Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

ityuktaḥ karuṇaṃ vākyaṃ vānaraistyaktajīvitaiḥ |
sabāṣpo vānarān gṛdhraḥ pratyuvāca mahāsvanaḥ || 1 ||
[Analyze grammar]

yavīyānmama sa bhrātā jaṭāyurnāma vānarāḥ |
yamākhyāta hataṃ yuddhe rāvaṇena balīyasā || 2 ||
[Analyze grammar]

vṛddhabhāvādapakṣatvācchṛṇvaṃstadapi marṣaye |
na hi me śaktiradyāsti bhrāturvairavimokṣaṇe || 3 ||
[Analyze grammar]

purā vṛtravadhe vṛtte sa cāhaṃ ca jayaiṣiṇau |
ādityamupayātau svo jvalantaṃ raśmimālinam || 4 ||
[Analyze grammar]

āvṛtyākāśamārgeṇa javena sma gatau bhṛśam |
madhyaṃ prāpte ca sūrye ca jaṭāyuravasīdati || 5 ||
[Analyze grammar]

tamahaṃ bhrātaraṃ dṛṣṭvā sūryaraśmibhirarditam |
pakṣābhyaṃ chādayāmāsa snehāt paramavihvalam || 6 ||
[Analyze grammar]

nirdagdhapakṣaḥ patito vindhye'haṃ vānarottamāḥ |
ahamasmin vasanbhrātuḥ pravṛttiṃ nopalakṣaye || 7 ||
[Analyze grammar]

jaṭāyuṣastvevamukto bhrātrā saṃpātinā tadā |
yuvarājo mahāprājñaḥ pratyuvācāṅgadastadā || 8 ||
[Analyze grammar]

jaṭāyuṣo yadi bhrātā śrutaṃ te gaditaṃ mayā |
ākhyāhi yadi jānāsi nilayaṃ tasya rakṣasaḥ || 9 ||
[Analyze grammar]

adīrghadarśinaṃ taṃ vā rāvaṇaṃ rākṣasādhipam |
antike yadi vā dūre yadi jānāsi śaṃsa naḥ || 10 ||
[Analyze grammar]

tato'bravīnmahātejā jyeṣṭho bhrātā jaṭāyuṣaḥ |
ātmānurūpaṃ vacanaṃ vānarān saṃpraharṣayan || 11 ||
[Analyze grammar]

nirdagdhapakṣo gṛdhro'haṃ gatavīryaḥ plavaṃgamāḥ |
vāṅmātreṇa tu rāmasya kariṣye sāhyamuttamam || 12 ||
[Analyze grammar]

jānāmi vāruṇāl lokān viṣṇostraivikramānapi |
devāsuravimardāṃśca amṛtasya ca manthanam || 13 ||
[Analyze grammar]

rāmasya yadidaṃ kāryaṃ kartavyaṃ prathamaṃ mayā |
jarayā ca hṛtaṃ tejaḥ prāṇāśca śithilā mama || 14 ||
[Analyze grammar]

taruṇī rūpasaṃpannā sarvābharaṇabhūṣitā |
hriyamāṇā mayā dṛṣṭā rāvaṇena durātmanā || 15 ||
[Analyze grammar]

krośantī rāma rāmeti lakṣmaṇeti ca bhāminī |
bhūṣaṇānyapavidhyantī gātrāṇi ca vidhunvatī || 16 ||
[Analyze grammar]

sūryaprabheva śailāgre tasyāḥ kauśeyamuttamam |
asite rākṣase bhāti yathā vā taḍidambude || 17 ||
[Analyze grammar]

tāṃ tu sītāmahaṃ manye rāmasya parikīrtanāt |
śrūyatāṃ me kathayato nilayaṃ tasya rakṣasaḥ || 18 ||
[Analyze grammar]

putro viśravasaḥ sākṣādbhrātā vaiśravaṇasya ca |
adhyāste nagarīṃ laṅkāṃ rāvaṇo nāma rākasaḥ || 19 ||
[Analyze grammar]

ito dvīpe samudrasya saṃpūrṇe śatayojane |
tasmiṃl laṅkā purī ramyā nirmitā viśvakarmaṇā || 20 ||
[Analyze grammar]

tasyāṃ vasati vaidehī dīnā kauśeyavāsinī |
rāvaṇāntaḥpure ruddhā rākṣasībhiḥ surakṣitā || 21 ||
[Analyze grammar]

janakasyātmajāṃ rājñastasyāṃ drakṣyatha maithilīm |
laṅkāyāmatha guptāyāṃ sāgareṇa samantataḥ || 22 ||
[Analyze grammar]

saṃprāpya sāgarasyāntaṃ saṃpūrṇaṃ śatayojanam |
āsādya dakṣiṇaṃ kūlaṃ tato drakṣyatha rāvaṇam || 23 ||
[Analyze grammar]

tatraiva tvaritāḥ kṣipraṃ vikramadhvaṃ plavaṃgamāḥ |
jñānena khalu paśyāmi dṛṣṭvā pratyāgamiṣyatha || 24 ||
[Analyze grammar]

ādyaḥ panthāḥ kuliṅgānāṃ ye cānye dhānyajīvinaḥ |
dvitīyo balibhojānāṃ ye ca vṛkṣaphalāśinaḥ || 25 ||
[Analyze grammar]

bhāsāstṛtīyaṃ gacchanti krauñcāśca kuraraiḥ saha |
śyenāścaturthaṃ gacchanti gṛdhrā gacchanti pañcamam || 26 ||
[Analyze grammar]

balavīryopapannānāṃ rūpayauvanaśālinām |
ṣaṣṭhastu panthā haṃsānāṃ vainateyagatiḥ parā |
vainateyācca no janma sarveṣāṃ vānararṣabhāḥ || 27 ||
[Analyze grammar]

garhitaṃ tu kṛtaṃ karma yena sma piśitāśanāḥ |
ihastho'haṃ prapaśyāmi rāvaṇaṃ jānakīṃ tathā || 28 ||
[Analyze grammar]

asmākamapi sauvarṇaṃ divyaṃ cakṣurbalaṃ tathā |
tasmādāhāravīryeṇa nisargeṇa ca vānarāḥ |
āyojanaśatāt sāgrādvayaṃ paśyāma nityaśaḥ || 29 ||
[Analyze grammar]

asmākaṃ vihitā vṛttirnisārgeṇa ca dūrataḥ |
vihitā pādamūle tu vṛttiścaraṇayodhinām || 30 ||
[Analyze grammar]

upāyo dṛśyatāṃ kaścil laṅghane lavaṇāmbhasaḥ |
abhigamya tu vaidehīṃ samṛddhārthā gamiṣyatha || 31 ||
[Analyze grammar]

samudraṃ netumicchāmi bhavadbhirvaruṇālayam |
pradāsyāmyudakaṃ bhrātuḥ svargatasya mahātmanaḥ || 32 ||
[Analyze grammar]

tato nītvā tu taṃ deśaṃ tīre nadanadīpateḥ |
nirdagdhapakṣaṃ saṃpātiṃ vānarāḥ sumahaujasaḥ || 33 ||
[Analyze grammar]

punaḥ pratyānayitvā vai taṃ deśaṃ patageśvaram |
babhūvurvānarā hṛṣṭāḥ pravṛttimupalabhya te || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 57

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: