Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ kṛtodakaṃ snātaṃ taṃ gṛdhraṃ hariyūthapāḥ |
upaviṣṭā girau durge parivārya samantataḥ || 1 ||
[Analyze grammar]

tamaṅgadamupāsīnaṃ taiḥ sarvairharibhirvṛtam |
janitapratyayo harṣāt saṃpātiḥ punarabravīt || 2 ||
[Analyze grammar]

kṛtvā niḥśabdamekāgrāḥ śṛṇvantu harayo mama |
tattvaṃ saṃkīrtayiṣyāmi yathā jānāmi maithilīm || 3 ||
[Analyze grammar]

asya vindhyasya śikhare patito'smi purā vane |
sūryātapaparītāṅgo nirdagdhaḥ sūryaraśmibhiḥ || 4 ||
[Analyze grammar]

labdhasaṃjñastu ṣaḍrātrādvivaśo vihvalanniva |
vīkṣamāṇo diśaḥ sarvā nābhijānāmi kiṃ cana || 5 ||
[Analyze grammar]

tatastu sāgarāñ śailānnadīḥ sarvāḥ sarāṃsi ca |
vanānyaṭavideśāṃśca samīkṣya matirāgamat || 6 ||
[Analyze grammar]

hṛṣṭapakṣigaṇākīrṇaḥ kandarāntarakūṭavān |
dakṣiṇasyodadhestīre vindhyo'yamiti niścitaḥ || 7 ||
[Analyze grammar]

āsīccātrāśramaṃ puṇyaṃ surairapi supūjitam |
ṛṣirniśākaro nāma yasminnugratapābhavat || 8 ||
[Analyze grammar]

aṣṭau varṣasahasrāṇi tenāsminnṛṣiṇā vinā |
vasato mama dharmajñāḥ svargate tu niśākare || 9 ||
[Analyze grammar]

avatīrya ca vindhyāgrāt kṛcchreṇa viṣamācchanaiḥ |
tīkṣṇadarbhāṃ vasumatīṃ duḥkhena punarāgataḥ || 10 ||
[Analyze grammar]

tamṛṣiṃ draṣṭu kāmo'smi duḥkhenābhyāgato bhṛśam |
jaṭāyuṣā mayā caiva bahuśo'bhigato hi saḥ || 11 ||
[Analyze grammar]

tasyāśramapadābhyāśe vavurvātāḥ sugandhinaḥ |
vṛkṣo nāpuṣpitaḥ kaścidaphalo vā na dṛśyate || 12 ||
[Analyze grammar]

upetya cāśramaṃ puṇyaṃ vṛkṣamūlamupāśritaḥ |
draṣṭukāmaḥ pratīkṣe ca bhagavantaṃ niśākaram || 13 ||
[Analyze grammar]

athāpaśyamadūrasthamṛṣiṃ jvalitatejasaṃ |
kṛtābhiṣekaṃ durdharṣamupāvṛttamudaṅmukham || 14 ||
[Analyze grammar]

tamṛkṣāḥ sṛmarā vyāghrāḥ siṃhā nāgāḥ sarīsṛpāḥ |
parivāryopagacchanti dātāraṃ prāṇino yathā || 15 ||
[Analyze grammar]

tataḥ prāptamṛṣiṃ jñātvā tāni sattvāni vai yayuḥ |
praviṣṭe rājani yathā sarvaṃ sāmātyakaṃ balam || 16 ||
[Analyze grammar]

ṛṣistu dṛṣṭvā māṃ tuṣṭaḥ praviṣṭaścāśramaṃ punaḥ |
muhūrtamātrānniṣkramya tataḥ kāryamapṛcchata || 17 ||
[Analyze grammar]

saumya vaikalyatāṃ dṛṣṭvā roṃṇāṃ te nāvagamyate |
agnidagdhāvimau pakṣau tvak caiva vraṇitā tava || 18 ||
[Analyze grammar]

dvau gṛdhrau dṛṣṭapūrvau me mātariśvasamau jave |
gṛdhrāṇāṃ caiva rājānau bhrātarau kāmarūpiṇau || 19 ||
[Analyze grammar]

jyeṣṭhastvaṃ tu ca saṃpātirjaṭāyuranujastava |
mānuṣaṃ rūpamāsthāya gṛhṇītāṃ caraṇau mama || 20 ||
[Analyze grammar]

kiṃ te vyādhisamutthānaṃ pakṣayoḥ patanaṃ katham |
daṇḍo vāyaṃ dhṛtaḥ kena sarvamākhyāhi pṛcchataḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 59

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: