Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

praśasya tu praśastavyāṃ sītāṃ tāṃ haripuṃgavaḥ |
guṇābhirāmaṃ rāmaṃ ca punaścintāparo'bhavat || 1 ||
[Analyze grammar]

sa muhūrtamiva dhyātvā bāṣpaparyākulekṣaṇaḥ |
sītāmāśritya tejasvī hanumān vilalāpa ha || 2 ||
[Analyze grammar]

mānyā guruvinītasya lakṣmaṇasya gurupriyā |
yadi sītāpi duḥkhārtā kālo hi duratikramaḥ || 3 ||
[Analyze grammar]

rāmasya vyavasāyajñā lakṣmaṇasya ca dhīmataḥ |
nātyarthaṃ kṣubhyate devī gaṅgeva jaladāgame || 4 ||
[Analyze grammar]

tulyaśīlavayovṛttāṃ tulyābhijanalakṣaṇām |
rāghavo'rhati vaidehīṃ taṃ ceyamasitekṣaṇā || 5 ||
[Analyze grammar]

tāṃ dṛṣṭvā navahemābhāṃ lokakāntāmiva śriyam |
jagāma manasā rāmaṃ vacanaṃ cedamabravīt || 6 ||
[Analyze grammar]

asyā hetorviśālākṣyā hato vālī mahābalaḥ |
rāvaṇapratimo vīrye kabandhaśca nipātitaḥ || 7 ||
[Analyze grammar]

virādhaśca hataḥ saṃkhye rākṣaso bhīmavikramaḥ |
vane rāmeṇa vikramya mahendreṇeva śambaraḥ || 8 ||
[Analyze grammar]

caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām |
nihatāni janasthāne śarairagniśikhopamaiḥ || 9 ||
[Analyze grammar]

kharaśca nihataḥ saṃkhye triśirāśca nipātitaḥ |
dūṣaṇaśca mahātejā rāmeṇa viditātmanā || 10 ||
[Analyze grammar]

aiśvaryaṃ vānarāṇāṃ ca durlabhaṃ vālipālitam |
asyā nimitte sugrīvaḥ prāptavāṃl lokasatkṛtam || 11 ||
[Analyze grammar]

sāgaraśca mayā krāntaḥ śrīmānnadanadīpatiḥ |
asyā hetorviśālākṣyāḥ purī ceyaṃ nirīkṣitā || 12 ||
[Analyze grammar]

yadi rāmaḥ samudrāntāṃ medinīṃ parivartayet |
asyāḥ kṛte jagaccāpi yuktamityeva me matiḥ || 13 ||
[Analyze grammar]

rājyaṃ vā triṣu lokeṣu sītā vā janakātmajā |
trailokyarājyaṃ sakalaṃ sītāyā nāpnuyāt kalām || 14 ||
[Analyze grammar]

iyaṃ sā dharmaśīlasya maithilasya mahātmanaḥ |
sutā janakarājasya sītā bhartṛdṛḍhavratā || 15 ||
[Analyze grammar]

utthitā medinīṃ bhittvā kṣetre halamukhakṣate |
padmareṇunibhaiḥ kīrṇā śubhaiḥ kedārapāṃsubhiḥ || 16 ||
[Analyze grammar]

vikrāntasyāryaśīlasya saṃyugeṣvanivartinaḥ |
snuṣā daśarathasyaiṣā jyeṣṭhā rājño yaśasvinī || 17 ||
[Analyze grammar]

dharmajñasya kṛtajñasya rāmasya viditātmanaḥ |
iyaṃ sā dayitā bhāryā rākṣasī vaśamāgatā || 18 ||
[Analyze grammar]

sarvānbhogānparityajya bhartṛsnehabalāt kṛtā |
acintayitvā duḥkhāni praviṣṭā nirjanaṃ vanam || 19 ||
[Analyze grammar]

saṃtuṣṭā phalamūlena bhartṛśuśrūṣaṇe ratā |
yā parāṃ bhajate prītiṃ vane'pi bhavane yathā || 20 ||
[Analyze grammar]

seyaṃ kanakavarṇāṅgī nityaṃ susmitabhāṣiṇī |
sahate yātanāmetāmanarthānāmabhāginī || 21 ||
[Analyze grammar]

imāṃ tu śīlasaṃpannāṃ draṣṭumicchati rāghavaḥ |
rāvaṇena pramathitāṃ prapāmiva pipāsitaḥ || 22 ||
[Analyze grammar]

asyā nūnaṃ punarlābhād rāghavaḥ prītimeṣyati |
rājā rājyaparibhraṣṭaḥ punaḥ prāpyeva medinīm || 23 ||
[Analyze grammar]

kāmabhogaiḥ parityaktā hīnā bandhujanena ca |
dhārayatyātmano dehaṃ tatsamāgamakāṅkṣiṇī || 24 ||
[Analyze grammar]

naiṣā paśyati rākṣasyo nemānpuṣpaphaladrumān |
ekasthahṛdayā nūnaṃ rāmamevānupaśyati || 25 ||
[Analyze grammar]

bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇādapi |
eṣā hi rahitā tena śobhanārhā na śobhate || 26 ||
[Analyze grammar]

duṣkaraṃ kurute rāmo hīno yadanayā prabhuḥ |
dhārayatyātmano dehaṃ na duḥkhenāvasīdati || 27 ||
[Analyze grammar]

imāmasitakeśāntāṃ śatapatranibhekṣaṇām |
sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathitaṃ manaḥ || 28 ||
[Analyze grammar]

kṣitikṣamā puṣkarasaṃnibhākṣī yā rakṣitā rāghavalakṣmaṇābhyām |
sā rākṣasībhirvikṛtekṣaṇābhiḥ saṃrakṣyate saṃprati vṛkṣamūle || 29 ||
[Analyze grammar]

himahatanalinīva naṣṭaśobhā vyasanaparamparayā nipīḍyamānā |
sahacararahiteva cakravākī janakasutā kṛpaṇāṃ daśāṃ prapannā || 30 ||
[Analyze grammar]

asyā hi puṣpāvanatāgraśākhāḥ śokaṃ dṛḍhaṃ vai janayatyaśokāḥ |
himavyapāyena ca mandaraśmirabhyutthito naikasahasraraśmiḥ || 31 ||
[Analyze grammar]

ityevamarthaṃ kapiranvavekṣya sīteyamityeva niviṣṭabuddhiḥ |
saṃśritya tasminniṣasāda vṛkṣe balī harīṇāmṛṣabhastarasvī || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 14

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: