Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

ityuktvā hanumāṃstatra punaḥ kṛṣṇājināmbarām |
abravīttāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm || 1 ||
[Analyze grammar]

idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam |
kṣutpipāsā pariśrāntāḥ parikhinnāśca sarvaśaḥ || 2 ||
[Analyze grammar]

mahaddhiraṇyā vivaraṃ praviṣṭāḥ sma pipāsitāḥ |
imāṃstvevaṃ vidhānbhāvān vividhānadbhutopamān |
dṛṣṭvā vayaṃ pravyathitāḥ saṃbhrāntā naṣṭacetasaḥ || 3 ||
[Analyze grammar]

kasyeme kāñcanā vṛkṣāstaruṇādityasaṃnibhāḥ |
śucīnyabhyavahāryāṇi mūlāni ca phalāni ca || 4 ||
[Analyze grammar]

kāñcanāni vimānāni rājatāni gṛhāṇi ca |
tapanīya gavākṣāṇi maṇijālāvṛtāni ca || 5 ||
[Analyze grammar]

puṣpitāḥ phālavantaśca puṇyāḥ surabhigandhinaḥ |
ime jāmbūnadamayāḥ pādapāḥ kasya tejasā || 6 ||
[Analyze grammar]

kāñcanāni ca padmāni jātāni vimale jale |
kathaṃ matsyāśca sauvarṇā caranti saha kacchapaiḥ || 7 ||
[Analyze grammar]

ātmānamanubhāvaṃ ca kasya caitattapobalam |
ajānatāṃ naḥ sarveṣāṃ sarvamākhyātumarhasi || 8 ||
[Analyze grammar]

evamuktā hanumatā tāpasī dharmacāriṇī |
pratyuvāca hanūmantaṃ sarvabhūtahite ratā || 9 ||
[Analyze grammar]

mayo nāma mahātejā māyāvī dānavarṣabhaḥ |
tenedaṃ nirmitaṃ sarvaṃ māyayā kāñcanaṃ vanam || 10 ||
[Analyze grammar]

purā dānavamukhyānāṃ viśvakarmā babhūva ha |
yenedaṃ kāñcanaṃ divyaṃ nirmitaṃ bhavanottamam || 11 ||
[Analyze grammar]

sa tu varṣasahasrāṇi tapastaptvā mahāvane |
pitāmahādvaraṃ lebhe sarvamauśasanaṃ dhanam || 12 ||
[Analyze grammar]

vidhāya sarvaṃ balavān sarvakāmeśvarastadā |
uvāsa sukhitaḥ kālaṃ kaṃ cidasminmahāvane || 13 ||
[Analyze grammar]

tamapsarasi hemāyāṃ saktaṃ dānavapuṃgavam |
vikramyaivāśaniṃ gṛhya jaghāneśaḥ puraṃdaraḥ || 14 ||
[Analyze grammar]

idaṃ ca brahmaṇā dattaṃ hemāyai vanamuttamam |
śāśvataḥ kāmabhogaśca gṛhaṃ cedaṃ hiraṇmayam || 15 ||
[Analyze grammar]

duhitā merusāvarṇerahaṃ tasyāḥ svayaṃ prabhā |
idaṃ rakṣāmi bhavanaṃ hemāyā vānarottama || 16 ||
[Analyze grammar]

mama priyasakhī hemā nṛttagītaviśāradā |
tayā dattavarā cāsmi rakṣāmi bhavanottamam || 17 ||
[Analyze grammar]

kiṃ kāryaṃ kasya vā hetoḥ kāntārāṇi prapadyatha |
kathaṃ cedaṃ vanaṃ durgaṃ yuṣmābhirupalakṣitam || 18 ||
[Analyze grammar]

imānyabhyavahāryāṇi mūlāni ca phalāni ca |
bhuktvā pītvā ca pānīyaṃ sarvaṃ me vaktumarhatha || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 50

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: