Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tadugraśāsanaṃ bharturvijñāya haripuṃgavāḥ |
śalabhā iva saṃchādya medinīṃ saṃpratasthire || 1 ||
[Analyze grammar]

rāmaḥ prasravaṇe tasminnyavasat sahalakṣmaṇaḥ |
pratīkṣamāṇastaṃ māsaṃ yaḥ sītādhigame kṛtaḥ || 2 ||
[Analyze grammar]

uttarāṃ tu diśaṃ ramyāṃ girirājasamāvṛtām |
pratasthe sahasā vīro hariḥ śatabalistadā || 3 ||
[Analyze grammar]

pūrvāṃ diśaṃ prati yayau vinato hariyūthapaḥ || 4 ||
[Analyze grammar]

tārāṅgadādi sahitaḥ plavagaḥ pavanātmajaḥ |
agastyacaritāmāśāṃ dakṣiṇāṃ hariyūthapaḥ || 5 ||
[Analyze grammar]

paścimāṃ tu diśaṃ ghorāṃ suṣeṇaḥ plavageśvaraḥ |
pratasthe hariśārdūlo bhṛśaṃ varuṇapālitām || 6 ||
[Analyze grammar]

tataḥ sarvā diśo rājā codayitvā yathā tatham |
kapisenā patīnmukhyānmumoda sukhitaḥ sukham || 7 ||
[Analyze grammar]

evaṃ saṃcoditāḥ sarve rājñā vānarayūthapāḥ |
svāṃ svāṃ diśamabhipretya tvaritāḥ saṃpratasthire || 8 ||
[Analyze grammar]

nadantaśconnadantaśca garjantaśca plavaṃgamāḥ |
kṣvelanto dhāvamānāśca yayuḥ plavagasattamāḥ |
ānayiṣyāmahe sītāṃ haniṣyāmaśca rāvaṇam || 9 ||
[Analyze grammar]

ahameko haniṣyāmi prāptaṃ rāvaṇamāhave |
tataśconmathya sahasā hariṣye janakātmajām || 10 ||
[Analyze grammar]

vepamānaṃ śrameṇādya bhavadbhiḥ sthīyatāmiti |
eka evāhariṣyāmi pātālādapi jānakīm || 11 ||
[Analyze grammar]

vidhamiṣyāmyahaṃ vṛkṣāndārayiṣyāmyahaṃ girīn |
dharaṇīṃ dārayiṣyāmi kṣobhayiṣyāmi sāgarān || 12 ||
[Analyze grammar]

ahaṃ yojanasaṃkhyāyāḥ plavitā nātra saṃśayaḥ |
śataṃ yojanasaṃkhyāyāḥ śataṃ samadhikaṃ hyaham || 13 ||
[Analyze grammar]

bhūtale sāgare vāpi śaileṣu ca vaneṣu ca |
pātālasyāpi vā madhye na mamācchidyate gatiḥ || 14 ||
[Analyze grammar]

ityekaikaṃ tadā tatra vānarā baladarpitāḥ |
ūcuśca vacanaṃ tasmin harirājasya saṃnidhau || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 44

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: