar]

bhrātā ca tasya dvaimātraḥ saumitriraparājitaḥ |
anurāgeṇa rūpeṇa guṇaiścaiva tathāvidhaḥ || 21 ||
[Analyze grammar]

tvāmeva mārgamāṇo tau vicarantau vasuṃdharām |
dadarśaturmṛgapatiṃ pūrvajenāvaropitam || 22 ||
[Analyze grammar]

ṛśyamūkasya pṛṣṭhe tu bahupādapasaṃkule |
bhrāturbhāryārtamāsīnaṃ sugrīvaṃ priyadarśanam || 23 ||
[Analyze grammar]

vayaṃ tu harirājaṃ taṃ sugrīvaṃ satyasaṃgaram |
paricaryāmahe rājyāt pūrvajenāvaropitam || 24 ||
[Analyze grammar]

tatastau cīravasanau dhanuḥpravarapāṇinau |
ṛśyamūkasya śailasya ramyaṃ deśamupāgatau || 25 ||
[Analyze grammar]

sa tau dṛṣṭvā naravyāghrau dhanvinau vānararṣabhaḥ |
abhipluto girestasya śikharaṃ bhayamohitaḥ || 26 ||
[Analyze grammar]

tataḥ sa śikhare tasmin vānarendro vyavasthitaḥ |
tayoḥ samīpaṃ māmeva preṣayāmāsa satvaraḥ || 27 ||
[Analyze grammar]

tāvahaṃ puruṣavyāghrau sugrīvavacanāt prabhū |
rūpalakṣaṇasaṃpannau kṛtāñjalirupasthitaḥ || 28 ||
[Analyze grammar]

tau parijñātatattvārthau mayā prītisamanvitau |
pṛṣṭhamāropya taṃ deśaṃ prāpitau puruṣarṣabhau || 29 ||
[Analyze grammar]

niveditau ca tattvena sugrīvāya mahātmane |
tayoranyonyasaṃbhāṣādbhṛśaṃ prītirajāyata || 30 ||
[Analyze grammar]

tatra tau kīrtisaṃpannau harīśvaranareśvarau |
parasparakṛtāśvāsau kathayā pūrvavṛttayā || 31 ||
[Analyze grammar]

taṃ tataḥ sāntvayāmāsa sugrīvaṃ lakṣmaṇāgrajaḥ |
strīhetorvālinā bhrātrā nirastamuru tejasā || 32 ||
[Analyze grammar]

tatastvannāśajaṃ śokaṃ rāmasyākliṣṭakarmaṇaḥ |
lakṣmaṇo vānarendrāya sugrīvāya nyavedayat || 33 ||
[Analyze grammar]

sa śrutvā vānarendrastu lakṣmaṇeneritaṃ vacaḥ |
tadāsīnniṣprabho'tyarthaṃ grahagrasta ivāṃśumān || 34 ||
[Analyze grammar]

tatastvadgātraśobhīni rakṣasā hriyamāṇayā |
yānyābharaṇajālāni pātitāni mahītale || 35 ||
[Analyze grammar]

tāni sarvāṇi rāmāya ānīya hariyūthapāḥ |
saṃhṛṣṭā darśayāmāsurgatiṃ tu na vidustava || 36 ||
[Analyze grammar]

tāni rāmāya dattāni mayaivopahṛtāni ca |
svanavantyavakīrṇanti tasmin vihatacetasi || 37 ||
[Analyze grammar]

tānyaṅke darśanīyāni kṛtvā bahuvidhaṃ tataḥ |
tena devaprakāśena devena paridevitam || 38 ||
[Analyze grammar]

paśyatastasyā rudatastāmyataśca punaḥ punaḥ |
prādīpayandāśarathestāni śokahutāśanam || 39 ||
[Analyze grammar]

śayitaṃ ca ciraṃ tena duḥkhārtena mahātmanā |
mayāpi vividhairvākyaiḥ kṛcchrādutthāpitaḥ punaḥ || 40 ||
[Analyze grammar]

tāni dṛṣṭvā mahārhāṇi darśayitvā muhurmuhuḥ |
rāghavaḥ sahasaumitriḥ sugrīve sa nyavedayat || 41 ||
[Analyze grammar]

sa tavādarśanādārye rāghavaḥ paritapyate |
mahatā jvalatā nityamagninevāgniparvataḥ || 42 ||
[Analyze grammar]

tvatkṛte tamanidrā ca śokaścintā ca rāghavam |
tāpayanti mahātmānamagnyagāramivāgnayaḥ || 43 ||
[Analyze grammar]

tavādarśanaśokena rāghavaḥ pravicālyate |
mahatā bhūmikampena mahāniva śiloccayaḥ || 44 ||
[Analyze grammar]

kānānāni suramyāṇi nadīprasravaṇāni ca |
caranna ratimāpnoti tvamapaśyannṛpātmaje || 45 ||
[Analyze grammar]

sa tvāṃ manujaśārdūlaḥ kṣipraṃ prāpsyati rāghavaḥ |
samitrabāndhavaṃ hatvā rāvaṇaṃ janakātmaje || 46 ||
[Analyze grammar]

sahitau rāmasugrīvāv ubhāvakurutāṃ tadā |
samayaṃ vālinaṃ hantuṃ tava cānveṣaṇaṃ tathā || 47 ||
[Analyze grammar]

tato nihatya tarasā rāmo vālinamāhave |
sarvarkṣaharisaṃghānāṃ sugrīvamakarot patim || 48 ||
[Analyze grammar]

rāmasugrīvayoraikyaṃ devyevaṃ samajāyata |
hanūmantaṃ ca māṃ viddhi tayordūtamihāgatam || 49 ||
[Analyze grammar]

svarājyaṃ prāpya sugrīvaḥ samanīya mahāharīn |
tvadarthaṃ preṣayāmāsa diśo daśa mahābalān || 50 ||
[Analyze grammar]

ādiṣṭā vānarendreṇa sugrīveṇa mahaujasaḥ |
adrirājapratīkāśāḥ sarvataḥ prasthitā mahīm || 51 ||
[Analyze grammar]

aṅgado nāma lakṣmīvān vālisūnurmahābalaḥ |
prasthitaḥ kapiśārdūlastribhāgabalasaṃvṛtaḥ || 52 ||
[Analyze grammar]

teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame |
bhṛśaṃ śokaparītanāmahorātragaṇā gatāḥ || 53 ||
[Analyze grammar]

te vayaṃ kāryanairāśyāt kālasyātikrameṇa ca |
bhayācca kapirājasya prāṇāṃstyaktuṃ vyavasthitāḥ || 54 ||
[Analyze grammar]

vicitya vanadurgāṇi giriprasravaṇāni ca |
anāsādya padaṃ devyāḥ prāṇāṃstyaktuṃ vyavasthitāḥ || 55 ||
[Analyze grammar]

bhṛśaṃ śokārṇave magnaḥ paryadevayadaṅgadaḥ |
tava nāśaṃ ca vaidehi vālinaśca tathā vadham |
prāyopaveśamasmākaṃ maraṇaṃ ca jaṭāyuṣaḥ || 56 ||
[Analyze grammar]

teṣāṃ naḥ svāmisaṃdeśānnirāśānāṃ mumūrṣatām |
kāryahetorivāyātaḥ śakunirvīryavānmahān || 57 ||
[Analyze grammar]

gṛdhrarājasya sodaryaḥ saṃpātirnāma gṛdhrarāṭ |
śrutvā bhrātṛvadhaṃ kopādidaṃ vacanamabravīt || 58 ||
[Analyze grammar]

yavīyān kena me bhrātā hataḥ kva ca vināśitaḥ |
etadākhyātumicchāmi bhavadbhirvānarottamāḥ || 59 ||
[Analyze grammar]

aṅgado'kathayattasya janasthāne mahadvadham |
rakṣasā bhīmarūpeṇa tvāmuddiśya yathātatham || 60 ||
[Analyze grammar]

jaṭāyostu vadhaṃ śrutvā duḥkhitaḥ so'ruṇātmajaḥ |
tvāmāha sa varārohe vasantīṃ rāvaṇālaye || 61 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā saṃpāteḥ prītivardhanam |
aṅgadapramukhāḥ sarve tataḥ saṃprasthitā vayam |
tvaddarśanakṛtotsāhā hṛṣṭāstuṣṭāḥ plavaṃgamāḥ || 62 ||
[Analyze grammar]

athāhaṃ harisainyasya sāgaraṃ dṛśya sīdataḥ |
vyavadhūya bhayaṃ tīvraṃ yojanānāṃ śataṃ plutaḥ || 63 ||
[Analyze grammar]

laṅkā cāpi mayā rātrau praviṣṭā rākṣasākulā |
rāvaṇaśca mayā dṛṣṭastvaṃ ca śokanipīḍitā || 64 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yathāvṛttamanindite |
abhibhāṣasva māṃ devi dūto dāśaratheraham || 65 ||
[Analyze grammar]

tvaṃ māṃ rāmakṛtodyogaṃ tvannimittamihāgatam |
sugrīva sacivaṃ devi budhyasva pavanātmajam || 66 ||
[Analyze grammar]

kuśalī tava kākutsthaḥ sarvaśastrabhṛtāṃ varaḥ |
gurorārādhane yukto lakṣmaṇaśca sulakṣaṇaḥ || 67 ||
[Analyze grammar]

tasya vīryavato devi bhartustava hite rataḥ |
ahamekastu saṃprāptaḥ sugrīvavacanādiha || 68 ||
[Analyze grammar]

mayeyamasahāyena caratā kāmarūpiṇā |
dakṣiṇā diganukrāntā tvanmārgavicayaiṣiṇā || 69 ||
[Analyze grammar]

diṣṭyāhaṃ harisainyānāṃ tvannāśamanuśocatām |
apaneṣyāmi saṃtāpaṃ tavābhigamaśaṃsanāt || 70 ||
[Analyze grammar]

diṣṭyā hi na mama vyarthaṃ devi sāgaralaṅghanam |
prāpsyāmyahamidaṃ diṣṭyā tvaddarśanakṛtaṃ yaśaḥ || 71 ||
[Analyze grammar]

rāghavaśca mahāvīryaḥ kṣipraṃ tvāmabhipatsyate |
samitrabāndhavaṃ hatvā rāvaṇaṃ rākṣasādhipam || 72 ||
[Analyze grammar]

kaurajo nāma vaidehi girīṇāmuttamo giriḥ |
tato gacchati gokarṇaṃ parvataṃ kesarī hariḥ || 73 ||
[Analyze grammar]

sa ca devarṣibhirdṛṣṭaḥ pitā mama mahākapiḥ |
tīrthe nadīpateḥ puṇye śambasādanamuddharat || 74 ||
[Analyze grammar]

tasyāhaṃ hariṇaḥ kṣetre jāto vātena maithili |
hanūmāniti vikhyāto loke svenaiva karmaṇā |
viśvāsārthaṃ tu vaidehi bharturuktā mayā guṇāḥ || 75 ||
[Analyze grammar]

evaṃ viśvāsitā sītā hetubhiḥ śokakarśitā |
upapannairabhijñānairdūtaṃ tamavagacchati || 76 ||
[Analyze grammar]

atulaṃ ca gatā harṣaṃ praharṣeṇa tu jānakī |
netrābhyāṃ vakrapakṣmābhyāṃ mumocānandajaṃ jalam || 77 ||
[Analyze grammar]

cāru taccānanaṃ tasyāstāmraśuklāyatekṣaṇam |
aśobhata viśālākṣyā rāhumukta ivoḍurāṭ |
hanūmantaṃ kapiṃ vyaktaṃ manyate nānyatheti sā || 78 ||
[Analyze grammar]

athovāca hanūmāṃstāmuttaraṃ priyadarśanām || 79 ||
[Analyze grammar]

hate'sure saṃyati śambasādane kapipravīreṇa maharṣicodanāt |
tato'smi vāyuprabhavo hi maithili prabhāvatastatpratimaśca vānaraḥ || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 33

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: