Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

parituṣṭastu sugrīvastena vākyena vānaraḥ |
lakṣmaṇasyāgrajaṃ rāmamidaṃ vacanamabravīt || 1 ||
[Analyze grammar]

sarvathāhamanugrāhyo devatānāmasaṃśayaḥ |
upapannaguṇopetaḥ sakhā yasya bhavānmama || 2 ||
[Analyze grammar]

śakyaṃ khalu bhaved rāma sahāyena tvayānagha |
surarājyamapi prāptuṃ svarājyaṃ kiṃ punaḥ prabho || 3 ||
[Analyze grammar]

so'haṃ sabhājyo bandhūnāṃ suhṛdāṃ caiva rāghava |
yasyāgnisākṣikaṃ mitraṃ labdhaṃ rāghavavaṃśajam || 4 ||
[Analyze grammar]

ahamapyanurūpaste vayasyo jñāsyase śanaiḥ |
na tu vaktuṃ samartho'haṃ svayamātmagatān guṇān || 5 ||
[Analyze grammar]

mahātmanāṃ tu bhūyiṣṭhaṃ tvadvidhānāṃ kṛtātmanām |
niścalā bhavati prītirdhairyamātmavatāmiva || 6 ||
[Analyze grammar]

rajataṃ vā suvarṇaṃ vā vastrāṇyābharaṇāni vā |
avibhaktāni sādhūnāmavagacchanti sādhavaḥ || 7 ||
[Analyze grammar]

āḍhyo vāpi daridro vā duḥkhitaḥ sukhito'pi vā |
nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ || 8 ||
[Analyze grammar]

dhanatyāgaḥ sukhatyāgo dehatyāgo'pi vā punaḥ |
vayasyārthe pravartante snehaṃ dṛṣṭvā tathāvidham || 9 ||
[Analyze grammar]

tattathetyabravīd rāmaḥ sugrīvaṃ priyavādinam |
lakṣmaṇasyāgrato lakṣmyā vāsavasyeva dhīmataḥ || 10 ||
[Analyze grammar]

tato rāmaṃ sthitaṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam |
sugrīvaḥ sarvataścakṣurvane lolamapātayat || 11 ||
[Analyze grammar]

sa dadarśa tataḥ sālamavidūre harīśvaraḥ |
supuṣpamīṣatpatrāḍhyaṃ bhramarairupaśobhitam || 12 ||
[Analyze grammar]

tasyaikāṃ parṇabahulāṃ bhaṅktvā śākhāṃ supuṣpitām |
sālasyāstīrya sugrīvo niṣasāda sarāghavaḥ || 13 ||
[Analyze grammar]

tāvāsīnau tato dṛṣṭvā hanūmānapi lakṣmaṇam |
sālaśākhāṃ samutpāṭya vinītamupaveśayat || 14 ||
[Analyze grammar]

tataḥ prahṛṣṭaḥ sugrīvaḥ ślakṣṇaṃ madhurayā girā |
uvāca praṇayād rāmaṃ harṣavyākulitākṣaram || 15 ||
[Analyze grammar]

ahaṃ vinikṛto bhrātrā carāmyeṣa bhayārditaḥ |
ṛśyamūkaṃ girivaraṃ hṛtabhāryaḥ suduḥkhitaḥ || 16 ||
[Analyze grammar]

so'haṃ trasto bhaye magno vasāmyudbhrāntacetanaḥ |
vālinā nikṛto bhrātrā kṛtavairaśca rāghava || 17 ||
[Analyze grammar]

vālino me bhayārtasya sarvalokābhayaṃkara |
mamāpi tvamanāthasya prasādaṃ kartumarhasi || 18 ||
[Analyze grammar]

evamuktastu tejasvī dharmajño dharmavatsalaḥ |
pratyuvāca sa kākutsthaḥ sugrīvaṃ prahasanniva || 19 ||
[Analyze grammar]

upakāraphalaṃ mitramapakāro'rilakṣaṇam |
adyaiva taṃ haniṣyāmi tava bhāryāpahāriṇam || 20 ||
[Analyze grammar]

ime hi me mahāvegāḥ patriṇastigmatejasaḥ |
kārtikeyavanodbhūtāḥ śarā hemavibhūṣitāḥ || 21 ||
[Analyze grammar]

kaṅkapatrapraticchannā mahendrāśanisaṃnibhāḥ |
suparvāṇaḥ sutīkṣṇāgrā saroṣā bhujagā iva || 22 ||
[Analyze grammar]

bhrātṛsaṃjñamamitraṃ te vālinaṃ kṛtakilbiṣam |
śarairvinihataṃ paśya vikīrṇamiva parvatam || 23 ||
[Analyze grammar]

rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ |
praharṣamatulaṃ lebhe sādhu sādhviti cābravīt || 24 ||
[Analyze grammar]

rāmaśokābhibhūto'haṃ śokārtānāṃ bhavān gatiḥ |
vayasya iti kṛtvā hi tvayyahaṃ paridevaye || 25 ||
[Analyze grammar]

tvaṃ hi pāṇipradānena vayasyo so'gnisākṣikaḥ |
kṛtaḥ prāṇairbahumataḥ satyenāpi śapāmyaham || 26 ||
[Analyze grammar]

vayasya iti kṛtvā ca visrabdhaṃ pravadāmyaham |
duḥkhamantargataṃ yanme mano dahati nityaśaḥ || 27 ||
[Analyze grammar]

etāvaduktvā vacanaṃ bāṣpadūṣitalocanaḥ |
bāṣpopahatayā vācā noccaiḥ śaknoti bhāṣitum || 28 ||
[Analyze grammar]

bāṣpavegaṃ tu sahasā nadīvegamivāgatam |
dhārayāmāsa dhairyeṇa sugrīvo rāmasaṃnidhau || 29 ||
[Analyze grammar]

saṃnigṛhya tu taṃ bāṣpaṃ pramṛjya nayane śubhe |
viniḥśvasya ca tejasvī rāghavaṃ punarabravīt || 30 ||
[Analyze grammar]

purāhaṃ valinā rāma rājyāt svādavaropitaḥ |
paruṣāṇi ca saṃśrāvya nirdhūto'smi balīyasā || 31 ||
[Analyze grammar]

hṛtā bhāryā ca me tena prāṇebhyo'pi garīyasī |
suhṛdaśca madīyā ye saṃyatā bandhaneṣu te || 32 ||
[Analyze grammar]

yatnavāṃśca suduṣṭātmā madvināśāya rāghava |
bahuśastat prayuktāśca vānarā nihatā mayā || 33 ||
[Analyze grammar]

śaṅkayā tvetayā cāhaṃ dṛṣṭvā tvāmapi rāghava |
nopasarpāmyahaṃ bhīto bhaye sarve hi bibhyati || 34 ||
[Analyze grammar]

kevalaṃ hi sahāyā me hanumat pramukhāstvime |
ato'haṃ dhārayāmyadya prāṇān kṛcchra gato'pi san || 35 ||
[Analyze grammar]

ete hi kapayaḥ snigdhā māṃ rakṣanti samantataḥ |
saha gacchanti gantavye nityaṃ tiṣṭhanti ca sthite || 36 ||
[Analyze grammar]

saṃkṣepastveṣa me rāma kimuktvā vistaraṃ hi te |
sa me jyeṣṭho ripurbhrātā vālī viśrutapauruṣaḥ || 37 ||
[Analyze grammar]

tadvināśāddhi me duḥkhaṃ pranaṣṭaṃ syādanantaram |
sukhaṃ me jīvitaṃ caiva tadvināśanibandhanam || 38 ||
[Analyze grammar]

eṣa me rāma śokāntaḥ śokārtena niveditaḥ |
duḥkhito'duḥkhito vāpi sakhyurnityaṃ sakhā gatiḥ || 39 ||
[Analyze grammar]

śrutvaitacca vaco rāmaḥ sugrīvamidamabravīt |
kiṃnimittamabhūdvairaṃ śrotumicchāmi tattvataḥ || 40 ||
[Analyze grammar]

sukhaṃ hi kāraṇaṃ śrutvā vairasya tava vānara |
ānantaryaṃ vidhāsyāmi saṃpradhārya balābalam || 41 ||
[Analyze grammar]

balavān hi mamāmarṣaḥ śrutvā tvāmavamānitam |
vardhate hṛdayotkampī prāvṛḍvega ivāmbhasaḥ || 42 ||
[Analyze grammar]

hṛṣṭaḥ kathaya visrabdho yāvadāropyate dhanuḥ |
sṛṣṭaśca hi mayā bāṇo nirastaśca ripustava || 43 ||
[Analyze grammar]

evamuktastu sugrīvaḥ kākutsthena mahātmanā |
praharṣamatulaṃ lebhe caturbhiḥ saha vānaraiḥ || 44 ||
[Analyze grammar]

tataḥ prahṛṣṭavadanaḥ sugrīvo lakṣmaṇāgraje |
vairasya kāraṇaṃ tattvamākhyātumupacakrame || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 8

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: