Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

ityuktaḥ praśritaṃ vākyaṃ dharmārthasahitaṃ hitam |
paruṣaṃ vālinā rāmo nihatena vicetasā || 1 ||
[Analyze grammar]

taṃ niṣprabhamivādityaṃ muktatoyamivāmbudam |
uktavākyaṃ hariśreṣṭhamupaśāntamivānalam || 2 ||
[Analyze grammar]

dharmārthaguṇasaṃpannaṃ harīśvaramanuttamam |
adhikṣiptastadā rāmaḥ paścādvālinamabravīt || 3 ||
[Analyze grammar]

dharmamarthaṃ ca kāmaṃ ca samayaṃ cāpi laukikam |
avijñāya kathaṃ bālyānmāmihādya vigarhase || 4 ||
[Analyze grammar]

apṛṣṭvā buddhisaṃpannān vṛddhānācāryasaṃmatān |
saumya vānaracāpalyāttvaṃ māṃ vaktumihecchasi || 5 ||
[Analyze grammar]

ikṣvākūṇāmiyaṃ bhūmiḥ saśailavanakānanā |
mṛgapakṣimanuṣyāṇāṃ nigrahānugrahāvapi || 6 ||
[Analyze grammar]

tāṃ pālayati dharmātmā bharataḥ satyavāgṛjuḥ |
dharmakāmārthatattvajño nigrahānugrahe rataḥ || 7 ||
[Analyze grammar]

nayaśca vinayaścobhau yasmin satyaṃ ca susthitam |
vikramaśca yathā dṛṣṭaḥ sa rājā deśakālavit || 8 ||
[Analyze grammar]

tasya dharmakṛtādeśā vayamanye ca pārthivaḥ |
carāmo vasudhāṃ kṛtsnāṃ dharmasaṃtānamicchavaḥ || 9 ||
[Analyze grammar]

tasminnṛpatiśārdūla bharate dharmavatsale |
pālayatyakhilāṃ bhūmiṃ kaścareddharmanigraham || 10 ||
[Analyze grammar]

te vayaṃ mārgavibhraṣṭaṃ svadharme parame sthitāḥ |
bharatājñāṃ puraskṛtya nigṛhṇīmo yathāvidhi || 11 ||
[Analyze grammar]

tvaṃ tu saṃkliṣṭadharmā ca karmaṇā ca vigarhitaḥ |
kāmatantrapradhānaśca na sthito rājavartmani || 12 ||
[Analyze grammar]

jyeṣṭho bhrātā pitā caiva yaśca vidyāṃ prayacchati |
trayaste pitaro jñeyā dharme ca pathi vartinaḥ || 13 ||
[Analyze grammar]

yavīyānātmanaḥ putraḥ śiṣyaścāpi guṇoditaḥ |
putravatte trayaścintyā dharmaścedatra kāraṇam || 14 ||
[Analyze grammar]

sūkṣmaḥ paramadurjñeyaḥ satāṃ dharmaḥ plavaṃgama |
hṛdisthaḥ sarvabhūtānāmātmā veda śubhāśubham || 15 ||
[Analyze grammar]

capalaścapalaiḥ sārdhaṃ vānarairakṛtātmabhiḥ |
jātyandha iva jātyandhairmantrayandrakṣyase nu kim || 16 ||
[Analyze grammar]

ahaṃ tu vyaktatāmasya vacanasya bravīmi te |
na hi māṃ kevalaṃ roṣāttvaṃ vigarhitumarhasi || 17 ||
[Analyze grammar]

tadetat kāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ |
bhrāturvartasi bhāryāyāṃ tyaktvā dharmaṃ sanātanam || 18 ||
[Analyze grammar]

asya tvaṃ dharamāṇasya sugrīvasya mahātmanaḥ |
rumāyāṃ vartase kāmāt snuṣāyāṃ pāpakarmakṛt || 19 ||
[Analyze grammar]

tadvyatītasya te dharmāt kāmavṛttasya vānara |
bhrātṛbhāryābhimarśe'smindaṇḍo'yaṃ pratipāditaḥ || 20 ||
[Analyze grammar]

na hi dharmaviruddhasya lokavṛttādapeyuṣaḥ |
daṇḍādanyatra paśyāmi nigrahaṃ hariyūthapa || 21 ||
[Analyze grammar]

aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpyanujasya yaḥ |
pracareta naraḥ kāmāttasya daṇḍo vadhaḥ smṛtaḥ || 22 ||
[Analyze grammar]

bharatastu mahīpālo vayaṃ tvādeśavartinaḥ |
tvaṃ ca dharmādatikrāntaḥ kathaṃ śakyamupekṣitum || 23 ||
[Analyze grammar]

gurudharmavyatikrāntaṃ prājño dharmeṇa pālayan |
bharataḥ kāmavṛttānāṃ nigrahe paryavasthitaḥ || 24 ||
[Analyze grammar]

vayaṃ tu bharatādeśaṃ vidhiṃ kṛtvā harīśvara |
tvadvidhānbhinnamaryādānniyantuṃ paryavasthitāḥ || 25 ||
[Analyze grammar]

sugrīveṇa ca me sakhyaṃ lakṣmaṇena yathā tathā |
dārarājyanimittaṃ ca niḥśreyasi rataḥ sa me || 26 ||
[Analyze grammar]

pratijñā ca mayā dattā tadā vānarasaṃnidhau |
pratijñā ca kathaṃ śakyā madvidhenānavekṣitum || 27 ||
[Analyze grammar]

tadebhiḥ kāraṇaiḥ sarvairmahadbhirdharmasaṃhitaiḥ |
śāsanaṃ tava yad yuktaṃ tadbhavānanumanyatām || 28 ||
[Analyze grammar]

sarvathā dharma ityeva draṣṭavyastava nigrahaḥ |
vayasyasyopakartavyaṃ dharmamevānupaśyatā || 29 ||
[Analyze grammar]

rājabhirdhṛtadaṇḍāstu kṛtvā pāpāni mānavāḥ |
nirmalāḥ svargamāyānti santaḥ sukṛtino yathā || 30 ||
[Analyze grammar]

āryeṇa mama māndhātrā vyasanaṃ ghoramīpsitam |
śramaṇena kṛte pāpe yathā pāpaṃ kṛtaṃ tvayā || 31 ||
[Analyze grammar]

anyairapi kṛtaṃ pāpaṃ pramattairvasudhādhipaiḥ |
prāyaścittaṃ ca kurvanti tena tacchāmyate rajaḥ || 32 ||
[Analyze grammar]

tadalaṃ paritāpena dharmataḥ parikalpitaḥ |
vadho vānaraśārdūla na vayaṃ svavaśe sthitāḥ || 33 ||
[Analyze grammar]

vāgurābhiśca pāśaiśca kūṭaiśca vividhairnarāḥ |
praticchannāśca dṛśyāśca gṛhṇanti subahūnmṛgān |
pradhāvitān vā vitrastān visrabdhānativiṣṭhitān || 34 ||
[Analyze grammar]

pramattānapramattān vā narā māṃsārthino bhṛśam |
vidhyanti vimukhāṃścāpi na ca doṣo'tra vidyate || 35 ||
[Analyze grammar]

yānti rājarṣayaścātra mṛgayāṃ dharmakovidāḥ |
tasmāttvaṃ nihato yuddhe mayā bāṇena vānara |
ayudhyanpratiyudhyan vā yasmācchākhāmṛgo hyasi || 36 ||
[Analyze grammar]

durlabhasya ca dharmasya jīvitasya śubhasya ca |
rājāno vānaraśreṣṭha pradātāro na saṃśayaḥ || 37 ||
[Analyze grammar]

tānna hiṃsyānna cākrośennākṣipennāpriyaṃ vadet |
devā mānuṣarūpeṇa carantyete mahītale || 38 ||
[Analyze grammar]

tvaṃ tu dharmamavijñāya kevalaṃ roṣamāsthitaḥ |
pradūṣayasi māṃ dharme pitṛpaitāmahe sthitam || 39 ||
[Analyze grammar]

evamuktastu rāmeṇa vālī pravyathito bhṛśam |
pratyuvāca tato rāmaṃ prāñjalirvānareśvaraḥ || 40 ||
[Analyze grammar]

yattvamāttha naraśreṣṭha tadevaṃ nātra saṃśayaḥ |
prativaktuṃ prakṛṣṭe hi nāpakṛṣṭastu śaknuyāt || 41 ||
[Analyze grammar]

yadayuktaṃ mayā pūrvaṃ pramādādvākyamapriyam |
tatrāpi khalu me doṣaṃ kartuṃ nārhasi rāghava || 42 ||
[Analyze grammar]

tvaṃ hi dṛṣṭārthatattvajñaḥ prajānāṃ ca hite rataḥ |
kāryakāraṇasiddhau te prasannā buddhiravyayā || 43 ||
[Analyze grammar]

māmapyavagataṃ dharmādvyatikrāntapuraskṛtam |
dharmasaṃhitayā vācā dharmajña paripālaya || 44 ||
[Analyze grammar]

bāṣpasaṃruddhakaṇṭhastu vālī sārtaravaḥ śanaiḥ |
uvāca rāmaṃ saṃprekṣya paṅkalagna iva dvipaḥ || 45 ||
[Analyze grammar]

na tvātmānamahaṃ śoce na tārāṃ nāpi bāndhavān |
yathā putraṃ guṇaśreṣṭhamaṅgadaṃ kanakāṅgadam || 46 ||
[Analyze grammar]

sa mamādarśanāddīno bālyāt prabhṛti lālitaḥ |
taṭāka iva pītāmburupaśoṣaṃ gamiṣyati || 47 ||
[Analyze grammar]

sugrīve cāṅgade caiva vidhatsva matimuttamām |
tvaṃ hi śāstā ca goptā ca kāryākāryavidhau sthitaḥ || 48 ||
[Analyze grammar]

yā te narapate vṛttirbharate lakṣmaṇe ca yā |
sugrīve cāṅgade rājaṃstāṃ cintayitumarhasi || 49 ||
[Analyze grammar]

maddoṣakṛtadoṣāṃ tāṃ yathā tārāṃ tapasvinīm |
sugrīvo nāvamanyeta tathāvasthātumarhasi || 50 ||
[Analyze grammar]

tvayā hyanugṛhītena śakyaṃ rājyamupāsitum |
tvadvaśe vartamānena tava cittānuvartinā || 51 ||
[Analyze grammar]

sa tamāśvāsayad rāmo vālinaṃ vyaktadarśanam || 52 ||
[Analyze grammar]

na vayaṃ bhavatā cintyā nāpyātmā harisattama |
vayaṃ bhavadviśeṣeṇa dharmataḥ kṛtaniścayāḥ || 53 ||
[Analyze grammar]

daṇḍye yaḥ pātayeddaṇḍaṃ daṇḍyo yaścāpi daṇḍyate |
kāryakāraṇasiddhārthāv ubhau tau nāvasīdataḥ || 54 ||
[Analyze grammar]

tadbhavāndaṇḍasaṃyogādasmādvigatakalmaṣaḥ |
gataḥ svāṃ prakṛtiṃ dharmyāṃ dharmadṛṣṭtena vartmanā || 55 ||
[Analyze grammar]

sa tasya vākyaṃ madhuraṃ mahātmanaḥ samāhitaṃ dharmapathānuvartinaḥ |
niśamya rāmasya raṇāvamardino vacaḥ suyuktaṃ nijagāda vānaraḥ || 56 ||
[Analyze grammar]

śarābhitaptena vicetasā mayā pradūṣitastvaṃ yadajānatā prabho |
idaṃ mahendropamabhīmavikrama prasāditastvaṃ kṣama me mahīśvara || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 18

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: