Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

abhiṣikte tu sugrīve praviṣṭe vānare guhām |
ājagāma saha bhrātrā rāmaḥ prasravaṇaṃ girim || 1 ||
[Analyze grammar]

śārdūlamṛgasaṃghuṣṭaṃ siṃhairbhīmaravairvṛtam |
nānāgulmalatāgūḍhaṃ bahupādapasaṃkulam || 2 ||
[Analyze grammar]

ṛkṣavānaragopucchairmārjāraiśca niṣevitam |
megharāśinibhaṃ śailaṃ nityaṃ śucijalāśrayam || 3 ||
[Analyze grammar]

tasya śailasya śikhare mahatīmāyatāṃ guhām |
pratyagṛhṇata vāsārthaṃ rāmaḥ saumitriṇā saha || 4 ||
[Analyze grammar]

avasattatra dharmātmā rāghavaḥ sahalakṣmaṇaḥ |
bahudṛśyadarīkuñje tasminprasravaṇe girau || 5 ||
[Analyze grammar]

susukhe'pi bahudravye tasmin hi dharaṇīdhare |
vasatastasya rāmasya ratiralpāpi nābhavat |
hṛtāṃ hi bhāryāṃ smarataḥ prāṇebhyo'pi garīyasīm || 6 ||
[Analyze grammar]

udayābhyuditaṃ dṛṣṭvā śaśāṅkaṃ ca viśeṣataḥ |
āviveśa na taṃ nidrā niśāsu śayanaṃ gatam || 7 ||
[Analyze grammar]

tat samutthena śokena bāṣpopahatacetasaṃ |
taṃ śocamānaṃ kākutsthaṃ nityaṃ śokaparāyaṇam |
tulyaduḥkho'bravīdbhrātā lakṣmaṇo'nunayan vacaḥ || 8 ||
[Analyze grammar]

alaṃ vīra vyathāṃ gatvā na tvaṃ śocitumarhasi |
śocato hyavasīdanti sarvārthā viditaṃ hi te || 9 ||
[Analyze grammar]

bhavān kriyāparo loke bhavāndevaparāyaṇaḥ |
āstiko dharmaśīlaśca vyavasāyī ca rāghava || 10 ||
[Analyze grammar]

na hyavyavasitaḥ śatruṃ rākṣasaṃ taṃ viśeṣataḥ |
samarthastvaṃ raṇe hantuṃ vikramairjihmakāriṇam || 11 ||
[Analyze grammar]

samunmūlaya śokaṃ tvaṃ vyavasāyaṃ sthiraṃ kuru |
tataḥ saparivāraṃ taṃ nirmūlaṃ kuru rākṣasaṃ || 12 ||
[Analyze grammar]

pṛthivīmapi kākutstha sasāgaravanācalām |
parivartayituṃ śaktaḥ kimaṅga puna rāvaṇam || 13 ||
[Analyze grammar]

ahaṃ tu khalu te vīryaṃ prasuptaṃ pratibodhaye |
dīptairāhutibhiḥ kāle bhasmacchannamivānalam || 14 ||
[Analyze grammar]

lakṣmaṇasya tu tadvākyaṃ pratipūjya hitaṃ śubham |
rāghavaḥ suhṛdaṃ snigdhamidaṃ vacanamabravīt || 15 ||
[Analyze grammar]

vācyaṃ yadanuraktena snigdhena ca hitena ca |
satyavikrama yuktena taduktaṃ lakṣmaṇa tvayā || 16 ||
[Analyze grammar]

eṣa śokaḥ parityaktaḥ sarvakāryāvasādakaḥ |
vikrameṣvapratihataṃ tejaḥ protsāhayāmyaham || 17 ||
[Analyze grammar]

śaratkālaṃ pratīkṣe'hamiyaṃ prāvṛḍupasthitā |
tataḥ sarāṣṭraṃ sagaṇaṃ rākṣasaṃ taṃ nihanmyaham || 18 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā hṛṣṭo rāmasya lakṣmaṇaḥ |
punarevābravīdvākyaṃ saumitrirmitranandanaḥ || 19 ||
[Analyze grammar]

etatte sadṛśaṃ vākyamuktaṃ śatrunibarhaṇa |
idānīmasi kākutstha prakṛtiṃ svāmupāgataḥ || 20 ||
[Analyze grammar]

vijñāya hyātmano vīryaṃ tathyaṃ bhavitumarhasi |
etat sadṛśamuktaṃ te śrutasyābhijanasya ca || 21 ||
[Analyze grammar]

tasmāt puruṣaśārdūla cintayañ śatrunigraham |
varṣārātramanuprāptamatikrāmaya rāghava || 22 ||
[Analyze grammar]

niyamya kopaṃ pratipālyatāṃ śarat kṣamasva māsāṃścaturo mayā saha |
vasācale'sminmṛgarājasevite saṃvardhayañ śatruvadhe samudyataḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 26

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: