Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

rāmacāpavisṛṣṭena śareṇāntakareṇa tam |
dṛṣṭvā vinihataṃ bhūmau tārā tārādhipānanā || 1 ||
[Analyze grammar]

sā samāsādya bhartāraṃ paryaṣvajata bhāminī |
iṣuṇābhihataṃ dṛṣṭvā vālinaṃ kuñjaropamam || 2 ||
[Analyze grammar]

vānarendraṃ mahendrābhaṃ śokasaṃtaptamānasā |
tārā tarumivonmūlaṃ paryadevayadāturā || 3 ||
[Analyze grammar]

raṇe dāruṇavikrānta pravīra plavatāṃ vara |
kiṃ dīnāmapurobhāgāmadya tvaṃ nābhibhāṣase || 4 ||
[Analyze grammar]

uttiṣṭha hariśārdūla bhajasva śayanottamam |
naivaṃvidhāḥ śerate hi bhūmau nṛpatisattamāḥ || 5 ||
[Analyze grammar]

atīva khalu te kāntā vasudhā vasudhādhipa |
gatāsurapi yāṃ gātrairmāṃ vihāya niṣevase || 6 ||
[Analyze grammar]

vyaktamanyā tvayā vīra dharmataḥ saṃpravartatā |
kiṣkindheva purī ramyā svargamārge vinirmitā || 7 ||
[Analyze grammar]

yānyasmābhistvayā sārdhaṃ vaneṣu madhugandhiṣu |
vihṛtāni tvayā kāle teṣāmuparamaḥ kṛtaḥ || 8 ||
[Analyze grammar]

nirānandā nirāśāhaṃ nimagnā śokasāgare |
tvayi pañcatvamāpanne mahāyūthapayūthape || 9 ||
[Analyze grammar]

hṛdayaṃ susthiraṃ mahyaṃ dṛṣṭvā vinihataṃ bhuvi |
yanna śokābhisaṃtaptaṃ sphuṭate'dya sahasradhā || 10 ||
[Analyze grammar]

sugrīvasya tvayā bhāryā hṛtā sa ca vivāsitaḥ |
yattattasya tvayā vyuṣṭiḥ prāpteyaṃ plavagādhipa || 11 ||
[Analyze grammar]

niḥśreyasaparā mohāttvayā cāhaṃ vigarhitā |
yaiṣābruvaṃ hitaṃ vākyaṃ vānarendrahitaiṣiṇī || 12 ||
[Analyze grammar]

kālo niḥsaṃśayo nūnaṃ jīvitāntakarastava |
balād yenāvapanno'si sugrīvasyāvaśo vaśam || 13 ||
[Analyze grammar]

vaidhavyaṃ śokasaṃtāpaṃ kṛpaṇaṃ kṛpaṇā satī |
aduḥkhopacitā pūrvaṃ vartayiṣyāmyanāthavat || 14 ||
[Analyze grammar]

lālitaścāṅgado vīraḥ sukumāraḥ sukhocitaḥ |
vatsyate kāmavasthāṃ me pitṛvye krodhamūrchite || 15 ||
[Analyze grammar]

kuruṣva pitaraṃ putra sudṛṣṭaṃ dharmavatsalam |
durlabhaṃ darśanaṃ tvasya tava vatsa bhaviṣyati || 16 ||
[Analyze grammar]

samāśvāsaya putraṃ tvaṃ saṃdeśaṃ saṃdiśasva ca |
mūrdhni cainaṃ samāghrāya pravāsaṃ prasthito hyasi || 17 ||
[Analyze grammar]

rāmeṇa hi mahat karma kṛtaṃ tvāmabhinighnatā |
ānṛṇyaṃ tu gataṃ tasya sugrīvasya pratiśrave || 18 ||
[Analyze grammar]

sakāmo bhava sugrīva rumāṃ tvaṃ pratipatsyase |
bhuṅkṣva rājyamanudvignaḥ śasto bhrātā ripustava || 19 ||
[Analyze grammar]

kiṃ māmevaṃ vilapatīṃ preṃṇā tvaṃ nābhibhāṣase |
imāḥ paśya varā bahvīrbhāryāste vānareśvara || 20 ||
[Analyze grammar]

tasyā vilapitaṃ śrutvā vānaryaḥ sarvataśca tāḥ |
parigṛhyāṅgadaṃ dīnaṃ duḥkhārtāḥ paricukruśuḥ || 21 ||
[Analyze grammar]

kimaṅgadaṃ sāṅgada vīra bāho vihāya yāsyadya cirapravāsaṃ |
na yuktamevaṃ guṇasaṃnikṛṣṭaṃ vihāya putraṃ priyaputra gantum || 22 ||
[Analyze grammar]

kimapriyaṃ te priyacāruveṣa kṛtaṃ mayā nātha sutena vā te |
sahāyinīmadya vihāya vīra yamakṣayaṃ gacchasi durvinītam || 23 ||
[Analyze grammar]

yadyapriyaṃ kiṃ cidasaṃpradhārya kṛtaṃ mayā syāttava dīrghabāho |
kṣamasva me taddharivaṃśa nātha vrajāmi mūrdhnā tava vīra pādau || 24 ||
[Analyze grammar]

tathā tu tārā karuṇaṃ rudantī bhartuḥ samīpe saha vānarībhiḥ |
vyavasyata prāyamanindyavarṇā upopaveṣṭuṃ bhuvi yatra vālī || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 20

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: